Hāla: Sattasaī (Saptaśatakam, Gāthāsaptaśatī)

pasuvaïṇo rosāruṇapaḍimāsaṃkaṃtagorimuhaaṃdam / HSS_1ab
gahiagghapaṃkaaṃ mia saṃjhāsalilaṃjaliṃ ṇamaha / HSS_1cd
amiaṃ pāuakavvaṃ paḍhiuṃ souṃ ca je ṇa āṇaṃti / HSS_2ab
kāmassa tattatattiṃ kuṇaṃti te kaha ṇa lajjaṃti / HSS_2cd
satta saāiṃ kaïvacchaleṇa koḍīa majjhaārammi / HSS_3ab
hāleṇa viraïāiṃ sālaṃkārāṇa gāhāṇaṃ / HSS_3cd
ua ṇiccalaṇippaṃdā bhisiṇīvattammi rehaï valāā / HSS_4ab
nimmalamaragaabhāaṇapariṭṭhiā saṃkhasutti vva / HSS_4cd
tāva ccia raïsamae mahilāṇaṃ vibbhamā virāaṃti / HSS_5ab
jāva ṇa kuvalaadalasacchahāi maülaṃti ṇaaṇāiṃ / HSS_5cd
ṇohaliam appaṇo kiṃ ṇa maggase maggase kuravaassa / HSS_6ab
eaṃ khu suhaa tuha hasaï valiamuhapaṃkaaṃ jāā / HSS_6cd
tāvijjaṃti asoehi laḍahavilaāu daïavirahammi / HSS_7ab
kiṃ sahaï ko vi kassa vi pāapahāraṃ pahuppaṃto / HSS_7cd
attā taha ramaṇijjaṃ aṃhaṃ gāmassa maṃḍaṇīhūaṃ / HSS_8ab
luatilavāḍisaricchaṃ sisireṇakaaṃ bhisiṇisaṃḍaṃ / HSS_8cd
kiṃ ruasi oṇaamuhī dhavalāaṃtesu sālichettesu / HSS_9ab
hariālamaṃḍiamuhī ṇaḍi vva saṇavāḍiā jāā / HSS_9cd
sahi erisi ccia gaī mā ruvvasu taṃsavaliamuhaaṃdaṃ / HSS_10ab
eāṇa vālavāluṃkitaṃtukuḍilāṇa pemmāṇaṃ / HSS_10cd
pāapaḍiassa païṇo puṭṭhiṃ putte samāruhaṃtammi / HSS_11ab
daḍhamaṇṇudūmiāi vihāso ghariṇīa ṇikkaṃto / HSS_11cd
saccaṃ jāṇaï daṭṭhaṃ sarisammi jaṇammi jujjae rāo / HSS_12ab
maraü ṇa tumaṃ bhaṇissaṃ maraṇaṃ pi salāhanijjaṃ se / HSS_12cd
raṃdhaṇakammaṇiuṇie mā jūrasu rattapāḍalasuaṃdhaṃ / HSS_13ab
muhamāruaṃ piaṃto dhūmāi sihī ṇa pajjalaï / HSS_13cd
ghariṇīa mahāṇasakammalaggamasimaïlieṇa hattheṇa / HSS_14ab
chittaṃ muhaṃ hasijjaï caṃdāvatthaṃ gaaṃ païṇā / HSS_14cd
kiṃ kiṃ de paḍihāsaï sahīhi ia pucchiāi muddhāe / HSS_15ab
paḍhamuggaadohaliṇīa ṇavara daïaṃ gaā diṭṭhī / HSS_15cd
amaamaa gaaṇasehara raaṇīmukhatilaa caṃda de chivasu / HSS_16ab
chitto jehi jiaamo mamaṃ pi tehiṃ cia karehiṃ / HSS_16cd
ehijja so paüttho ahaaṃ kuppejja so vi aṇuṇejja / HSS_17ab
ia kassa vi phalaï maṇoramāṇa mālā piaamammi / HSS_17cd
duggaakuḍaṃvaaṭṭhī kaha ṇu mae dhoieṇa soḍhavvā / HSS_18ab
dasiosaraṃtasalileṇa uaha ruṇṇaṃ va paḍaeṇa / HSS_18cd
kosaṃvakisalavaṇṇaa taṇṇaa uṇṇāmiehi kaṇṇehiṃ / HSS_19ab
hiaaṭṭhiaṃ gharaṃ vaccamāṇa dhavalattaṇaṃ pāva / HSS_19cd
aliapasuttaa viṇimīliaccha de suhaa majjha oāsaṃ / HSS_20ab
gaṃḍapariuṃ vaṇāpulaïaṃga ṇa puṇo cirāissaṃ / HSS_20cd
asamatta maṃḍaṇa ccia vacca gharaṃ se sakouhallassa / HSS_21ab
volāviahalahalaassa putti citte ṇa laggihisi / HSS_21cd
āarapaṇāmioṭṭaṃ aghaḍiaṇāsaṃ asaṃhaaṇiḍālaṃ / HSS_22ab
vaṇṇaghialittamuhie tīe pariuṃvaṇaṃ bharimo / HSS_22cd
āṇāsaāi deṃtī taha surae harisaviasiakavolā / HSS_23ab
gose vi oṇaamuhī aha se tti piaṃ ṇa saddhahimo / HSS_23cd
piaviraho appiadaṃsaṇaṃ ca garuāi do vi dukkhāi / HSS_24ab
jīa tumaṃ kārijjasi tīa ṇamo āhijāīe / HSS_24cd
ekko vi kālasāro ṇa dei gaṃtuṃ paāhiṇa calaṃto / HSS_25ab
kiṃ uṇa vāhāuliaṃ loaṇajualaṃ piaamāe / HSS_25cd
ṇa kuṇaṃto ccia māṇaṃ ṇisāsu suhasuttadaravivuddhānaṃ / HSS_26ab
suṇṇaïapāsaparimusaṇaveaṇaṃ jaï si jānaṃto / HSS_26cd
paṇaakuviāṇa doṇha vi aliapasuttāṇa māṇaïllāṇa / HSS_27ab
ṇiccalaṇiruddhaṇīsāsadiṇṇaaṇṇāṇa ko mallo / HSS_27cd
ṇavalaïpaharaṃ aṃge jahiṃ jahiṃ mahaï dearo dāuṃ / HSS_28ab
romaṃca daṃdarāī tahiṃ tahiṃ dīsaï vahūe / HSS_28cd
ajja mae teṇa viṇā aṇuhūasuhāi saṃbharaṃtīe / HSS_29ab
ahiṇavamehāṇa ravo ṇisāmio vajjhapaḍato vva / HSS_29cd
ṇikkiva jāābhīrua duddaṃsaṇa ṇiṃvakīḍasāriccha / HSS_30ab
gāmo gāmaṇiṇaṃdaṇa tujjha kae taha vitaṇuāi / HSS_30cd
paharavaṇamaggavisame jāā kiccheṇa lahaï se ṇiddaṃ / HSS_31ab
gāmaṇiuttassa ure pallī uṇa se suhaṃ suaï / HSS_31cd
aha saṃbhāviamaggo suhaa tue ccea ṇavara ṇivvūḍho / HSS_32ab
eṇhiṃ hiae aṇṇaṃ aṇṇaṃ vāāi loassa / HSS_32cd
uṇhāi ṇīsasaṃto kīsa maha paraṃmuhīa saaṇaddhe / HSS_33ab
hiaaṃ palīviuṃ aṇusaeṇa puṭṭhiṃ palīvesi / HSS_33cd
tuha virahe ciraāraa tissā ṇivaḍaṃtavāhamaïleṇa / HSS_34ab
raïrahasiharadhaeṇa va muheṇa chāhi ccia ṇa pattā / HSS_34cd
diarassa asuddhamaṇassa kulavahūṇiaakuḍḍalihiāi / HSS_35ab
diahaṃ kahei rāmāṇulaggasomitticariāiṃ / HSS_35cd
cattaraghariṇī piadaṃsaṇā a taruṇī paütthavaïāa / HSS_36ab
asaī saajjiāduggaā a ṇaha khaṃḍiaṃ sīlaṃ / HSS_36cd
tālūrabhamāulakhuḍiakesaro giriṇaīapūreṇa / HSS_37ab
daravuḍḍavuḍḍaṇivvuḍḍamahuaro hīlaï kalaṃvo / HSS_37cd
ahiāimāṇiṇo duggaassa chāiṃ païssa rakkhaṃhī / HSS_38ab
ṇiavaṃdhavāṇa jūraï ghariṇī vihaveṇa eṃtāṇaṃ / HSS_38cd
sāhīṇe vi piaame patte vi chaṇe ṇa maṃḍio appā / HSS_39ab
duggaapaütthavaïaṃ saajjiaṃ saṃṭhavaṃtīe / HSS_39cd
tujjha vasaï tti hiaaṃ imehi diṭṭho tumaṃ ti acchīiṃ / HSS_40ab
tuha virahe kisiāi ti tīe aṃgāi vi piāiṃ / HSS_40cd
sabbhāvaṇe habharie ratte rajjijjaï tti juttam iṇaṃ / HSS_41ab
aṇahiae uṇa hiaaṃ jaṃ dijjaï taṃ jaṇo hasaï / HSS_41cd
āraṃbhaṃtassa dhuaṃ lacchī maraṇaṃ va hoi purisassa / HSS_42ab
taṃ maraṇam aṇāraṃbhe vi hoi lacchī uṇa ṇa hoi / HSS_42cd
virahāṇalo sahijjaï āsāvaṃdheṇa vallahajaṇassa / HSS_43ab
ekkaggāmapavāso māe maraṇaṃ visesei / HSS_43cd
akkhaḍaï piā hiae aṇṇaṃ mahilāaṇaṃ ramaṃtassa / HSS_44ab
diṭṭhe sarisammi guṇe sarisammi guṇe aīsaṃte / HSS_44cd
ṇaïpūrasacchahe jovvaṇammi aïpavasiesudiahesu / HSS_45ab
aṇiattāsu a rāīsu putti kiṃ daḍḍhamāṇeṇa / HSS_45cd
kallaṃ kira kharatiao pavasihaï pio tti suvvaï jaṇammi / HSS_46ab
taha vaḍḍha bhaavaï ṇise jaha se kallaṃ cia ṇa hoi / HSS_46cd
hoṃtapahiassa jāā āucchaṇajīadhāraṇarahassaṃ / HSS_47ab
pucchaṃtī bhamaï gharaṃ ghareṇa piavirahasahirīo / HSS_47cd
aṇṇamahilāpasaṃgaṃ de devva karesu amha daïassa / HSS_48ab
purisā ekkaṃtarasā ṇa hu dosaguṇe viāṇaṃti / HSS_48cd
thoaṃ pi ṇa ṇīi imā majjhaṇhe ua sarīratalalukkā / HSS_49ab
āavabhaeṇa chāhī vi tā pahia kiṃ ṇa vīsamasī / HSS_49cd
suhaücchaaṃ jaṇaṃ dullahaṃ pi dūrāhi amha āṇeṃta / HSS_50ab
uaāraa jara jīaṃ pi ṇeṃta ṇa kaāvarāhosi / HSS_50cd
āma jaro me maṃdo ahava ṇa maṃdo jaṇassa kā tattī / HSS_51ab
suhaücchaa suhaa suaṃdhagaṃdha mā gaṃdhiriṃ chivasu / HSS_51cd
sihipicchaluliakese vevaṃtoru viṇimīliaddhacchī / HSS_52ab
darapurisāini visamiri jāṇasu purisāṇa jaṃ dukkhaṃ / HSS_52cd
pemmassa virohiasaṃdhiassa paccakkhadiṭṭhaviliassa / HSS_53ab
uaassa va tāviasīalassa viraso raso hoi / HSS_53cd
vajjavaḍanāirikkaṃ païṇo soūṇa siṃjiṇīghosaṃ / HSS_54ab
pusiāi karimarīe sarivaṃdīṇaṃ pi acchīiṃ / HSS_54cd
karimari aālagajjirajalaāsaṇivaḍaṇapaḍiravo eso / HSS_55ab
païṇo dhaṇurava kaṃkhiri romaṃcaṃ kiṃ muhā vahasi / HSS_55cd
sahaï sahaï tti teṇa tahā ramiā suraaduvviaḍḍeṇa / HSS_56ab
pavvāasirīsāi va jaha se jāāi aṃgāiṃ / HSS_56cd
agaṇiasesajuāṇā vālaa volīṇaloamajjāā / HSS_57ab
aha sā bhamaï disāmuhapasāriacchī tuha kaeṇa / HSS_57cd
ajjaṃ cea paüttho ujjāgarao jaṇassa ajjea / HSS_58ab
ajjea haliddāpiṃjarāi golāi tūhāiṃ / HSS_58cd
asarisacitte diare suddhamaṇā piaame visamasīle / HSS_59ab
ṇa kahaï kuḍuṃvavihaḍaṇabhaeṇa taṇuāae soṇhā / HSS_59cd
ciṃtāṇiadaïasamāgamammi kaamaṇṇuāi bhariūṇa / HSS_60ab
suṇṇaṃ kalahā aṃtī sahīhi ruṇṇā ṇa ohasiā / HSS_60cd
hiaaṇṇuehi samaaṃ asamattāiṃ pi jaha suhāveṃti / HSS_61ab
kajjāi maṇe ṇa tahā iarehi samāṇiāiṃ pi / HSS_61cd
daraphuḍiasippisaṃpuḍaṇilukkahālāhalaggacheppaṇihaṃ / HSS_62ab
pikkaṃvaṭṭhiviṇiggaakomalam aṃvaṃkuraṃ uaha / HSS_62cd
uaha paḍalaṃtaroiṇṇaṇiaataṃtuddhapāapaḍilaggaṃ / HSS_63ab
dullakkhasuttagutthekkavaülakusumaṃ va makkaḍaaṃ / HSS_63cd
uaridaraḍiṭṭhakhaṇṇuaṇilukkapārāvaāṇa viruehiṃ / HSS_64ab
ṇitthaṇaï jāaviaṇaṃ sūlāhiṇṇaṃ va devaülaṃ / HSS_64cd
jaï hosi ṇa tassa piā aṇudiahaṃ ṇīsahehi aṃgehiṃ / HSS_65ab
ṇavasūapīapeosamattapāḍi vva kiṃ suasi / HSS_65cd
hemaṃtiāsu aïdīharāsu rāīsu taṃ si aviṇiddā / HSS_66ab
ciraarapaütthavaïe ṇa suṃdaraṃ jaṃ diā suasi / HSS_66cd
jaï cikkhillabhaüppuapaam iṇam alasāi tuha pae diṇṇaṃ / HSS_67ab
tā suhaa kaṃḍaïjjaṃtam aṃgam eṇhiṃ kiṇo vahasi / HSS_67cd
patto chaṇo ṇa sohaï aïppahāe vva puṇṇimāaṃdo / HSS_68ab
aṃtaviraso vva kāmo asaṃpaāṇo a parioso / HSS_68cd
pāṇiggahaṇe ccia pavvaīa ṇāaṃ sahīhi sohaggaṃ / HSS_69ab
pasuvaïṇā vāsuikaṃkaṇammi osārie dūraṃ / HSS_69cd
giṃhe davaggimasimaïliāi dīsaṃti viṃjhasiharāiṃ / HSS_70ab
