Svāmī Haridās: Aṣṭādaśa Siddhānta
jauṃ hīṃ tuma rāṣata hau tyauṃ hīṃ tyauṃ hīṃ rahiyatu hai hau hari /
aura tau acarace pāya dharauṃ su tau kauṃna kau paiḍa bhari /
jaddapi kiyau cāhauṃ apanoṃ mana bhāyo so to kyauṃ kari rāṣauṃ hauṃ pakari /
kahi haridāsa piñjarā ke janābara jyauṃ phaṭaphaṭāya rahyau uḍive kauṃ kitoū kari //HdAS_1//
kāhū ko basa nām̐ hi tuhmām̐ rī kṛpā teṃ saba hoya bihārī bihārini /
aura mithyā prapañca kāhe kauṃ bhāṣiyai su tau hai hārini /
jāhi tuma soṃ hitu tā soṃ tuma hita karau saba suṣa kārani /
śrī haridāsa ke svām̐ mī syām̐ mām̐ kuñjabihārī prām̐ nani ke ādhārani //HdAS_2//
kabahūm̐ kabahūm̐ mana ita uta jāta yā teṃ ba kauṃna adhika suṣa /
bahuta bhām̐ tina ghata ām̐ ni rāṣau nāhi tau pāvatau duṣa /
koṭi kām̐ ma lāvanya bihārī tā ke mum̐ hām̐ cuhīṃ saba suṣa liyeṃ rahata ruṣa /
śrī haridāsa ke svām̐ mī syām̐ mām̐ kuñjabihārī kau dina deṣata rahauṃ bicitra muṣa //HdAS_3//
hari bhaji hari bhaji chāḍi na mām̐ ni nara tana kauṃ /
mata bañchai mata bañchai re tilu tilu dhana kauṃ /
anamām̐ gyau āgaiṃ āvaigau jyauṃ palu lāgata palu kauṃ /
kahi haridāsa mīṃca jyauṃ āvai tyauṃ dhana hai āpana kauṃ //HdAS_4//
e hari mau so na bigārana kauṃ to so na sabām̐ rana kauṃ mohi tohi parī hoḍa /
kauṃna dhauṃ jītai kauṃna dhauṃ hārai pira badī na choḍa /
tuhmām̐ rī māyā bājī bicitra mohe suni kāke bhūle kauḍa /
kahi haridāsa hama jītyau hāre tuma taū na tauḍa //HdAS_5//
bande aṣatiyāra bhalā cita na ḍulāva āva samādhi bhītara na hohu agalā /
na phiri dara dara pidara dara na hohu adhalā /
kahi haridāsa karatā kiyā su huvā sumera acala calā //HdAS_6//
hitu to kījai kamala neṃna soṃ jā hitu ke āgaiṃ aura hitu lāgai saba phīkau /
kai hitu kījai sādha saṅgati soṃ jyauṃ kilibiṣa jāi saba jī kau /
hari kau hitu aisau jaiso raṅga majīṭha saṃsāra hita raṅga kasūmbha dina dutīya kau /
kahi haridāsa hitu kījaiṃ śrī bihārī soṃ aura nibāhū jām̐ ni jī kau //HdAS_7//
tinukā jyauṃ bayāri ke basa /
jyauṃ jyauṃ cāhai tyauṃ tyauṃ uḍāi lai ḍārai apanai rasa /
brahmaloka sivaloka aura loka asa /
kahi haridāsa bicāri dīṭhau binām̐ bihārī nām̐ hīṃ jasa //HdAS_8//
saṃsāra samudra manuṣya mīna nakra magara aura jīva bahu bandasi /
mana bayāri prere sneha phandasi /
lobha piñjara lobhī marajīvā padāratha cāri ṣaṃ ṣandasi /
kahi haridāsa teī jīva pāra bhaye je gahi rahe carana ānanda nandasi //HdAS_9//
hari ke nām̐ ma kauṃ ālasa kata karata hai re kāla phirata sara sām̐ dhe /
bera kubera kachū nahī jānata caḍhyau phirata hai kām̐ dhe /
hīrā bahuta javāhara sañce kahā bhayo hastī dara bām̐ dhe /
kahi haridāsa mahala meṃ banitā bani ṭhāḍhī bhaī yekau na calata jaba āvata anta kī ām̐ dhe //HdAS_10//
deṣau ina logani kī lāvani /
būjhata nāhi hari carana kamala kauṃ mithyā janama gavāvani /
jaba jama dūta āi gherata haiṃ taba karata āpa mana bhāvani /
kahi haridāsa taba hi cirajīvau jaba kuñjabihārī citāvani //HdAS_11//
mana lagāya prīti kījai kara karavā soṃ braja bīthina dījai soṃhanīṃ /
bṛndābana soṃ bana upavana soṃ bana gṛñjamāla hātha poṃhanī /
gau gau sutana soṃ mṛgī sutana soṃ aura tana naiṃku na joṃhanī /
śrī haridāsa ke svām̐ mīṃ syām̐ mām̐ kuñjabihārī jyauṃ sira para doṃhanī //HdAS_12//
hari kau aisoī saba ṣela /
mṛgatṛṣṇām̐ jaga byāpi rahyau hai kahūm̐ bijaurau na vela /
dhana mada jobana mada rāja mada jyauṃ pañchina maiṃ ḍela /
kahi haridāsa yahai jiya jānauṃ tīratha kai sau mela //HdAS_13//
jhūṭhī bāta sām̐ cī kari diṣāvata ho hari nāgara /
nisi dina bunata udherata jām̐ ta prapañca kau sāgara /
ṭhāṭhu banāi dharyau miharī kau hai puruṣa teṃ āgara /
suni haridāsa yahai jiya jānauṃ supaneṃ kau so jāgara //HdAS_14//
jagata prīti kari deṣī nāhineṃ gaṭī kau koū /
chatrapati raṅka lauṃ prakṛti biraudha banyauṃ nahi koū /
dina jo gae bahuta janamani ke aiseṃ jāu jini koū /
kahi haridāsa mīta bhale pāye bihārī aiseṃ pāvau saba kāū //HdAS_15//
loga to bhūlaiṃ bhalaiṃ bhūlaiṃ tuma jini bhūlau mālādhārī /
apanoṃ pati chām̐ ḍi aurana soṃ rati jyauṃ dārani meṃ dārī /
syām̐ ma kahata te jīva mauṃ te bimuṣa bhaye soū kauṃna jini dūsarī kari ḍārī /
kahi haridāsa yajña devatā pitarani kauṃ śradhā bhārī //HdAS_16//
jau lauṃ jīvai tau lauṃ hari bhaji re mana aura bāta saba bādi /
dyausa cāri ke halā bhalā tū kahā leigau lādi /
māyā mada guna mada jobana mada bhūlyau nagara bidādi /
kahi haridāsa lobha carapaṭa bhayo kāhe kī lagai phiriyādi //HdAS_17//
prema samudra rūpa rasa gahirai kaisaiṃ lāgai ghāṭa /
bekāryauṃ dai jām̐ na kahāvata jām̐ nipanyauṃ kī kahā parī bāṭa /
kāhū kau sara sūdho na parai mārata gāla galī hāṭa /
kahi haridāsa jām̐ ni ṭhākura bihārī takata auṭa pāṭa //HdAS_18//
- License
-
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
Link to license
- Citation Suggestion for this Edition
- TextGrid Repository (2025). Svāmī Haridās. Aṣṭādaśa Siddhānta. GRETIL. https://hdl.handle.net/21.11113/0000-0016-C7ED-D