āsasu paütthavaïe ṇa hoṃti ṇavapāusabbhāiṃ / HSS_70cd
jettiamettaṃ tīraï ṇivvoḍhuṃ desu tettiaṃ paṇaaṃ / HSS_71ab
ṇa jaṇo viṇiattapasāadukkhasahaṇakkhamo savvo / HSS_71cd
vahuvallahassa jā hoi vallahā kaha vi paṃca diahāiṃ / HSS_72ab
sā kiṃ chaṭṭhaṃ maggaï katto miṭṭhaṃ ca vahuaṃ ca / HSS_72cd
jaṃ jaṃ so ṇijjhāaï aṃgoāsaṃ mahaṃ aṇimisaccho / HSS_73ab
pacchāemi a taṃ taṃ icchāmi a teṇa dīsaṃtaṃ / HSS_73cd
daḍhamaṇṇudūmiāi vi gahio daïammi pechaha imīe / HSS_74ab
osaraï vāluāmuṭṭhio vva māṇo surasuraṃto / HSS_74cd
ua pommarāamaragaasaṃvaliā ṇahaalāu oaraï / HSS_75ab
ṇahasirikaṃṭhabbhaṭṭha vva kaṃṭhiā kīrariṃcholī / HSS_75cd
ṇa vi taha viesavāso doggaccaṃ maha jaṇei saṃtāvaṃ / HSS_76ab
āsaṃsiatthavimuho jaha paṇaïaṇo ṇiattaṃto / HSS_76cd
khaṃdhaggiṇā vaṇesuṃ taṇehi gāmammi rakkhio pahio / HSS_77ab
ṇaaravasio ṇaḍijjaï sāṇusaeṇa vva sīeṇa / HSS_77cd
bharimo se gahiāharadhuasīsapaholirālaāuliaṃ / HSS_78ab
vaaṇaṃ parimalataraliabhamarālipaïṇṇakamalaṃ va / HSS_78cd
hallaphalaṇhāṇapasāhiāṇa chaṇavāsare savattīṇa / HSS_79ab
ajjāi majjaṇāṇāareṇa kahiaṃ va sohaggaṃ / HSS_79cd
ṇhāṇahaliddābhariaṃtarāi jālāi jālavalaassa / HSS_80ab
sohaṃti kiliṃciakaṃṭaeṇa kaṃ kāhisi kaatthaṃ / HSS_80cd
addaṃsaṇeṇa pemmaṃ avei aïdaṃsaṇeṇa vi avei / HSS_81ab
pisuṇajaṇakaṃpieṇa vi avei emea vi avei / HSS_81cd
addaṃsaṇeṇa mahilāaṇassa aïdaṃsaṇeṇa ṇīassa / HSS_82ab
mukkhassa pisuṇaaṇajaṃpieṇa emea vi khalassa / HSS_82cd
poṭṭapaḍiehi dukkhaṃ acchijjaï uṇṇaehi hoūṇa / HSS_83ab
ia ciṃtaṃtāṇa maṇe thaṇāṇa kasaṇaṃ muhaṃ jāaṃ / HSS_83cd
so tujjha kae suṃdari taha jhīṇo sumahilo haliaütto / HSS_84ab
jaha se macchariṇīa vi doccaṃ jāāi paḍivaṇṇaṃ / HSS_84cd
dakkhiṇṇeṇa vi eṃto suhaa suhāvesi aṃha hiaāiṃ / HSS_85ab
ṇikkaïaveṇa jāṇaṃ gao si kā ṇivvuī tāṇaṃ / HSS_85cd
ekkaṃ paharugghāaṃ hatthaṃ muhamārueṇa vīaṃto / HSS_86ab
so vi hasaṃtīa mae gahio vīeṇa kaṃṭhammi / HSS_86cd
avalaṃviamāṇaparaṃmuhīa eṃtassa māṇini piassa / HSS_87ab
puṭṭhipulaüggamo tuha kahei samuhaṭṭhiaṃ hiaaṃ / HSS_87cd
jānaï jāṇāveuṃ aṇuṇaaviddaviamāṇaparisesaṃ / HSS_88ab
païrikkammi vi viṇaāvalaṃvaṇaṃ sa ccia kuṇaṃtī / HSS_88cd
muhamārueṇa taṃ kaṇha goraaṃ rāhiāi avaṇeṃto / HSS_89ab
eāṇa vallavīṇaṃ aṇṇāṇa vi goraaṃ harasi / HSS_89cd
kiṃ dāva kaā ahavā karesi kāhisi a suhaa ettāhe / HSS_90ab
avarāhāṇa alajjira sāhasu kaarā khamijjaṃti / HSS_90cd
ṇūmaṃti je pahuttaṃ kuviaṃ dāsa vva je pasāaṃti / HSS_91ab
te ccia mahilāṇa piā sesā sāmi ccia varāā / HSS_91cd
taïā kaaggha mahuara ṇa ramasi aṇṇāsu pupphajāīsu / HSS_92ab
vaddhaphalabhāragaruiṃ mālaïm eṇhiṃ pariccaasi / HSS_92cd
aviaṇhapecchaṇijjeṇa takkhaṇaṃ māmi teṇa diṭṭheṇa / HSS_93ab
siviṇaapīeṇa va pāṇieṇa taṇha ccia ṇa phiṭṭā / HSS_93cd
suaṇo jaṃ desam alaṃkarei taṃ cia karei pavasaṃto / HSS_94ab
gāmāsaṇṇummūlia mahāvaḍaṭṭhāṇasāricchaṃ / HSS_94cd
so ṇāma saṃbharijjaï pabbhasio jo khaṇaṃ pi hiaāhi / HSS_95ab
saṃbhariavvaṃ ca kaaṃ gaaṃ ca pemmaṃ ṇirālaṃvaṃ / HSS_95cd
ṇāsaṃ va sā kavoleajja vituha daṃtamaṃḍalaṃ vālā / HSS_96ab
ubbhiṇṇapulaavaïveḍhaparigaaṃ rakkhaï varāī / HSS_96cd
diṭṭhā cūā agghāiā surā dakkhiṇāṇilo sahio / HSS_97ab
kajjāiṃ cia garuāi māmi ko vallaho kassa / HSS_97cd
ramiūṇa paaṃ pi gao jāhe uvaūhiuṃ paḍiṇiutto / HSS_98ab
ahaaṃ paütthavaïa vva takkhaṇaṃ so pavāsi vva / HSS_98cd
aviaṇhapecchaṇijjaṃ samasuhadukkhaṃ viiṇṇasabbhāvaṃ / HSS_99ab
aṇṇoṇṇahiaalaggaṃ puṇṇehi jaṇo jaṇaṃ lahaï / HSS_99cd
dukkhaṃ deṃto vi suhaṃ jaṇei jo jassa vallaho hoi / HSS_100ab
daïaṇahadūmiāṇa vi vaḍḍhaï thaṇaāṇa romaṃco / HSS_100cd
dhario dhario vialaï uvaeso piasahīhi dijjaṃto / HSS_101ab
maaraddhaavāṇapahārajajjare tīa hiaammi / HSS_101cd
taḍasaṃṭhiaṇīḍekkaṃtapīluārakkhaṇekkadiṇṇamaṇā / HSS_102ab
agaṇiaviṇivāabhaā pūreṇa samaṃ vahaï kāī / HSS_102cd
vahupupphabharoṇāmiabhūmīgaasāha suṇasu viṇṇattiṃ / HSS_103ab
golāaḍaviaḍakuḍaṃga mahua saṇiaṃ galijjāsu / HSS_103cd
ṇippacchimāi asaī dukkhāloāi mahuapupphāiṃ / HSS_104ab
cīe vaṃdhussa va aṭṭhiāi ruarī samucciṇaï / HSS_104cd
o hiaa maḍahasariājalaraahīraṃtadīhadāru vva / HSS_105ab
ṭhāṇe ṭhāṇe ccia laggamāṇa keṇā 'vi ḍajjhihisi / HSS_105cd
jo tīa ahararāo rattiṃ uvvāsio piaameṇa / HSS_106ab
so ccia dīsaï gose savattiṇaaṇesu saṃkaṃto / HSS_106cd
golāaḍaṭṭhiaṃ pecchiūṇa gahavaïsuaṃ haliasoṇhā / HSS_107ab
āḍhattā uttariuṃ dukkhuttārāi paavīe / HSS_107cd
calaṇoāsaṇisaṇṇassa tassa bharimo aṇālavaṃtassa / HSS_108ab
pāaṃguṭṭhāveḍhiakesadaḍhāaḍḍhaṇasuhelliṃ / HSS_108cd
phālei acchabhallaṃ va uaha kuggāmadeuladdāre / HSS_109ab
hemaṃtaālapahio vijjhāaṃtaṃ palālaggiṃ / HSS_109cd
kamalāarā ṇa maliā haṃsā uḍḍāviā ṇa a piucchā / HSS_110ab
keṇa vi gāmataḍāe abbhaṃ uttāṇiaṃ chūḍhaṃ / HSS_110cd
keṇa maṇe bhaggamaṇoraheṇa saṃlāviaṃ pavāso tti / HSS_111ab
savisāi va alasāaṃti jeṇa vahuāi aṃgāiṃ / HSS_111cd
ajja vi vālo dāmoaro tti ia jaṃpie jasoāe / HSS_112ab
kaṇhamuhapesiacchaṃ ṇihuaṃ hasiaṃ vaavahūhiṃ / HSS_112cd
te viralā sappurisā jāṇa siṇeho ahiṇṇamuharāo / HSS_113ab
aṇudiaha vaḍḍhamāṇo riṇaṃ va puttesu saṃkamaï / HSS_113cd
ṇaccaṇasalāhaṇaṇiheṇa pāsaparisaṃṭhiā ṇiuṇagovī / HSS_114ab
sarigoviāṇa cuṃvaï kavolapaḍimāgaaṃ kaṇhaṃ / HSS_114cd
savvattha disāmuhapasariehi aṇṇoṇṇakaḍaalaggehiṃ / HSS_115ab
challiṃ va muaï viṃjho mehehi visaṃghaḍaṃtehiṃ / HSS_115cd
āloaṃti puliṃdā pavvaasiharaṭṭhiā dhaṇuṇisaṇṇā / HSS_116ab
hatthiulehi va viṃjhaṃ pūrijjaṃtaṃ ṇavabbhehiṃ / HSS_116cd
vaṇadavamasimaïlaṃgo rehaï viṃjho ghaṇehi dhavalehiṃ / HSS_117ab
khīroamaṃthaṇucchaliaduddhasitto vva mahumahaṇo / HSS_117cd
vaṃdīa ṇihaavaṃdhavavimaṇāi vi pakkalo tti corajuvā / HSS_118ab
aṇurāeṇa pulaïo guṇesu ko maccharaṃ vahaï / HSS_118cd
ajja kaïmo vi diaho vāhavahū rūvajovvaṇummattā / HSS_119ab
sohaggaṃ dhaṇuruṃpacchaleṇa racchāsu vikkiraï / HSS_119cd
ukkhippaï maṃḍalimārueṇa gehaṃgaṇāhi vāhīe / HSS_120ab
sohaggadhaavaḍāa vva uvaha dhaṇuruṃpariṃcholī / HSS_120cd
gaagaṃḍatthalaṇihasaṇamaamaïlīkaakaraṃjasāhāhiṃ / HSS_121ab
eṃtīa kulagharāo ṇāaṃ vāhīa païmaraṇaṃ / HSS_121cd
ṇavavahupemmatanuio paṇaaṃ paḍhamaghariṇīa rakkhaṃto / HSS_122ab
alihiaduppariallaṃ pi ṇei raṇṇaṃ dhaṇuṃ vāho / HSS_122cd
hāsāvio jaṇo sāmalīa paḍhamaṃ pasūamāṇāe / HSS_123ab
vallahavāeṇa alaṃ mama tti vahuso bhaṇaṃtīe / HSS_123cd
kaïavarahiaṃ pemmaṃ ṇa tthi ccia māmi māṇuse loe / HSS_124ab
aha hoi kassa viraho virahe hoṃtammi ko jiaï / HSS_124cd
accheraṃ va ṇihiṃ miva sagge rajjaṃ va amaapāṇaṃ va / HSS_125ab
āsi mha taṃ muhuttaṃ viṇiaṃsaṇadaṃsaṇaṃ tissā / HSS_125cd
sā tujjha vallahā taṃ si majjha veso si tīa tujjha ahaṃ / HSS_126ab
vālaa phuḍaṃ bhaṇāmo pemmaṃ kira vahuviāraṃ ti / HSS_126cd
ahaaṃ lajjāluiṇī tassa a ummaccharāi pemmāiṃ / HSS_127ab
sahiāaṇo vi ṇiuṇo alāhi kiṃ pāarāeṇa / HSS_127cd
mahumāsamāruāhaamahuarajhaṃkāraṇibbhare raṇṇe / HSS_128ab
gāi virahakhharāvaddhapahiamaṇamohaṇaṃ govī / HSS_128cd
taha māṇo māṇadhaṇāi tīa emea dūram aṇuvaddho / HSS_129ab
jaha se aṇuṇīa pio ekkaggāma ccia paüttho / HSS_129cd
sāloa ccia sūre ghariṇī gharasāmiassa ghettūṇa / HSS_130ab
ṇecchaṃtassa vi pāe dhuaï hasaṃtī hasaṃtassa / HSS_130cd
vāharaü maṃ sahīo tissā gotteṇa kiṃ tha bhaṇieṇa / HSS_131ab
thirapemmā hou jahiṃ tahiṃ pi mā kiṃ pi ṇaṃ bhaṇaha / HSS_131cd
rūaṃ acchīsu ṭhiaṃ phariso aṃgesu jaṃpiaṃ kaṇṇe / HSS_132ab
hiaaṃ hiae ṇihiaṃ vioiaṃ kiṃ tha devveṇa / HSS_132cd
saaṇe ciṃtāmaïaṃ kāūṇa piaṃ ṇimīliacchīe / HSS_133ab
appāṇo uvaūḍho pasiḍhilavalaāhi vāhāhiṃ / HSS_133cd
paribhūeṇa vi diahaṃ gharagharabhamireṇa aṇṇakajjammi / HSS_134ab
cirajīvieṇa imiṇā khavia mho ḍaḍḍhakāeṇa / HSS_134cd
vasaï jahiṃ cea khalo posijjaṃto siṇehadāṇehiṃ / HSS_135ab
taṃ cea ālaaṃ dīvao vva aïreṇa maïlei / HSS_135cd
hoṃtī vi ṇipphala ccia dhaṇariddhī hoi kiviṇapurisassa / HSS_136ab
gimhāavasaṃtattassa ṇiaachāhi vva pahiassa / HSS_136cd
phurie vāmacchi tae jaï ehii so pio jja tā suiraṃ / HSS_137ab
sammīlia dāhiṇaaṃ tui aviaṇhaṃ puloissaṃ / HSS_137cd
suṇahapaürammi gāme hiṃḍaṃtī tuha kaeṇa sā vālā / HSS_138ab
pāsaasāri vva gharaṃghareṇa kaïā vi khajjihaï / HSS_138cd
aṇṇaṇṇaṃ kusumarasaṃ jaṃ kira so mahaï mahuaro pāuṃ / HSS_139ab
taṃ ṇīrasāṇa doso kusumāṇaṃ ṇea bhamarassa / HSS_139cd
racchāpaïṇṇaṇaaṇuppalā tumaṃ sā paḍicchae eṃtaṃ / HSS_140ab
dāraṇihiehi dohi vi maṃgalakalasehi va thaṇehiṃ / HSS_140cd
tā ruṇṇaṃ jā ruvvaï tā jhīṇaṃ jāva jhijjae aṃgaṃ / HSS_141ab
tā ṇīsasia varāīa jāva sāsā pahuppaṃti / HSS_141cd
samasokkhadukkhaparivaḍḍhiāṇa kāleṇa rūḍhapemmāṇa / HSS_142ab
mihuṇāṇa maraï jaṃ taṃ khu jiaï iaraṃ muaṃ hoi / HSS_142cd
harihii piassa ṇavacūapallavo paḍhamamaṃjarisaṇāho / HSS_143ab
mā ruasu putti patthāṇakalasamuhasaṃṭhio gamaṇaṃ / HSS_143cd
jo kaha vi maha sahīhiṃ chiddaṃ lahiūṇa pesio hiae / HSS_144ab
so māṇo coriakāmuo vva diṭṭhe pie ṇaṭṭho / HSS_144cd
sahiāhi bhaṇṇamāṇā thaṇae laggaṃ kusuṃbhaüpphaṃ ti / HSS_145ab
muddhavahuā hasijjaï papphoḍaṃtī ṇahavaāiṃ / HSS_145cd
ummūleṃti va hiaaṃ imāi re tuha virajjamāṇassa / HSS_146ab
avahīraṇavasavisãṭhulavalaṃtaṇaaṇaddhadiṭṭhāiṃ / HSS_146cd
ṇa muaṃti dīhasāse ṇa ruaṃti ciraṃ ṇa hoṃti kisiāo / HSS_147ab
dhaṇṇāu tāu jāṇaṃ vahuvallaha vallaho ṇa tumaṃ / HSS_147cd
ṇiddālasaparighummirataṃsavalaṃtaddhatāraāloā / HSS_148ab
kāmassa vi duvvisahā diṭṭhiṇivāā sasimuhīe / HSS_148cd
jīviasesāi mae gamiā kaha kaha vi pemmaduddolī / HSS_149ab
eṇhuṃ viramasu re ḍaḍḍha hiaa mā rajjasu kahiṃ pi / HSS_149cd
ajjāi ṇavaṇahakkhaaṇirikkhaṇe garuajovvaṇuttuṃgaṃ / HSS_150ab
paḍimāgaaṇiaṇaaṇuppalacciaṃ hoi thaṇavaṭṭhaṃ / HSS_150cd
taṃ ṇamaha jassa vacche lacchimuhaṃ kotthuhammi saṃkaṃtaṃ / HSS_151ab
dīsaï maaparihīṇaṃ sasiviṃvaṃ sūraviṃva vva / HSS_151cd
mā kuṇa paḍivakkhasuhaṃ aṇuṇesu piaṃ pasāalohillaṃ / HSS_152ab
aïgahiagaruamāṇeṇa putti rāsi vva jhijjihisi / HSS_152cd
virahakaravattadūsaha phālijjaṃtammi tīa hiaammi / HSS_153ab
aṃsū kajjalamaïlaṃ pamāṇasuttaṃ va paḍihāi / HSS_153cd
duṇṇikkhevaam eaṃ puttaa mā sāhasaṃ karijjāsu / HSS_154ab
ettha ṇihittāi maṇe hiaāi puṇo ṇa labbhaṃti / HSS_154cd
ṇivvuttaraā vi vahū suraavirāmaṭṭhiiṃ aāṇaṃtī / HSS_155ab
aviraahiaā aṇṇaṃ pi kiṃ pi atthi tti ciṃtei / HSS_155cd
ṇaṃdaṃtu suraasuharasataṇhāvaharāi saalaloassa / HSS_156ab
vahukaïavamaggaviṇimmiāi vesāṇa pemmāiṃ / HSS_156cd
appattamaṇṇudukkho kiṃ maṃ kisia tti pucchasi hasaṃto / HSS_157ab
pāvasi jā calacittaṃ piaṃ jaṇaṃ tā tuha kahissaṃ / HSS_157cd
avahatthiūṇa sahijaṃpiāi jāṇaṃ kaeṇa ramio si / HSS_158ab
eāi tāi sokkhāi saṃsao jehi jīassa / HSS_158cd
īsāluo paī se rattiṃ mahuaṃ ṇa dei ucceuṃ / HSS_159ab
uccei appaṇa ccia māe aïujjuasahāo / HSS_159cd
acchoḍiavatthaddhaṃtapatthie maṃtharaṃ tumaṃ vacca / HSS_160ab
ciṃtesi thaṇaharāāsiassa majjhassa vi ṇa bhaṃgaṃ / HSS_160cd
uddhaccho piaï jalaṃ jaha jaha viralaṃgulī ciraṃ pahio / HSS_161ab
pāvāliā vi taha taha dhāraṃ taṇuaṃ pi taṇuei / HSS_161cd
bhicchaaro pecchaï ṇāhimaṃḍalaṃ sā vi tassa muhaaṃdaṃ / HSS_162ab
taṃ caṭṭuaṃ karaṃkaṃ doṇha vi kāā viluṃpaṃti / HSS_162cd
jeṇa viṇā ṇa jivijjaï aṇuṇijjaï so kaāvarāho vi / HSS_163ab
patte vi ṇaaraḍāhe bhaṇa kassa ṇa vallaho aggī / HSS_163cd
vaṃkaṃ ko pulaïjjaü kassa kahijjaü suhaṃ va dukkhaṃ va / HSS_164ab
keṇa samaṃ va hasijjaü pāmarapaüre haaggāme / HSS_164cd
phalahīvāhaṇapuṇṇāhamaṃgalaṃ laṃgale kuṇaṃtīe / HSS_165ab
asaīa maṇorahagabbhiṇīa hatthā tharaharaṃti / HSS_165cd
pahiullūraṇasaṃkāulāhi asaīhi vahalatimirassa / HSS_166ab
āippaṇeṇa ṇihuaṃ vaḍassa sittāi pattāiṃ / HSS_166cd
bhaṃjaṃtassa vi tuha saggagāmiṇo ṇaïkaraṃjasāhāo / HSS_167ab
pāā ajja vi dhammia tuha kaha dharaṇiṃ cia chivaṃti / HSS_167cd
acchaü dāva maṇaharaṃ piāi muhadaṃsaṇaṃ aïmahagghaṃ / HSS_168ab
taggāmachettasīmā vi jhatti diṭṭhā suhāvei / HSS_168cd
ṇikkammāhi vi chettāhi pāmaro ṇea vaccae vasahiṃ / HSS_169ab
muapiajāāsuṇṇaïagehadukkhaṃ pariharaṃto / HSS_169cd
jhaṃjhāvāuttiṇagharavivarapaloṭṭaṃtasaliladhārāhiṃ / HSS_170ab
kuḍḍalihiohidiahaṃ rakkhaï ajjā karaalehiṃ / HSS_170cd
golāṇaīa kacche cakkhaṃto rāiāi pattāiṃ / HSS_171ab
upphaḍaï makkaḍo khokkhei a poṭṭaṃ ca piṭṭei / HSS_171cd
gahavaïṇā muaseihaḍuṃḍumadāmaṃ ciraṃ vaheūṇa / HSS_172ab
vaggasaāiṃ ṇeūṇa ṇavari ajjāhare vaddhaṃ / HSS_172cd
sihipehuṇāvaaṃsā vahuā vāhassa gavvirī bhamaï / HSS_173ab
gaamottiaraïapasāhaṇāṇa majjhe savattīṇa / HSS_173cd
vaṃkacchipecchirīṇaṃ vaṃkullavirīṇa vaṃkabhamirīṇaṃ / HSS_174ab
vaṃkahasirīṇa puttaa puṇṇehi jaṇo pio hoi / HSS_174cd
bhama dhammia vīsaddho so suṇaho ajja mārio teṇa / HSS_175ab
golāaḍaviaḍakuḍuṃgavāsiṇā dariasīheṇa / HSS_175cd
vāerieṇa bhariaṃ acchiṃ kaṇṇaraïuppalaraeṇa / HSS_176ab
phukkaṃto aviaṇhaṃ cuṃvaṃto ko si devvāṇaṃ / HSS_176cd
sahi dummeṃti kalaṃvāiṃ jaha maṃ taha ṇa sesakusumāiṃ / HSS_177ab
ṇūṇaṃ imesu diahesu vahaï guliādhaṇuṃ kāmo / HSS_177cd
ṇā 'haṃ dūī ṇa tumaṃ pio tti ko amha ettha vāvāro / HSS_178ab
sā maraï tujjha aaso eaṃ dhammakkharaṃ bhaṇimo / HSS_178cd
tīa muhāhi tuha muhaṃ tujjha muhāo a majjha calaṇammi / HSS_179ab
hatthāhatthīa gao aïdukkarakārao tilao / HSS_179cd
sāmāi sāmalijjaï addhacchipaloirīa muhasohā / HSS_180ab
jaṃvūdalakaakaṇṇāvaaṃsabhamire haliaütte / HSS_180cd
dūi tumaṃ cia kusalā kakkhaḍamaüāi jāṇase vottuṃ / HSS_181ab
kaṃḍūipaṃḍaraṃ jaha ṇa hoi taha taṃ karejjāsu / HSS_181cd
mahilāsahassabharie tuha hiae suhaa sā amāaṃtī / HSS_182ab
diahaṃ aṇaṇṇakammā aṃgaṃ taṇuaṃ pi taṇuei / HSS_182cd
khaṇamettaṃ pi ṇa phiṭṭaï aṇudiaha viiṇṇagaruasaṃtāvā / HSS_183ab
pacchaṇṇapāvasaṃka vva sāmalī majjha hiaāo / HSS_183cd
aṇṇua ṇā 'haṃ kuviā uvaūhasu kiṃ muhā pasāesi / HSS_184ab
tuha maṇṇusamuppāeṇa majjha māṇeṇa vi ṇa kajjaṃ / HSS_184cd
dīhuṇhapaüraṇīsāsapaavio vāhasalilaparisitto / HSS_185ab
sāhei sāmasavalaṃ va tīa aharo tuha vioe / HSS_185cd
sarae mahaddahāṇaṃ aṃtosisirāi vāhiruṇhāiṃ / HSS_186ab
jāāi kuviasajjaṇahiaasaricchāi salilāiṃ / HSS_186cd
āassa kiṃ ṇu kāhaṃ kiṃ vocchaṃ kaha ṇu hohii imaṃ ti / HSS_187ab
paḍhamuggaasāhasaāriāi hiaaṃ tharaharei / HSS_187cd
ṇeurakoḍivilaggaṃ ciuraṃ daïassa pāapaḍiassa / HSS_188ab
hiaaṃ paütthamāṇaṃ ummoaṃti ccia kahei / HSS_188cd
tujjha 'ṃgarāaseseṇa sāmalī taha khareṇa somārā / HSS_189ab
sā kira golātūhe ṇhāā jaṃvūkasāeṇa / HSS_189cd
ajjaṃ cea paüttho ajjaṃ cia suṇṇaāi jāāiṃ / HSS_190ab
racchāmuhadeulacaccarāi amhaṃ ca hiaāiṃ / HSS_190cd
ciriḍiṃ pi aāṇaṃtā loā loehi goravabbhahiā / HSS_191ab
soṇāratula vva ṇirakkharā vi khaṃdhehi vubbhaṃti / HSS_191cd
āaṃvaṃtakavolaṃ khaliakkharajaṃpiriṃ phuraṃtoṭṭhiṃ / HSS_192ab
mā chivasu tti sarosaṃ samosaraṃtiṃ piaṃ bharimo / HSS_192cd
golāvisamoāracchaleṇa appā urammi se mukko / HSS_193ab
aṇuaṃpāṇiddosaṃ teṇa vi sā gāḍham uvaūḥā / HSS_193cd
sā taï sahatthadiṇṇaṃ ajja vi re suhaa gaṃdharahiaṃ pi / HSS_194ab
uvvasiaṇaaragharadevaa vva omāliaṃ vahaï / HSS_194cd
kelīa vi rūseuṃ ṇa tīrae tammi cukkaviṇaammi / HSS_195ab
jāiaehi vi māe imehi avasehi aṃgehiṃ / HSS_195cd
upphulliāi khelaü mā ṇaṃ vārehi hou parikhāmā / HSS_196ab
mā jahaṇabhāragaruī purisāaṃtī kilimmihaï / HSS_196cd
paürajuāṇo gāmo mahumāso jovvaṇaṃ paī ṭhero / HSS_197ab
juṇṇasurā sāhīṇā asaī mā hou kiṃ maraü / HSS_197cd
vahuso vi kahijjaṃtaṃ tuha vaaṇaṃ majjha hatthasaṃdiṭṭhaṃ / HSS_198ab
ṇa suaṃ ti jaṃpamāṇā puṇaruttasaaṃ kuṇaï ajjā / HSS_198cd
pāaḍiaṇehasabbhāvaṇibbharaṃ tīa jaha tumaṃ diṭṭho / HSS_199ab
saṃvaraṇavāvaḍāe aṇṇo vi jaṇo taha ccea / HSS_199cd
geṇhaha puloaha imaṃ pahasiavaaṇā païssa appei / HSS_200ab
jāā suapaḍhamubbhiṇṇadaṃtajualaṃkiaṃ voraṃ / HSS_200cd
acchaü tā jaṇavāo hiaaṃ cia attaṇo tuha pamāṇaṃ / HSS_201ab
taha taṃ si maṃdaṇeho jaha ṇa uvālaṃbhajoggo si / HSS_201cd
appacchaṃdapahāvira dullahalaṃbhaṃ jaṇaṃ vimaggaṃta / HSS_202ab
āāsavahehi bhamaṃta hiaa kaïā vi bhajjihisi / HSS_202cd
ahava guṇa ccia lahuā ahavā guṇaaṇṇuo ṇa so loo / HSS_203ab
ahava mhi ṇigguṇā vā vahuguṇavaṃto jaṇo tassa / HSS_203cd
phuṭṭaṃteṇa vi hiaeṇa māmi kaha ṇivvarijjae tammi / HSS_204ab
addāe paḍiviṃva vva jammi dukkhaṃ ṇa saṃkamaï / HSS_204cd
pāsāsaṃkī kāo ṇe 'cchaï diṇṇaṃ pi pahiaghariṇīe / HSS_205ab
oṇattakaraaloaliavalaamajjhaṭṭhiaṃ piṃḍaṃ / HSS_205cd
ohidiahāgamāsaṃkirīhi sahiāhi kuḍḍalihiāo / HSS_206ab
do tiṇṇi tahiṃ mia coriāi rehā pusijjaṃti / HSS_206cd
tuha muhasāricchaṃ ṇa lahaï tti saṃpuṇṇamaṃḍalo vihiṇā / HSS_207ab
aṇṇamaaṃ va ghaḍeuṃ puṇo vi khaṃḍijjaï miaṃko / HSS_207cd
ajjaṃ gao tti ajjaṃ gao tti ajjaṃ gao tti gaṇirīe / HSS_208ab
paḍhama ccia diahaddhe kuḍḍo rehāhi cittalio / HSS_208cd
ṇa vi taha paḍhamasamāgamasuraasuhe pāvie vi parioso / HSS_209ab
jaha vīadiahasavilakkhalakkhie vaaṇakamalammi / HSS_209cd
je samuhāgaavolaṃtavaliapiapesiacchivicchohā / HSS_210ab
aha maṇṇe maaṇasarā jaṇassa je hoṃti te hoṃtu / HSS_210cd
iaro jaṇo ṇa pāvaï tuha jahaṇāruhaṇasaṃgamasuhelliṃ / HSS_211ab
aṇuhavaï kaṇaadoro huavahavaruṇāṇa māhappaṃ / HSS_211cd
jo jassa vihavasāro taṃ so dei tti kiṃ tha accheraṃ / HSS_212ab
aṇahoṃtaṃ pi hu diṇṇaṃ dohaggaṃ taï savattīṇaṃ / HSS_212cd
caṃdasarisaṃ muhaṃ se saraso amaassa muharaso tissā / HSS_213ab
sakaaggaharahasujjalacuṃvaṇaaṃ kassa sarisaṃ se / HSS_213cd
uppaṇṇatthe kajje aïciṃtaṃto guṇāguṇe tammi / HSS_214ab
ciraālamaṃdapecchittaṇeṇa puriso haṇaï kajjaṃ / HSS_214cd
vālaa tumāhi ahiaṃ ṇiaaṃ cia vallahaṃ mahaṃ jīaṃ / HSS_215ab
taṃ taï viṇā ṇa hoi tti teṇa kuviaṃ pasāemi / HSS_215cd
pattia ṇa pattiaṃtī jaï tujjha ime ṇa majjha ruirīe / HSS_216ab
puṭṭhīa vāhaviṃdū pulaübbhee ṇa bhijjaṃtā / HSS_216cd
taṃ mittaṃ kāavvaṃ jaṃ kira vasaṇammi desaālammi / HSS_217ab
ālihiabhittivāullaa vva ṇa paraṃmuhaṃ ṭhāi / HSS_217cd
vahuāi ṇaïṇiuṃje paḍhamuggaasīlakhaṃḍaṇavilakkhaṃ / HSS_218ab
uḍḍei vihaṃgaülaṃ hāhā pakkhehi va bhaṇaṃtaṃ / HSS_218cd
saccaṃ bhaṇāmi vālaa ṇa tthi asakkaṃ vasaṃtamāsassa / HSS_219ab
gaṃdheṇa kuruvaāṇaṃ maṇaṃ pi asaïttanaṃ ṇa gaā / HSS_219cd
ekkekkamavaïveḍhaṇavivaraṃtaradiṇṇataralaṇaaṇāe / HSS_220ab
taï volaṃte vālaa paṃjarasaüṇāiaṃ tīe / HSS_220cd
tā kiṃ kareu jaï taṃ si tīa vaïveḍhapelliathaṇīe / HSS_221ab
pāaṃguṭṭhaggukkhittaṇīsahaṃgīa vi ṇa diṭṭho / HSS_221cd
piasaṃbharaṇapaloṭṭaṃtavāhadhārāṇivāabhīāe / HSS_222ab
dijjaï vaṃkaggīvāi dīvao pahiajāāe / HSS_222cd
taï volaṃte vālaa tissā aṃgāi taha ṇu valiāiṃ / HSS_223ab
jaha puṭṭhimajjhaṇivaḍaṃtavāhadhārāu dīsaṃti / HSS_223cd
tā majjhimo ccia varaṃ dujjaṇasuaṇehi dohi vi ṇa kajjaṃ / HSS_224ab
jaha diṭṭho tavaï khalo tahea suaṇo aīsaṃto / HSS_224cd
addhacchipecchiaṃ mā karehi sāhāviaṃ paloehi / HSS_225ab
so vi sudiṭṭho hohii tumaṃ pi muddhā kalijjhihisi / HSS_225cd
diahaṃ khuḍukkiāe tīe kāūṇa gehavāvāraṃ / HSS_226ab
garue vi maṇṇudukkhe bharimo pāaṃtasuttassa / HSS_226cd
pāṇaüḍīa vi jaliūṇa huavaho jalaï jaṇṇavāḍammi / HSS_227ab
ṇa hu te parihariavvā visamadasāsaṃṭhiā purisā / HSS_227cd
jaṃ tujjha saī jāā asaīo suhaa jaṃ ca amhe vi / HSS_228ab
tā kiṃ phuṭṭaü vīaṃ tujjha samāṇo juā ṇa tthi / HSS_228cd
savvassammi vi ḍaḍḍhe taha vi hu hiaassa ṇivvui ccea / HSS_229ab
jaṃ tena gāmaḍāhe hatthāhatthiṃ kuḍo gahio / HSS_229cd
jāejja vaṇuddese khujjo vi hu ṇīsaho siḍhilavatto / HSS_230ab
mā māṇusammi loe cāī rasio dariddo a / HSS_230cd
tassa a sohaggaguṇaṃ amahilasarisaṃ ca sāhasaṃ majjha / HSS_231ab
jāṇaï golāūro vāsārattaddharatto a / HSS_231cd
te voliā vaassā tāṇa kuḍuṃgāṇa khaṇṇuā sesā / HSS_232ab
amhe vi gaavaāo mūluccheaṃ gaaṃ pemmaṃ / HSS_232cd
thaṇajahaṇaṇiaṃvovari ṇaharaṃkā gaavaāṇa vilaāṇaṃ / HSS_233ab
uvvasiāṇaṃgaṇivāsamūlavaṃdha vva dīsaṃti / HSS_233cd
jassa jahiṃ cia paḍhamaṃ tissā aṃgammi ṇivaḍiā diṭṭhī / HSS_234ab
tassa tahiṃ cea ṭhiā savvaṃgaṃ keṇa vi ṇa diṭṭhaṃ / HSS_234cd
virahe visaṃ va visamā amaamaā hoi saṃgame ahiaṃ / HSS_235ab
kiṃ vihiṇā samaaṃ cia dohiṃ pi piā viṇimmaviā / HSS_235cd
addaṃsaṇeṇa puttaa suṭṭhu vi ṇehāṇuvaṃdhaghaḍiāiṃ / HSS_236ab
hatthaüḍapāṇiāi va kāleṇa galaṃti pemmāiṃ / HSS_236cd
païpurao ccia ṇijjaï viṃchuaḍaṭṭhe 'ti jāravejjagharaṃ / HSS_237ab
ṇiuṇasahīkaradhariā bhuajualaṃdolirī vālā / HSS_237cd
vikkiṇaï māhamāsaṃmi pāmaro pāriḍiṃ vaïlleṇa / HSS_238ab
ṇiddhūmamummure sāmalīa thaṇae ṇiacchaṃto / HSS_238cd
saccaṃ bhaṇāmi maraṇe ṭhia mhi puṇṇe taḍammi tāvīe / HSS_239ab
ajja vi tattha kuḍuṃge ṇivaḍaï diṭṭhī taha ccea / HSS_239cd
aṃdhaaravorapatthiṃ va māuā maha païṃ viluṃpaṃti / HSS_240ab
īsāaṃti maha ccia cheppāhiṃto phaṇo jāo / HSS_240cd
appattapattaaṃ pāviūṇa ṇavaraṃgaaṃ haliasoṇhā / HSS_241ab
uaha taṇuī ṇa māaï ruṃdāsu vi gāmaracchāsu / HSS_241cd
vakkhevaāi piajaṃpiāi parahiaaṇivvuiarāi / HSS_242ab
viralo hu jāṇaï jaṇo uppaṇṇe jaṃpiavvāiṃ / HSS_242cd
chajjaï pahussa laliaṃ piāi māṇo khamā samatthassa / HSS_243ab
jāṇaṃtassa a bhaṇiaṃ moṇaṃ ca aāṇamāṇassa / HSS_243cd
vevirasiṇṇakaraṃgulipariggahakkhalialegaṇīmagge / HSS_244ab
sotthi ccia ṇa samappaï piasahi lehammi kiṃ lihimo / HSS_244cd
devvammi parāhutte pattia ghaḍiaṃ pi vihaḍaï ṇarāṇaṃ / HSS_245ab
kajjaṃ vāluavaraṇaṃ va kaha vi vaṃdhaṃ cia ṇa dei / HSS_245cd
māmi hiaaṃ va pīaṃ teṇa juāṇeṇa majjamāṇāe / HSS_246ab
ṇhāṇahaliddākaḍuaṃ aṇusotta jalaṃ piaṃteṇa / HSS_246cd
jiviaṃ asāsaaṃ cia ṇa ṇiattaï jovvaṇaṃ aïkkaṃtaṃ / HSS_247ab
diahā diahehi samā ṇa hoṃti kiṃ ṇiṭṭhuro loo / HSS_247cd
uppāiadavvāṇa vi khalāṇa ko bhāaṇaṃ khalo ccea / HSS_248ab
pikkāi vi ṇiṃvaphalāi ṇavara kāehi khajjaṃti / HSS_248cd
ajja mae gaṃtavvaṃ ghaṇaṃdhaāre vi tassa suhaassa / HSS_249ab
ajjā ṇimīliacchī paaparivāḍiṃ ghare kuṇaï / HSS_249cd
suaṇo ṇa kuppaï ccia aha kuppaï vippiaṃ ṇa ciṃtei / HSS_250ab
aha ciṃtei ṇa jaṃpaï aha jaṃpaï lajjio hoi / HSS_250cd
so attho jo hatthe taṃ mittaṃ jaṃ ṇiraṃtaraṃ vasaṇe / HSS_251ab
taṃ rūaṃ jattha guṇā taṃ viṇṇāṇaṃ jahiṃ dhammo / HSS_251cd
caṃdamuhi caṃdadhavalā dīhā dīhacchi tuha vioammi / HSS_252ab
caüjāmā saajāma vva jāmiṇī kaha vi volīṇā / HSS_252cd
aülīṇo domuhao tā mahuro bhoaṇaṃ muhe jāva / HSS_253ab
murao vva khalo jiṇṇammi bhoaṇe virasam ārasaï / HSS_253cd
taha soṇhāi pulaïo daravaliāvaṃgatāraaṃ pahio / HSS_254ab
jaha vārio vi gharasāmieṇa āliṃdae vasio / HSS_254cd
lahuaṃti lahuṃ purisaṃ pavvaamettaṃ pi do vi kajjāiṃ / HSS_255ab
ṇivvaraṇam aṇivvūḍhe ṇivvūḍhe jaṃ aṇivvaraṇaṃ / HSS_255cd
kaṃ tuṃgathaṇukkhitteṇa putti dāraṭṭhiā paloesi / HSS_256ab
uṇṇāmiakalasaṇivesiagghakamaleṇa va muheṇa / HSS_256cd
vaïvivaraṇiggaadalo eraṃḍo sāhaï vva taruṇāṇaṃ / HSS_257ab
ettha ghare haliavahū eddahamettatthaṇī vasaï / HSS_257cd
gaakalahakuṃbhasaṃṇihaghaṇapīṇaṇiraṃtarehi tuṃgehiṃ / HSS_258ab
gūsasiuṃ pi ṇa tīraï kiṃ puṇa gaṃtuṃ haathaṇehiṃ / HSS_258cd
māsapasūaṃ chammāsagabbhiṇiṃ ekkadiahajariaṃ ca / HSS_259ab
raṃguttiṇṇaṃ ca piaṃ puttaa kāmaṃtao hohi / HSS_259cd
paḍivakkhamaṇṇupuṃje lāvaṇṇaüḍe aṇaṃgagaakuṃbhe / HSS_260ab
purisasaahiaadharie kīsa thaṇaṃtī thaṇe vahasi / HSS_260cd
ghariṇīghaṇathaṇapellaṇasuhellipaḍiassa hoṃtapahiassa / HSS_261ab
avasaüṇaṃgāraavāraviṭṭhidiahā suhāveṃti / HSS_261cd
sā tujjha kae vālaa aṇisaṃ gharadāratoraṇaṇisaṇṇā / HSS_262ab
osūsaï vaṃdaṇamālia vva diahaṃ cia varāī / HSS_262cd
hasiaṃ sahatthatālaṃ sukkhavaḍaṃ uvagaehi pahiehiṃ / HSS_263ab
pattaaphalāṇa sarise uḍḍīṇe pūsaviṃdammi / HSS_263cd
ajja mhi hāsiā māmi teṇa pāesu taha paḍaṃteṇa / HSS_264ab
tīe vi jalaṃtiṃ dīvavattim abbhuttaaṃtīe / HSS_264cd
aṇuvattaṇaṃ kuṇaṃto vese vi jaṇe ahiṇṇamuharāo / HSS_265ab
appavaso vi hu suaṇo paravvaso āhiāīe / HSS_265cd
aṇudiahavaḍḍhiāara viṇṇāṇaguṇehi jaṇiamāhappo / HSS_266ab
puttaa ahiāajaṇo virajjamāṇo vi dullakkho / HSS_266cd
viṇṇāṇaguṇamahagghe purise vesattaṇaṃ pi ramaṇijjaṃ / HSS_267ab
jaṇaṇiṃdie uṇa jaṇe piattaṇeṇā 'vi lajjhāmo / HSS_267cd
kaha ṇāma tīa taha so sahāvagaruo vi thaṇaharo paḍio / HSS_268ab
ahavā mahilāṇa ciraṃ ko vi ṇa hiaammi saṃṭhāi / HSS_268cd
suanu vaaṇaṃ chivaṃtaṃ sūraṃ mā sāulīa vārehi / HSS_269ab
eassa paṃkaassa a jāṇaü kaaraṃ suhapphaṃsaṃ / HSS_269cd
māṇosahaṃ va pijjaï piāi māṇaṃsiṇīa daïassa / HSS_270ab
karasaṃpuḍavaliuddhāṇaṇāi maïrāi gaṃḍūso / HSS_270cd
kaha sā ṇivvaṇṇijjaü jīa jahāloiammi aṃgammi / HSS_271ab
diṭṭhī duvvalagāi vva paṃkapaḍiā ṇa uttaraï / HSS_271cd
kīraṃti ccia ṇāsaï uae reha vva khalaaṇe mettī / HSS_272ab
sā uṇa suaṇammi kaā aṇahā pāhāṇareha vva / HSS_272cd
avvo ukkaraāraa puṇo vi tattiṃ karesi gamaṇassa / HSS_273ab
ajja vi ṇa hoṃti saralā veṇīa taraṃgiṇo cihurā / HSS_273cd
ṇa vi taha chearaāi vi haraṃti puṇaruttarāarasiāiṃ / HSS_274ab
jaha jattha va tattha va jaha va taha va sabbhāvaṇeharamiāiṃ / HSS_274cd
ujjhasi piāi samaaṃ taha vi hu re bhaṇasu kīsa kisia tti / HSS_275ab
uaribhareṇa aāṇua muaï vaïllo vi aṃgāiṃ / HSS_275cd
daḍhamūlavaddhagaṃṭhi vva moiā kaha vi teṇa me vāhū / HSS_276ab
amhehi vi tassa ure khutta vva samukkhaā thaṇaā / HSS_276cd
aṇuṇaapasāiāe tujjha 'varāhe ciraṃ gaṇaṃtīe / HSS_277ab
apahuttohaahatthaṃgurīa ruṇṇaṃ varāīe / HSS_277cd
seacchaleṇa pecchaha taṇue aṃgammi se amāaṃtaṃ / HSS_278ab
lāvaṇṇaṃ osaraï va tivalīsovāṇavaṃtīhiṃ / HSS_278cd
devvāattammi phale kiṃ kīraü ettiaṃ puṇo bhaṇimo / HSS_279ab
kaṃkellipallavāṇaṃ ṇa pallavā hoṃti sāricchā / HSS_279cd
dhuaï vva maakalaṃkaṃ kavolapaḍiassa māṇiṇī uaha / HSS_280ab
aṇavaraavāhajalabhariaṇaaṇakalasehi caṃdassa / HSS_280cd
gaṃdheṇa appaṇo māliāṇa ṇomāliā ṇa phuṭṭihaï / HSS_281ab
aṇṇo ko vi haāsāi maṃsalo parimaluggāro / HSS_281cd
phalasaṃpattīa samoṇaāi tuṃgāi phalavipattīe / HSS_282ab
hiaāi supurisāṇaṃ mahātarūṇaṃ va siharāiṃ / HSS_282cd
āsāsei pariaṇaṃ parivattaṃtīa pahiajāāe / HSS_283ab
ṇitthāmuvvattaṇavaliahatthamuhalo valaasaddo / HSS_283cd
tuṃgo ccia hoi maṇo maṇaṃsiṇo aṃtimāsu vi dasāsu / HSS_284ab
atthamaṇammi vi raïṇo kiraṇā uddhaṃ cia phuraṃti / HSS_284cd
poṭṭaṃ bharaṃti saüṇā vi māuā appaṇo aṇuvviggā / HSS_285ab
vihaluddharaṇasahāvā huvaṃti jaï ke vi sappurisā / HSS_285cd
ṇa viṇā sabbhāveṇaṃ gheppaï paramatthajāṇuo loo / HSS_286ab
ko juṇṇamaṃjaraṃ kaṃjieṇa veāriuṃ taraï / HSS_286cd
raṇṇāu taṇaṃ raṇṇāu pāṇiaṃ savvado saaṃgāhaṃ / HSS_287ab
taha vi maāṇa maīṇa a āmaraṇaṃtāi pemmāiṃ / HSS_287cd
tāvam avaṇei ṇa tahā caṃdaṇapaṃko vi kāmimihuṇāṇaṃ / HSS_288ab
jaha dūsahe vi gimhe aṇṇoṇṇāliṃgaṇasuhellī / HSS_288cd
tuppāṇaṇā kiṇo acchasi tti paripucchiāi vahuāi / HSS_289ab
viuṇāveḍhiajahaṇatthalāi lajjoṇaaṃ hasiaṃ / HSS_289cd
hiaa ccea vilīṇo ṇa sāhio jāṇiūṇa gharasāraṃ / HSS_290ab
vaṃdhavaduvvaaṇaṃ miva dohalao duggaavahūe / HSS_290cd
dhāvaï vialiadhammillasicaasaṃjamaṇavāvaḍakaraggā / HSS_291ab
caṃḍilabhaavivalāaṃtaḍiṃbhaparimaggiṇī ghariṇī / HSS_291cd
jaha jaha uvvahaï vahū ṇavajovvaṇamaṇaharāi aṃgāi / HSS_292ab
taha taha se taṇuāaï majjho daïo a paḍivakkho / HSS_292cd
jaha jaha jarāpariṇao hoi paī duggao virūo vi / HSS_293ab
kulavāliāṇa taha taha ahiaaraṃ vallaho hoi / HSS_293cd
eso māmi juāṇo vāraṃ vāreṇa jaṃ aḍaaṇāo / HSS_294ab
gimhe gāmekkavaḍodaaṃ va kiccheṇa pāvaṃti / HSS_294cd
gāmavaḍassa piucchā āvaṃḍumuhāṇa paṃḍuracchāhaṃ / HSS_295ab
hiaeṇa samaṃ asaīṇa paḍaï vāāhaaṃ pattaṃ / HSS_295cd
pecchaï aladdhalakkhaṃ dīhaṃ ṇīsasaï suṇṇaaṃ hasaï / HSS_296ab
jaha jaṃpaï aphuḍatthaṃ taha se hiaaṭṭhiaṃ kiṃ pi / HSS_296cd
gahavaï gao mha saraṇaṃ rakkhasu eaṃ ti aḍaaṇā bhaṇiuṃ / HSS_297ab
sahasāgaassa turiaṃ païṇo ccia jāram appei / HSS_297cd
hiaechiassa dijjaü taṇuāaṃtiṃ ṇa pecchaha piucchā / HSS_298ab
hiaechio mha katto bhaṇiuṃ mohaṃ gaā kuarī / HSS_298cd
khiṇṇassa ure païṇo ṭhavei gimhāvaraṇharamiassa / HSS_299ab
ollaṃ galaṃtakusumaṃ ṇhāṇasuaṃdhaṃ cihurabhāraṃ / HSS_299cd
aha sarasadaṃtamaṃḍalakavolapaḍimāgao maacchīe / HSS_300ab
aṃtosiṃdūriasaṃkhavattakaraṇiṃ vahaï caṃdo / HSS_300cd
aha amha āao ajja kulaharāo tti cheṃchaī jāraṃ / HSS_301ab
sahasāgaassa turiaṃ païṇo kaṃṭhammi lāei / HSS_301cd
pusiā kaṇṇāharaṇeṃdaṇīlakiraṇāhaā sasimaūhā / HSS_302ab
māṇiṇivaaṇammi sakajjalaṃsusaṃkāi daïeṇa / HSS_302cd
eddahamettammi jae suṃdaramahilāsahassabharie vi / HSS_303ab
aṇuharaï ṇavara tissā vāmaddhaṃ dāhiṇaddhassa / HSS_303cd
jaha jaha vāei pio taha taha ṇaccāmi caṃcale pemme / HSS_304ab
vallī valei aṃgaṃ sahāvathaddhe vi rukkhammi / HSS_304cd
dukkhehi labbhaï pio laddho dukkhehi hoi sāhīṇo / HSS_305ab
laddho vi aladdho ccia jaï jaha hiaaṃ taha ṇa hoi / HSS_305cd
avvo aṇuṇaasuhakaṃkhirīa akaaṃ kaaṃ kuṇaṃtīe / HSS_306ab
saralasahāvo vi pio aviṇaamaggaṃ valā ṇīo / HSS_306cd
hatthesu a pāesu a aṃguligaṇaṇāi aïgaā diahā / HSS_307ab
eṇhiṃ uṇa keṇa gaṇijjaü tti bhaṇiuṃ ruaï muddhā / HSS_307cd
kīramuhasacchahehiṃ rehaï vasuhā palāsakusumehiṃ / HSS_308ab
vuddhassa calaṇavaṃdaṇapaḍiehi va bhikkhusaṃghehiṃ / HSS_308cd
jaṃ jaṃ pihulaṃ aṃgaṃ taṃ taṃ jāaṃ kisoari kisaṃ te / HSS_309ab
jaṃ taṃ taṇuaṃ taṃ taṃ pi ṇiṭṭhiaṃ kiṃ tha māṇeṇa / HSS_309cd
ṇa guṇeṇa hīraï jaṇo hīraï jo jeṇa bhāvio teṇa / HSS_310ab
mottūṇa puliṃdā mottiāi guṃjāu geṇhaṃti / HSS_310cd
laṃkālaāṇa puttaa vasaṃtamāsekkaladdhapasarāṇa / HSS_311ab
āpīalohiāṇaṃ vīhei jaṇo palāsāṇaṃ / HSS_311cd
ghettūṇa cuṇṇamuṭṭhiṃ harisūsuiāi veamāṇāe / HSS_312ab
bhisiṇemi tti piaamaṃ hatthe gaṃdhodaaṃ jāaṃ / HSS_312cd
puṭṭhiṃ pusasu kisoari paloharaṃkollapattacittaliaṃ / HSS_313ab
cheāhi diarajāāhi ujjue mā kalijjihisi / HSS_313cd
acchīi tā thaïssaṃ dohi vi hatthehi tammi diṭṭhammi / HSS_314ab
aṃgaṃ kalaṃvakusumaṃ va pulaïaṃ kaha ṇu ḍhakkissaṃ / HSS_314cd
jhaṃjhāvāuttiṇie gharammi roūṇa ṇīsahaṇisaṇṇaṃ / HSS_315ab
dāvei va gaavaïaṃ vijjujjoo jalaharāṇaṃ / HSS_315cd
bhuṃjasu jaṃ sāhīṇaṃ katto loṇaṃ kugāmariddhammi / HSS_316ab
suhaa saloṇeṇa vi kiṃ teṇa siṇeho jahiṃ ṇatthi / HSS_316cd
suhapucchiāi halio muhapaṃkaasurahipavaṇaṇivvaviaṃ / HSS_317ab
taha piaï paaïkaḍuaṃ pi osahaṃ jaha ṇa ṇiṭṭhāi / HSS_317cd
aha sā tahiṃ tahiṃ vvia vāṇīravaṇammi cuvakasaṃkeā / HSS_318ab
tuha daṃsaṇaṃ vimaggaï pabbhaṭṭaṇihāṇaṭhāṇaṃ ca / HSS_318cd
daḍharosakalusiassa vi suaṇassa muhāhi vippiaṃ kaṃto / HSS_319ab
rāhumuhammi vi sasiṇo kiraṇā amaaṃ via muaṃti / HSS_319cd
avamānio vi ṇa tahā dummijjaï sajjaṇo vihavahīṇo / HSS_320ab
paḍikāuṃ asamattho māṇijjaṃto jaha pareṇa / HSS_320cd
kalahaṃtare vi aviṇiggaāi hiaammi jaramuvagaāiṃ / HSS_321ab
suaṇakaāi rahassāi ḍahaï āukkhae aggī / HSS_321cd
lumbīo aṃgaṇamāhavīṇa dāraggalāu jāāu / HSS_322ab
āsāso paṃthapaloaṇe vi piṭṭho gaavaīṇaṃ / HSS_322cd
piadaṃsaṇasuharasamaüliāi jaï se ṇa hoṃti ṇaaṇāiṃ / HSS_323ab
tā keṇa kaṇṇaraïaṃ lakkhijjaï kuvalaaṃ tissā / HSS_323cd
cikkhillakhuttahalamuhakaḍḍhaṇasiḍhile païmmi pāsutte / HSS_324ab
appattamohaṇasuhā ghaṇasamaaṃ pāmarī savaï / HSS_324cd
dummeṃti deṃti sokkhaṃ kuṇaṃti aṇurāaaṃ ramāveṃti / HSS_325ab
araïraïvaṃdhavāṇaṃ ṇamo ṇamo maaṇavāṇāṇaṃ / HSS_325cd
kusumamaā vi aïkharā aladdhaphaṃsā vi dūsahapaāvā / HSS_326ab
bhiṃdaṃtā vi raïarā kāmassa sarā vahuviappā / HSS_326cd
īsaṃ jaṇeṃti dāveṃti mammahaṃ vippiaṃ sahāveṃti / HSS_327ab
virahe ṇa deṃti mariuṃ aho guṇā tassa vahumaggā / HSS_327cd
ṇīāi ajja ṇikkiva piṇaddhaṇavaraṃgaāi varaīe / HSS_328ab
gharaparivāḍīa paheṇaāi tuha daṃsaṇāsāe / HSS_328cd
sūijjaï hemaṃtammi duggao phuṃphuāsuaṃdheṇa / HSS_329ab
dhūmakavileṇa pariviralataṃtuṇā juṇṇapaḍaeṇa / HSS_329cd
kharasippīrullihiāi kuṇaï pahio himāgamapahāe / HSS_330ab
āamaṇajalolliahatthaphaṃsamasiṇāi aṃgāiṃ / HSS_330cd
ṇakkhukkhuḍiaṃ sahaāramaṃjariṃ pāmarassa sīsammi / HSS_331ab
vaṃdiṃ miva hīraṃtiṃ bhamarajuāṇā aṇusaraṃti / HSS_331cd
sūracchaleṇa puttaa kassa tumaṃ aṃjaliṃ paṇāmesi / HSS_332ab
hāsakaḍakkhummissā ṇa hoṃti devāṇa jokkārā / HSS_332cd
muhavijjhaviapaīvaṃ ṇiruddhasāsaṃ sasaṃkiullāvaṃ / HSS_333ab
savahasaarakkhioṭṭhaṃ coriaramiaṃ suhāvei / HSS_333cd
geacchaleṇa bhariuṃ kassa tumaṃ ruasi ṇibbharukkaṃṭhaṃ / HSS_334ab
maṇṇupaḍiruddhakaṃṭhaddhaṇiṃtakhaliakkharullāvaṃ / HSS_334cd
vahalatamāhaarāī ajja paüttho paī gharaṃ suṇṇaṃ / HSS_335ab
taha jaggesu saajjia ṇa jahā amhe musijjāmo / HSS_335cd
saṃjīvaṇosahaṃ miva suassa rakkhaï aṇaṇṇavāvārā / HSS_336ab
sāsū ṇavabbhadaṃsaṇakaṃṭhāgaajīviaṃ soṇhaṃ / HSS_336cd
ṇūṇaṃ hiaaṇihittāi vasasi jāāi amha hiaammi / HSS_337ab
aṇṇaha maṇorahā me sāhasu kaha tīa viṇṇāā / HSS_337cd
taï suhaa aīsaṃte tissā acchīhi kaṇṇalaggehiṃ / HSS_338ab
diṇṇaṃ gholiravāhehi pāṇiaṃ daṃsaṇasuhāṇaṃ / HSS_338cd
uppekkhāgaa tuha muhadaṃsaṇapaḍiruddhajīviāsāi / HSS_339ab
duhiāi mae kālo kettiametto vva ṇeavvo / HSS_339cd
volīṇālakkhiarūajovvaṇā putti kaṃ ṇa dūmesi / HSS_340ab
diṭṭhā paṇaṭṭhaporāṇajaṇavaā jammabhūmi vva / HSS_340cd
pariosaviasiehiṃ bhaṇiaṃ acchīhi teṇa jaṇamajjhe / HSS_341ab
paḍivaṇṇaṃ tīa vi uvvamaṃtaseehi aṃgehiṃ / HSS_341cd
ekkakkamasaṃdesāṇurāavaḍḍhaṃtakouhallāiṃ / HSS_342ab
dukkhaṃ asamattamaṇorahāi acchaṃti mihuṇāiṃ / HSS_342cd
jaï so ṇa vallaho ccia gottaggahaṇeṇa tassa sahi kīsa / HSS_343ab
hoi muhaṃ te raviaraphaṃsavisaṭṭaṃ va tāmarasaṃ / HSS_343cd
māṇadumaparusapavaṇassa māmi savvaṃgaṇivvuiarassa / HSS_344ab
avaūhaṇassa bhaddaṃ raïṇāḍaapuvvaraṃgassa / HSS_344cd
ṇiaāṇumāṇaṇīsaṃka hiaa de pasia virama ettāhe / HSS_345ab
amuṇiaparamatthajaṇāṇulagga kīsa mha lahuesi / HSS_345cd
osahiajaṇo païṇā salāhamāṇeṇa aïciraṃ hasio / HSS_346ab
caṃdo tti tujjha vaaṇe viiṇṇakusumaṃjalivilakkho / HSS_346cd
jhijjaṃtehi aṇudiṇaṃ paccakkhammi vi tumammi aṃgehiṃ / HSS_347ab
vālaa pucchijjaṃtī ṇa āṇimo kassa kiṃ bhaṇimo / HSS_347cd
aṃgāṇaṃ taṇuāraa sikkhāvaa dīharoiavvāṇaṃ / HSS_348ab
viṇaāikkamaāraa mā mā ṇaṃ pamhasijjāsu / HSS_348cd
aṇṇaha ṇa tīraï ccia parivaḍḍhaṃtagaruaṃ piaamassa / HSS_349ab
maraṇaviṇoeṇa viṇā viramāveuṃ virahadukkhaṃ / HSS_349cd
vaṇṇaṃtīhi tuha guṇe vahuso amhehi chiṃchaīpurao / HSS_350ab
vālaa saam ea kao si dullaho kassa kuppāmo / HSS_350cd
jāo so vi vilakkho mae vi hasiūṇa gāḍham uvaūḍho / HSS_351ab
paḍhamosariassa ṇiaṃsaṇassa gaṃṭhiṃ vimaggaṃto / HSS_351cd
kaṃḍujjuā varāī ajja tae sā kaāvarāheṇa / HSS_352ab
alasāiaruṇṇaviaṃbhiāi diaheṇa sikkhaviā / HSS_352cd
avarāhehi vi ṇa tahā pattia jaha maṃ imehi dummesi / HSS_353ab
avahatthiasabbhāvehi suhaa dakkhiṇṇabhaṇiehiṃ / HSS_353cd
mā jūra piāliṃgaṇasarahasabhamirīṇa vāhulaïāṇaṃ / HSS_354ab
tuṇhikka paruṇṇenaṃ imiṇā māṇaṃsiṇi muheṇaṃ / HSS_354cd
mā vacca pupphalāvira devā uaaṃjalīhi tūsaṃti / HSS_355ab
golāṇaīa puttaa sīlummūlāi kūlāiṃ / HSS_355cd
vaaṇe vaaṇammi calaṃtasīsasuṇṇāvahāṇahuṃkāraṃ / HSS_356ab
sahi deṃtī ṇīsāsaṃtaresu kīsa mha dūmesi / HSS_356cd
sabbhāvaṃ pucchaṃtī vālaa roāviā tuha piāe / HSS_357ab
ṇa tthi ccia kaasavahaṃ hāsummissaṃ bhaṇaṃtīe / HSS_357cd
ettha mae ramiavvaṃ tīa samaṃ ciṃtiūṇa hiaeṇa / HSS_358ab
pāmarakaraseullā ṇivaḍaï tuvarī vavijjaṃtī / HSS_358cd
gahavaïsuocciesu vi phalahīveṃṭesu uaha vahuāi / HSS_359ab
mohaṃ bhamaï pulaïo vilaggaseaṃgulī hattho / HSS_359cd
ajjaṃ mohaṇasuhiaṃ mua tti mottuṃ palāie halie / HSS_360ab
daraphuḍiaveṃṭabhāroṇaāi hasiaṃ va phalahīe / HSS_360cd
ṇīsāsukkaṃpiapulaïehi jāṇaṃti ṇacciuṃ dhaṇṇā / HSS_361ab
amhārisīhi diṭṭhe piammi appā vi vīsario / HSS_361cd
taṇueṇa vi taṇuijjaï khīṇeṇa vi khijjae valā imiṇā / HSS_362ab
majjhattheṇa vi majjheṇa putti kaha tujjha paḍivakkho / HSS_362cd
vāhi vva vejjarahio dhaṇarahio saaṇamajjhavāso vva / HSS_363ab
riuriddhidaṃsaṇaṃ miva dūsahaṇīo tuha vioo / HSS_363cd
ko ttha jaammi samattho thaïuṃ vitthiṇṇaṇimmaluttuṃgaṃ / HSS_364ab
hiaaṃ tujjha ṇarāhiva gaaṇaṃ va paohare mottuṃ / HSS_364cd
āaṇṇei aḍaaṇā kuḍuṃgaheṭṭhammi diṇṇasaṃkeā / HSS_365ab
aggapaapelliāṇaṃ mammaraaṃ juṇṇapattāṇaṃ / HSS_365cd
ahileṃti surahiṇīsasiaparimalāvaddhamaṃḍalaṃ bhamarā / HSS_366ab
amuṇiacaṃdaparihavaṃ apuvvakamalaṃ muhaṃ tissā / HSS_366cd
dhīrāvalaṃvirīa vi guruaṇapurao tumammi volīṇe / HSS_367ab
paḍio se acchiṇimīlaṇeṇa pamhaṭṭhio vāho / HSS_367cd
bharimo se saaṇaparaṃmuhīa vialaṃtamāṇapasarāi / HSS_368ab
kaïavasuttuvvattaṇathaṇaalasappellaṇasuhelliṃ / HSS_368cd
phaggucchavaṇiddosaṃ keṇa vi kaddamapasāhaṇaṃ diṇṇaṃ / HSS_369ab
thaṇaalasamuhapaloṭṭaṃtaseadhoaṃ kiṇo dhuasi / HSS_369cd
kiṃ ṇa bhaṇio si vālaa gāmaṇidhūāi guruaṇasamakkhaṃ / HSS_370ab
aṇimisam īsīsi valaṃtavaaṇaṇaaṇaddhatiṭṭhehiṃ / HSS_370cd
ṇaaṇabbhaṃtaragholaṃtavāhabharamaṃtharāi diṭṭhīe / HSS_371ab
puṇaruttapeccharīe vālaa kiṃ jaṃ ṇa bhaṇio si / HSS_371cd
jo sīsammi viiṇṇo majjha juāṇehi gaṇavaī āsi / HSS_372ab
taṃ cia eṇhiṃ paṇamāmi haajare hohi saṃtuṭṭhā / HSS_372cd
aṃtohuttaṃ ḍajjhaï jāāsuṇṇe ghare haliaütto / HSS_373ab
ukkhāaṇihāṇāi va ramiaṭṭhāṇāi pecchaṃto / HSS_373cd
ṇiddābhaṃgo āvaṃḍurattaṇaṃ dīharā a ṇīsāsā / HSS_374ab
jāaṃti jassa virahe teṇa samaṃ kīriso māṇo / HSS_374cd
teṇa ṇa marāmi maṇṇūhi pūriā ajja jeṇa re suhaa / HSS_375ab
taggaamaṇā maraṃtī mā tujjha puṇo vi laggissaṃ / HSS_375cd
avarajjhasu vīsaddhaṃ savvaṃ te suhaa visahimo amhe / HSS_376ab
guṇaṇibbharammi hiae pattia dosā ṇa māaṃti / HSS_376cd
bhariuccaraṃtapasariapiasaṃbharaṇapisuṇo varāīe / HSS_377ab
parivāho via dukkhassa vahaï ṇaaṇaṭṭhio vāho / HSS_377cd
jaṃ jaṃ karesi jaṃ jaṃ jaṃpasi jaha jaha tumaṃ ṇiacchesi / HSS_378ab
taṃ tam aṇusikkhirīe dīho diaho ṇa saṃpaḍaï / HSS_378cd
bhaṃḍaṃtīa taṇāiṃ sottuṃ diṇṇāi jāi pahiassa / HSS_379ab
tāi ccea pahāe ajjā āaḍḍhaï ruaṃtī / HSS_379cd
vasaṇammi aṇuvviggā vihavammi agavviā bhae dhīrā / HSS_380ab
hoṃti ahiṇṇasahāvā samesu visamesu sappurisā / HSS_380cd
ajja sahi keṇa gose kaṃ pi maṇe vallahaṃ bharaṃteṇa / HSS_381ab
amhaṃ maaṇasarāhaahiaavaṇapphoḍaṇaṃ gīaṃ / HSS_381cd
uṭṭhaṃtamahāraṃbhe thaṇae daṭṭhūṇa muddhavahuāe / HSS_382ab
osaṇṇakavolāe ṇīsasiaṃ paḍhamaghariṇīe / HSS_382cd
garuachuhāuliassa vi vallahakariṇīmuhaṃ bharaṃtassa / HSS_383ab
saraso muṇālakavalo gaassa hatthe ccia milāṇo / HSS_383cd
pasia pie kā kuviā suaṇu tumaṃ paraaṇammi ko kovo / HSS_384ab
ko hu paro ṇāha tumaṃ kīsa aüṇṇāṇa me sattī / HSS_384cd
ehisi tumaṃ ti ṇimisaṃ va jaggiaṃ jāmiṇīa paḍhamaddhaṃ / HSS_385ab
sesaṃ saṃtāvaparavvasāi varisaṃ va volīṇaṃ / HSS_385cd
avalaṃvaha mā saṃkaha ṇa imā gahalaṃghiā paribbhamaï / HSS_386ab
atthakkagajjiubbhaṃtahitthahiaā pahiajāā / HSS_386cd
kesararaavicchaḍḍe maaraṃdo hoi jettio kamale / HSS_387ab
jaï bhamara tettio aṇṇahiṃ pi tā sohasi bhamaṃto / HSS_387cd
pecchaṃti aṇimisacchā pahiā haliassa piṭṭhapaṃḍuriaṃ / HSS_388ab
dhūaṃ duddhasamudduttaraṃtalacchiṃ via saaṇhā / HSS_388cd
kassa bharasi tti bhaṇie ko me atthi tti jaṃpamāṇīe / HSS_389ab
uvviggaroirīe amhe vi ruāviā tīe / HSS_389cd
pāapaḍiaṃ ahavve kiṃ dāṇi ṇa uṭṭhavesi bhattāraṃ / HSS_390ab
eaṃ cia avasāṇaṃ dūraṃ pi gaassa pemmassa / HSS_390cd
taḍaviṇihiaggahatthā vāritaraṃgehi gholiraṇiaṃvā / HSS_391ab
sālūrī paḍiviṃve purisāaṃti vva paḍihāi / HSS_391cd
sikkariamaṇiamuhaveviāi dhuahatthasiṃjiavvāi / HSS_392ab
sikkhaṃtu voḍahīo kusuṃbha tumhaṃ pasāeṇa / HSS_392cd
jettiamettā racchā ṇiaṃva kaha tettio ṇa jāo si / HSS_393ab
jeṇa chivijjaï guruaṇalajjosario vi so suhao / HSS_393cd
maragaasūīviddhaṃ va mottiaṃ piaï āaaggīvo / HSS_394ab
moro pāusaāle taṇaggalaggaṃ uaaviṃduṃ / HSS_394cd
ajjāi ṇīlakaṃcuabhariuvvariaṃ vihāi thaṇavaṭṭaṃ / HSS_395ab
jalabhariajalaharaṃtaradaruggaaṃ caṃdaviṃvaṃ va / HSS_395cd
rāaviruddhaṃ va kahaṃ pahio pahiassa sāhaï sasaṃkaṃ / HSS_396ab
jatto amvāṇa dalaṃ tatto daraṇiggaaṃ kiṃ pi / HSS_396cd
dhaṇṇā tā mahilāo jā daïaṃ siviṇae vi pecchaṃti / HSS_397ab
ṇidda ccia teṇa viṇā ṇa ei kā pecchae siviṇaṃ / HSS_397cd
parihariakaṇaakuṃḍalagaṃḍatthalamaṇaharesu savaṇesu / HSS_398ab
aṇṇua samaavaseṇaṃ parihijjaï tālaveṃṭajuaṃ / HSS_398cd
majjhaṇhapatthiassa vi gimhe pahiassa haraï saṃtāvaṃ / HSS_399ab
hiaaṭṭhiajāāmuhamaaṃkajoṇhājalappavaho / HSS_399cd
bhaṇa ko ṇa rūsaï jaṇo patthijjaṃto adesaālammi / HSS_400ab
raïvāvaḍā ruvaṃtaṃ piaṃ pi puttaṃ savaï māā / HSS_400cd
ḍajjhasi ḍajjhasu kutthasi kutthasu aha phuḍasi hiaa tā phuḍasu / HSS_401ab
taha vi parisesio ccia so khu mae galiasabbhāvo / HSS_401cd
daṭṭhūṇa raṃdatuṃḍaggaṇiggaaṃ ṇiasuassa dāḍhaggaṃ / HSS_402ab
bhoṃḍī viṇā vi kajjeṇa gāmaṇiaḍe jave caraï / HSS_402cd
helākaraggakaḍḍhiajalarikkaṃ sāaraṃ paāsaṃto / HSS_403ab
jaaï aṇiggahavaḍavaggibhariagaaṇo gaṇāhivaī / HSS_403cd
eeṇa ccia kaṃkelli tujjha taṃ ṇa tthi jaṃ ṇa pajjattaṃ / HSS_404ab
uvamijjaï jaṃ tuha pallaveṇa varakāmiṇīhattho / HSS_404cd
rasia viaḍḍha vilāsia samaaṇṇua saccaaṃ asoo si / HSS_405ab
varajuvaïcalaṇakamalāhao vi jaṃ viasasi saaṇhaṃ / HSS_405cd
valiṇo vāāvaṃhe cojjaṃ ṇiuṇattaṇaṃ ca paaḍaṃto / HSS_406ab
surasatthakaāṇaṃdo vāmaṇarūvo harī jaaï / HSS_406cd
vijjhāvijjaï jalaṇo gahavaïdhūāi vitthaasiho vi / HSS_407ab
aṇumaraṇaghaṇāliṃgaṇapiaamasuhasijjiraṃgīe / HSS_407cd
jāramasāṇasamubbhavabhūisuhapphaṃsasijjiraṃgīe / HSS_408ab
ṇa samappaï ṇavakāvāliṇīa uddhūlaṇāraṃbho / HSS_408cd
ekko paṇhaaï thaṇo vīo pulaei ṇahamuhālihio / HSS_409ab
puttassa piaamassa a majjhaṇisaṇṇāi ghariṇīa / HSS_409cd
ettāi ccia mohaṃ jaṇei vālattaṇe vi vaṭṭaṃtī / HSS_410ab
gāmaṇidhuā visalaa vva vaḍḍhiā kāhii aṇatthaṃ / HSS_410cd
apahuppaṃtaṃ mahimaṃḍalammi ṇahasaṃṭhiaṃ ciraṃ hariṇo / HSS_411ab
tārāupphappaaraṃciaṃ va taïaṃ paaṃ ṇamaha / HSS_411cd
suppaü taïo vi gao jāmo tti sahīu kīsa maṃ bhaṇaha / HSS_412ab
sehāliāṇa gaṃdho ṇa dei sottuṃ suaha tumhe / HSS_412cd
kaha so ṇa saṃbharijjaï jo me taha saṃṭhiāi aṃgāiṃ / HSS_413ab
ṇivvattie vi surae ṇijjhāaï suraarasio vva / HSS_413cd
sukkhaṃtavahalakaddamaghammavisūraṃtakamaḍhapāḍhīṇaṃ / HSS_414ab
diṭṭhaṃ aïṭṭhaüvvaṃ kāleṇa talaṃ taḍāassa / HSS_414cd
coriaraasaddhāluṇi mā putti bhammasu aṃdhaārammi / HSS_415ab
ahiaaraṃ lakkhijjasi tamabharie dīvaasiha vva / HSS_415cd
vāhittā paḍivaaṇaṃ ṇa dei rūsei ekkamekkassa / HSS_416ab
asaī kajjeṇa viṇā palippamāṇe ṇaīkacche / HSS_416cd
āma asaï mha osara païvvae ṇa tuha maïliaṃ gottaṃ / HSS_417ab
kiṃ uṇa jaṇassa jāa vva caṃḍilaṃ tā ṇa kāmemo / HSS_417cd
ṇiddaṃ lahaṃti kahiaṃ suṇaṃti khaliakkharaṃ ṇa jaṃpaṃti / HSS_418ab
jāhi ṇa diṭṭho si tumaṃ tāo ccia suhaa suhiāo / HSS_418cd
vālaa tumāi diṇṇaṃ kaṇṇe kāūṇa vorasaṃghāḍiṃ / HSS_419ab
lajjāluiṇī vi vahū gharaṃ gaā gāmaracchāe / HSS_419cd
aha so vilakkhahiao mae ahavvāi agahiāṇuṇao / HSS_420ab
paravajjaṇaccirīhiṃ tumhehi uvekkhio ṇiṃto / HSS_420cd
dīsaṃto ṇaaṇasuho ṇivvudijaṇaṇo karehi vi chivaṃto / HSS_421ab
abbhatthio ṇa labbhaï caṃdo vva pio kalāṇilao / HSS_421cd
je līṇabhamarabharabhaggagocchaā āsi ṇaïaḍucchaṃge / HSS_422ab
kāleṇa vaṃjulā piavaassa te khaṇṇuā jāā / HSS_422cd
khaṇabhaṃgureṇa pemmeṇa māuā dūmia mhi ettāhe / HSS_423ab
siviṇaaṇihilaṃbheṇa va diṭṭhapaṇaṭṭheṇa loammi / HSS_423cd
cāo sahāvasaralaṃ vicchuhaï saraṃ guṇammi ṇivaḍaṃtaṃ / HSS_424ab
vaṃkassa ujjuassa a saṃvaṃdho kiṃ ciraṃ hoi / HSS_424cd
paḍhamaṃ vāmaṇavihiṇā pacchā hu kao viaṃbhamāṇeṇa / HSS_425ab
thaṇajualeṇa imīe mahumahaṇeṇa vva valivaṃdho / HSS_425cd
mālaïkusumāi kuluṃciūṇa mā jāṇa ṇivvuo sisiro / HSS_426ab
kāavvā ajja vi ṇigguṇāṇa kuṃdāṇa sāmiddhī / HSS_426cd
tuṃgāṇa visesaṇiraṃtarāṇa sarasavaṇaladdhasohāṇaṃ / HSS_427ab
kaakajjāṇa bhaḍāṇa va thaṇāṇa paḍaṇaṃ pi ramaṇijjaṃ / HSS_427cd
parimalaṇasuhā garuā aladdhavivarā salakkhaṇāharaṇā / HSS_428ab
thaṇaā kavvālāa vva kassa hiae ṇa laggaṃti / HSS_428cd
khippaï hāro thaṇamaṃḍalāhi taruṇīhi ramaṇapariraṃbhe / HSS_429ab
acciaguṇā vi guṇiṇo lahaṃti lahuattaṇaṃ kāle / HSS_429cd
aṇṇo ko vi sahāvo vammahasihiṇo halā haāsassa / HSS_430ab
vijjhāi ṇīrasāṇaṃ hiae sarasāṇa pajjalaï / HSS_430cd
taha tassa māṇaparivaḍḍhiassa cirapaṇaavaddhamūlassa / HSS_431ab
māmi paḍaṃtassa suo saddo vi ṇa pemmarukkhassa / HSS_431cd
pāapaḍio ṇa gaṇio piaṃ bhaṇaṃto vi appiaṃ bhaṇio / HSS_432ab
vaccaṃto vi ṇa ruddho bhaṇa kassa kae kao māṇo / HSS_432cd
pusaï khaṇaṃ dhuaï khaṇaṃ papphoḍaï takkhaṇaṃ aāṇaṃtī / HSS_433ab
muddhavahū thaṇavaṭṭe diṇṇaṃ daïeṇa ṇakkhavaaṃ / HSS_433cd
vāsāratte uṇṇaapaohare jovvaṇe vva volīṇe / HSS_434ab
paḍhamekkakāsakusumaṃ dīsaï paliaṃ va dharaṇīe / HSS_434cd
kattha gaaṃa raïviṃvaṃ kattha paṇaṭṭhāu caṃdatārāu / HSS_435ab
gaaṇe valāavaṃtiṃ kālo horaṃ va kaṭṭhei / HSS_435cd
aviralapaḍaṃtaṇavajaladhārārajjughaḍiaṃ paatteṇa / HSS_436ab
apahutto ukkhiviuṃ rasaï va meho mahiṃ uaha / HSS_436cd
o hiaa ohidiahaṃ taïā paḍivajjiūṇa daïassa / HSS_437ab
atthakkāula vīsaṃbhaghāi kiṃ taï samāḍhattaṃ / HSS_437cd
jo vi ṇa āṇaï tassa vi kahei bhaggāi teṇa valaāiṃ / HSS_438ab
aïujjuā varāī ahava pio se haāsāe / HSS_438cd
sāmāi garuajovvaṇavisesabharie kavolamūlammi / HSS_439ab
pijjaï ahomuheṇa va kaṇṇavaaṃseṇa lāvaṇṇaṃ / HSS_439cd
seulliasavvaṃgī gottaggahaṇeṇa tassa suhaassa / HSS_440ab
dūiṃ appāheṃtī tassea gharaṃgaṇaṃ pattā / HSS_440cd
jammaṃtare vi calaṇe jīeṇaṃ maaṇa tujjha accissaṃ / HSS_441ab
jaï taṃ pi teṇa vāṇeṇa vijjhase jeṇa haṃ viddhā / HSS_441cd
ṇiavakkhāroviadehabhāraṇiuṇaṃ rasaṃ lahaṃteṇa / HSS_442ab
viasāviūṇa pijjaï mālaïkaliā mahuareṇa / HSS_442cd
kuruṇāho via pahio dummijjaï māhavassa milieṇa / HSS_443ab
bhīmeṇa jahicchāe dāhiṇavāeṇa chippaṃto / HSS_443cd
jāva ṇa kosaviāsaṃ pāvaï īsīsi mālaīkaliā / HSS_444ab
maaraṃdapāṇalohilla bhamara tāva ccia malesi / HSS_444cd
akaaṇṇua tujjha kae pāusarāīsu jaṃ mae khuṇṇaṃ / HSS_445ab
uppekkhāmi alajjira ajja vi taṃ gāmacikkhillaṃ / HSS_445cd
rehaï galaṃtakesakkhalaṃtakuṃḍalalalaṃtahāralaā / HSS_446ab
addhuppaïā vijjāhari vva purisāirī vālā / HSS_446cd
jaï bhamasi bhamasu emea kaṇha sohaggagavviro goṭṭhe / HSS_447ab
mahilāṇaṃ dosaguṇe viāriuṃ jaï khamo si tumaṃ / HSS_447cd
saṃjhāsamae jalapūriaṃjaliṃ vihaḍiekkavāmaaraṃ / HSS_448ab
gorīa kosapāṇujjaaṃ va pamahāhivaṃ ṇamaha / HSS_448cd
gāmaṇiṇo savvāsu vi piāsu aṇumaraṇagahiavesāsu / HSS_449ab
mammaccheesu vi vallahāi uvariṃ valaï diṭṭhī / HSS_449cd
māmi sarisakkharāṇa vi atthi viseso paaṃpiavvāṇaṃ / HSS_450ab
ṇehamaïāṇam aṇṇo aṇṇo uvarohamaïāṇaṃ / HSS_450cd
hiaāhiṃto pasaraṃti jāi aṇṇāi tāi vaaṇāi / HSS_451ab
osarasu kiṃ imehiṃ aharaṃtaramettabhaṇiehiṃ / HSS_451cd
kaha sā sohaggaguṇaṃ mae samaṃ vahaï ṇigghiṇa tumammi / HSS_452ab
jīa harijjaï ṇāmaṃ hariūṇa a dijjae majjha / HSS_452cd
sahi sāhasu sabbhāveṇa pucchimo kiṃ asesamahilāṇaṃ / HSS_453ab
vaḍḍhaṃti karattha ccia valaā daïe paütthammi / HSS_453cd
bhamaï parido visūraï ukkhiviuṃ se karaṃ pasārei / HSS_454ab
kariṇo paṃkakkhuttassa ṇehaṇialāviā kariṇī / HSS_454cd
raïkelihiaṇiaṃsaṇakarakisalaaruddhaṇaaṇajualassa / HSS_455ab
ruddassa taïaṇaaṇaṃ pavvaïpariuṃviaṃ jaaï / HSS_455cd
dhāvaï purao pāsesu bhamaï diṭṭhīpahammi saṃṭhāi / HSS_456ab
ṇavalaïkarassa tuha haliaütta de paharasu varāiṃ / HSS_456cd
kārimam āṇaṃdavaḍaṃ bhāmijjaṃtaṃ vahūa sahiāhiṃ / HSS_457ab
pecchaï kumārijāro hāsummīsehi acchīhiṃ / HSS_457cd
saṇiaṃ saṇiaṃ laliaṃgulīa maaṇavaḍalāaṇaṇiheṇa / HSS_458ab
vaṃdhaï dhavalavvaṇavaṭṭaaṃ va vaṇiāhare taruṇī / HSS_458cd
raïviramalajjiāo appattaṇiaṃsaṇāu sahasa tti / HSS_459ab
ḍhakkaṃti piaamāliṃgaṇeṇa jahaṇaṃ kulavahūo / HSS_459cd
pāaḍiaṃ sohaggaṃ taṃvāe uaha goṭṭhamajjhammi / HSS_460ab
duṭṭhavusahassa siṃge acchiuḍaṃ kaṃḍuaṃtīe / HSS_460cd
ua saṃbhamavikkhittaṃ ramiavvaalaṃpaḍāi asaīe / HSS_461ab
ṇavaraṃgaaṃ kuḍaṃge dhaaṃ va diṇṇaṃ aviṇaassa / HSS_461cd
hatthapphaṃseṇa jaraggavī vi paṇhaaï dohaaguṇeṇa / HSS_462ab
avaloiapaṇhuiriṃ puttaa puṇṇehi pāvihisi / HSS_462cd
masiṇaṃ caṃkammaṃtī pae pae kuṇaï kīsa muhabhaṃgaṃ / HSS_463ab
ṇūṇaṃ se mehaliā jahaṇagaaṃ chivaï ṇahavaṃtiṃ / HSS_463cd
saṃvāhaṇasuharasatosieṇa deṃteṇa tuha kare lakkhaṃ / HSS_464ab
calaṇeṇa vikkamāiccacariam anusikkhiaṃ tissā / HSS_464cd
pāapaḍaṇāṇa muddhe rahasavalāmoḍicuṃviavvāṇaṃ / HSS_465ab
daṃsaṇamettapasaṇṇe cukkā si suhāṇa vahuāṇaṃ / HSS_465cd
de suaṇu pasia eṇhiṃ puṇo vi sulahāi rūsiavvāiṃ / HSS_466ab
esā maacchi maalaṃchaṇujjalā galaï chaṇarāī / HSS_466cd
āvaṇṇāi kulāiṃ do ccia jāṇaṃti uṇṇaïṃ ṇeuṃ / HSS_467ab
gorīa hiaadaïo ahavā sālāhaṇaṇariṃdo / HSS_467cd
ṇikkhaṃdhadurārohaṃ puttaa mā pāḍaliṃ samāruhasu / HSS_468ab
ārūḍhaṇivaḍiā ke imīa ṇa kaā haāsāe / HSS_468cd
gāmaṇigharammi attā ekka ccia pāḍalā ihaggāme / HSS_469ab
vahupāḍalaṃ ca sīsaṃ diarassa ṇa suṃdaraṃ eaṃ / HSS_469cd
aṇṇāṇa vi hoṃti muhe pamhaladhavalāi dīhakasaṇāi / HSS_470ab
ṇaaṇāi suṃdarīṇaṃ taha vi hu daṭṭhuṃ ṇa āṇaṃti / HSS_470cd
haṃsehi va tuha raṇajalaasamaabhaacaliavihalavakkhehiṃ / HSS_471ab
parisesiapommāsehi māṇasaṃ gammaï riūhiṃ / HSS_471cd
duggaagharammi ghariṇī rakkhaṃtī āulattaṇaṃ païṇo / HSS_472ab
pucchiadohalasaddhā puṇo vi uaaṃ cia kahei / HSS_472cd
āaṃvaloaṇāṇaṃ ollaṃsuapāaḍorujahaṇāṇaṃ / HSS_473ab
avaraṇhamajjirīṇaṃ kaeṇa kāmo vahaï cāvaṃ / HSS_473cd
ke uvvariā ke iha ṇa khaṃḍiā ke ṇa luttaguruvihavā / HSS_474ab
ṇaharāi vesiṇīo gaṇaṇārehāu va vahaṃti / HSS_474cd
viraheṇa maṃdareṇa va hiaaṃ duddhoahiṃ va mahiūṇa / HSS_475ab
ummūliāi avvo amhaṃ raaṇāi va suhāiṃ / HSS_475cd
ujjuarae ṇa tūsaï vaṃkammi vi āamaṃ viappei / HSS_476ab
ettha ahavvāi mae pie piaṃ kaha ṇu kāavvaṃ / HSS_476cd
vahuvihavilāsarasie surae mahilāṇa ko uvajjhāo / HSS_477ab
sikkhaï asikkhiāi vi savvo ṇehāṇuvaṃdheṇa / HSS_477cd
vaṇṇavasie viatthasi saccaṃ cia so tue ṇa saṃbhavio / HSS_478ab
ṇa hu hoṃti tammi diṭṭhe sutthāvatthāi aṃgāiṃ / HSS_478cd
āsaṇṇavivāhadiṇe ahiṇavavahusaṃgamussuamaṇassa / HSS_479ab
paḍhamaghariṇīa suraaṃ varassa hiae ṇa saṃṭhāi / HSS_479cd
jaï loaṇiṃdiaṃ jaï amaṃgalaṃ jaï vi mukkamajjāaṃ / HSS_480ab
pupphavaïdaṃsaṇaṃ taha vi dei hiaassa ṇivvāṇaṃ / HSS_480cd
jaï ṇa chivasi pupphavaïṃ purao tā kīsa vārio ṭhāsi / HSS_481ab
chitto si culaculaṃtehi dhāviūṇa ămha hatthehi / HSS_481cd
ujjāgaraakasāiagaruacchī mohamaṃḍaṇavilakkhā / HSS_482ab
lajjaï lajjāluiṇī sā suhaa sahīṇa vi varāī / HSS_482cd
ṇa vi taha aïgarueṇa vi tammaï hiae bhareṇa gabbhassa / HSS_483ab
jaha vivarīaṇihuaṇaṃ piammi soṇhā apāvaṃtī / HSS_483cd
agaṇiajaṇāvavāaṃ avahatthiaguruaṇaṃ varāīe / HSS_484ab
tuha galiadaṃsaṇāsāi tīa valiuṃ ciraṃ ruṇṇaṃ / HSS_484cd
hiaaṃ hiae ṇihiaṃ cittālihia vva tuha muhe diṭṭhī / HSS_485ab
āliṃgaṇarahiāiṃ ṇavaraṃ jhijjaṃti aṃgāiṃ / HSS_485cd
ahaaṃ vioataṇuī dusaho virahāṇalo calaṃ jīaṃ / HSS_486ab
appāhijjaü kiṃ sahi jāṇasi taṃ cea jaṃ juttaṃ / HSS_486cd
tuha virahujjāgarao siviṇe vi ṇa dei daṃsaṇasuhāi / HSS_487ab
vāheṇa pahāloaṇaviṇoaṇaṃ se haaṃ taṃ pi / HSS_487cd
aṇṇāvarāhakuvio jaha taha kāleṇa gacchaï pasāaṃ / HSS_488ab
vesattaṇāvarāhe kuviaṃ kaha taṃ pasāemi / HSS_488cd
dīsasi piāi jaṃpasi sabbhāvo suhaa ettio ccea / HSS_489ab
phāleiūṇa hiaaṃ sāhasu ko dāvae kassa / HSS_489cd
uaaṃ lahiuṃ uttāṇiāṇaṇā hoṃti ke vi savisesaṃ / HSS_490ab
rittā ṇamaṃti suiraṃ rahaṭṭaghaḍia vva kāpurisā / HSS_490cd
bhaggapiasaṃgamaṃ kettiaṃ va joṇhājalaṃ ṇahasarammi / HSS_491ab
caṃdaarapaṇālaṇijharaṇivahapaḍaṃtaṃ ṇa ṇiṭṭhāi / HSS_491cd
suṃdarajuāṇajaṇasaṃkule vi tuha daṃsaṇaṃ vimaggaṃtī / HSS_492ab
raṇṇe va bhamaï diṭṭhī varāiāe samuvviggā / HSS_492cd
aïkovaṇā vi sāsū ruāviā gaavaīa soṇhāe / HSS_493ab
pāapaḍanoṇaāe dosu vi galiesu valaesu / HSS_493cd
rovaṃti vva araṇṇe dūsaharaïkiriṇaphaṃsasaṃtattā / HSS_494ab
aïtārajhilliviruehi pāavā gimhamajjhaṇhe / HSS_494cd
paḍhamaṇilīṇamahuramahulohillāliulavaddhajhaṃkāraṃ / HSS_495ab
ahimaarakiraṇaṇiuruṃvacuṃviaṃ dalaï kamalavaṇaṃ / HSS_495cd
gottakkhalaṇaṃ soūṇa piaame ajja tīa chaṇadiahe / HSS_496ab
vajjhamahisassa māla vva maṃḍaṇaṃ uaha paḍihāi / HSS_496cd
mahamahaï malaavāo attā vārei maṃ gharā ṇiṃtiṃ / HSS_497ab
aṃkollaparimaleṇa vi jo kkhu muo so muo ccea / HSS_497cd
muhapecchao paī se sā vi hu savisesadaṃsaṇummaïā / HSS_498ab
do vi kaatthā puhaïṃ amahilapurisaṃ va maṇṇaṃti / HSS_498cd
khemaṃ katto khemaṃ jo so khujjaṃvao gharaddāre / HSS_499ab
tassa kira matthaāo ko vi aṇattho samuppaṇṇo / HSS_499cd
rasiajaṇahiaadaïe kaïvacchalapamuhasukaïṇimmaïe / HSS_500ab
sattasaammi samattaṃ paṃcamagāhāsaaṃ eaṃ / HSS_500cd
āucchaṇavicchāaṃ jāāi muhaṃ ṇiacchamāṇeṇa / HSS_501ab
pahieṇa soaṇialāvieṇa gaṃtuṃ cia ṇa iṭṭhaṃ / HSS_501cd
sūīvehe musalaṃ vicchuhamāṇeṇa ḍaḍḍhaloeṇa / HSS_502ab
ekkaggāme vi pio samehi acchīhi vi ṇa diṭṭho / HSS_502cd
ajjaṃ pi dāva ekkaṃ mā maṃ vārehi piasahi ruaṃtiṃ / HSS_503ab
kalliṃ uṇa tammi gae jaï ṇa muā tā ṇa roissaṃ / HSS_503cd
ehi tti vāharaṃtammi piaame uaha oṇaamuhīe / HSS_504ab
viuṇāveḍhiajahaṇatthalāi lajjoṇaaṃ hasiaṃ / HSS_504cd
māresi kaṃ ṇa muddhe imeṇa rattaṃtatikkhavisameṇa / HSS_505ab
bhulaācāvaviṇiggaatikkhaaraddhacchibhalleṇa / HSS_505cd
tuha daṃsaṇe saaṇhā saddaṃ soūṇa ṇiggaā jāiṃ / HSS_506ab
taï volīṇe tāiṃ paāi voḍhavvaā jāā / HSS_506cd
īsāmacchararahie hi ṇivviārehi māmi acchīhiṃ / HSS_507ab
eṇhiṃ jaṇo jaṇam miva ṇiacchae kuha ṇa jhijjāmo / HSS_507cd
vāuddhaasicaavihāviorudiṭṭheṇa daṃtamaggeṇa / HSS_508ab
vahumāā tosijjaï ṇihāṇakalasassa va muheṇa / HSS_508cd
hiaammi vasasi ṇa karesi maṇṇuaṃ taha vi ṇehabhariehiṃ / HSS_509ab
saṃkijjasi juaïsahāvagaliadhīrehi amhehiṃ / HSS_509cd
aṇṇaṃ pi kiṃ pi pāvihisi mūḍha mā tamma dukkhametteṇa / HSS_510ab
hiaa parāhīṇajaṇaṃ mahaṃta tuha kettiaṃ eaṃ / HSS_510cd
veso si jīa paṃsula ahiaaraṃ sā hu vallahā tujjha / HSS_511ab
ia jāṇiūṇa vi mae ṇa īsiaṃ ḍaḍḍhapemmassa / HSS_511cd
sā āma suhaa guṇarūasohirī āma ṇigguṇā ahaaṃ / HSS_512ab
bhaṇa tīa jo ṇa sariso kiṃ so savvo jaṇo maraü / HSS_512cd
saṃtam asaṃtaṃ dukkham suhaṃ ca jāo gharassa jāṇaṃti / HSS_513ab
tā puttaa mahilāo sesāu jarā maṇussāṇaṃ / HSS_513cd
hasiehi uvālaṃbhā accuvaārehi khijjiavvāiṃ / HSS_514ab
aṃsūhi bhaṃḍaṇāiṃ eso maggo sumahilāṇaṃ / HSS_514cd
ullāvo mā dijjaü loaviruddhaṃ ti ṇāma kāūṇa / HSS_515ab
samuhāvaḍie ko uṇa vese diṭṭhiṃ ṇa pāḍei / HSS_515cd
sāhīṇapiaamo duggao vi maṇṇaï kaattham appāṇaṃ / HSS_516ab
piarahio uṇa puhaviṃ pi pāviuṃ duggao ccea / HSS_516cd
kiṃ ruasi kiṃ va soasi kiṃ kuppasi suaṇu ekkamekkassa / HSS_517ab
pemmaṃ visaṃ va visamaṃ sāhasu ko ruṃbhiuṃ taraï / HSS_517cd
te a juāṇā tā gāmasaṃpaā taṃ ca amha tāruṇṇaṃ / HSS_518ab
akkhāṇaaṃ va loo kahei amhe vi taṃ suṇimo / HSS_518cd
vāhohabhariagaṃḍāharāi bhaṇiaṃ vilakkhahasirīe / HSS_519ab
ajja vi kiṃ rūsijjaï savahāvatthaṃ gaaṃ pemmaṃ / HSS_519cd
vaṇṇagghaatuppamuhiṃ jo maṃ aïāareṇa cuṃvaṃto / HSS_520ab
eṇhiṃ so bhūsaṇabhūsiaṃ pi alasāaï chivaṃto / HSS_520cd
ṇīlavaḍapāuaṃgi tti mā hu ṇaṃ pariharijjāsu / HSS_521ab
paṭṭaṃsuaṃ pi ṇaddhaṃ raammi avaṇijjaï ccea / HSS_521cd
saccaṃ kalahe kalahe suraāraṃbhā puṇo ṇavā hoṃti / HSS_522ab
māṇo uṇa māṇaṃsiṇi garuo pemmaṃ viṇāsei / HSS_522cd
māṇummattāi mae akāraṇaṃ kāraṇaṃ kuṇaṃtīe / HSS_523ab
addaṃsaṇeṇa pemmaṃ viṇāsiaṃ poḍhavāeṇa / HSS_523cd
aṇuūlaṃ cia vottuṃ vahuvallaha vallahe vi vese vi / HSS_524ab
kuviaṃ ca pasāeuṃ sikkhaï loo tumāhiṃto / HSS_524cd
lajjā cattā sīlaṃ ca khaṃḍiaṃ ajasaghosaṇā diṇṇā / HSS_525ab
jassa kaeṇaṃ piasahi so ccea jaṇo jaṇo jāo / HSS_525cd
hasiaṃ aïṭṭhadaṃtaṃ bhamiam aṇikkaṃtadehalīdesaṃ / HSS_526ab
diṭṭam aṇukkhittamuhaṃ eso maggo kulavahūṇaṃ / HSS_526cd
dhūlimaïlo vi paṃkaṃkio vi taṇaraïadehabharaṇo vi / HSS_527ab
taha vi gaïṃdo garuattaṇeṇa ḍhakkaṃ samuvvahaï / HSS_527cd
karamari kīsa ṇa gammaï ko gavvo jeṇa masiṇagamaṇā si / HSS_528ab
adiṭṭhadaṃtaṃ hasirīa jaṃpiaṃ cora jāṇihisi / HSS_528cd
thoraṃsuehi ruṇṇaṃ savattivaggeṇa pupphavaïāe / HSS_529ab
bhuasiharaṃ païṇo pecchiūṇa siralaggatuppaliaṃ / HSS_529cd
loo jūraï jūraü vaaṇijjaṃ hoi hou taṃ ṇāma / HSS_530ab
ehi ṇimajjasu pāse pupphavaï ṇa ei me ṇiddā / HSS_530cd
jaṃ jaṃ pulaemi disaṃ purao lihio vva īsase tattha / HSS_531ab
tuha paḍimāparivāḍiṃ vahaï va saalaṃ disācakkaṃ / HSS_531cd
osaraï dhuṇaï sāhaṃ khokkhāmuhalo puṇo samullihaï / HSS_532ab
jaṃvūphalaṃ ṇa geṇhaï bhamaro tti kaī paḍhamaḍakko / HSS_532cd
ṇa chivaï hatteṇa kaī kaṃḍūibhaeṇa pattalaṇiuṃje / HSS_533ab
daralaṃvigocchakaïkacchusacchahaṃ vāṇarīhatthaṃ / HSS_533cd
sarasā vi sūsaï ccia jāṇaï dukkhāi muddhahiaā vi / HSS_534ab
rattā vi paṃḍura ccia jāā varaī tuha vioe / HSS_534cd
āruhaï juṇṇaaṃ khujjaaṃ pi jaṃ uaha vallarī taüsī / HSS_535ab
ṇīluppalaparimalavāsiassa saraassa so doso / HSS_535cd
uppahapahāviajaṇo paviaṃbhiakalaalo pahaatūro / HSS_536ab
avvo so ccea chaṇo teṇa viṇā gāmaḍāho vva / HSS_536cd
ullāvaṃteṇa ṇa hoi kassa pāsaṭṭhieṇa thaḍḍeṇa / HSS_537ab
saṃkā masāṇapāavalaṃviacoreṇa va khaleṇa / HSS_537cd
asamattagaruakajje eṇhiṃ pahie gharaṃ ṇiattaṃte / HSS_538ab
ṇavapāuso piucchā hasaï va kuḍaaṭṭahāsehiṃ / HSS_538cd
daṭṭhūṇa uṇṇamaṃte mehe āmukkajīviāsāe / HSS_539ab
pahiaghariṇīa ḍiṃbho oruṇṇamuhīa saccavio / HSS_539cd
avihavalakkhaṇavalaaṃ ṭhāṇaṃ ṇeṃto puṇo puṇo galiaṃ / HSS_540ab
sahisattho ccia māṇaṃsiṇīa valaārao jāo / HSS_540cd
pahiavahū vivaraṃtaragaliajalolle ghare aṇollaṃ pi / HSS_541ab
uddesaṃ aviraavāhasalilaṇivaheṇa ollei / HSS_541cd
jīhāi kuṇaṃti piaṃ hoṃti a hiaammi ṇivvuiṃ kāuṃ / HSS_542ab
pīḍijjaṃtā vi rasaṃ jaṇeṃti ucchū kulīṇā a / HSS_542cd
dīsaï ṇa cūamaülaṃ attā ṇa a vāi malaagaṃdhavaho / HSS_543ab
pattaṃ vasaṃtamāsaṃ sāhaï ukkaṃṭhiaṃ cea / HSS_543cd
aṃvavaṇe bhamaraülaṃ ṇa viṇā kajjeṇa ūsuaṃ bhamaï / HSS_544ab
katto jalaṇeṇa viṇā dhūmassa sihāu dīsaṃti / HSS_544cd
daïakaraggahalulio dhammillo sīhugaṃdhiaṃ vaaṇaṃ / HSS_545ab
maaṇammi ettiaṃ cia pasāhaṇaṃ haraï taruṇīṇaṃ / HSS_545cd
gāmataruṇīu hiaaṃ haraṃti cheāṇa thaṇaharillīo / HSS_546ab
maaṇe kusuṃbharāillakaṃcuābharaṇamettāo / HSS_546cd
āloaṃta disāo sasaṃta jaṃbhaṃta gaṃta roaṃta / HSS_547ab
mucchaṃta paḍaṃta khalaṃta pahia kiṃ te paüttheṇa / HSS_547cd
daṭṭhūṇa taruṇasuraaṃ vivihavilāsehi karaṇasohillaṃ / HSS_548ab
dīvo vi taggaamaṇo gaaṃ pi tellaṃ ṇa lakkhei / HSS_548cd
puṇaruttakarapphālaṇam uhaataḍullihaṇapīḍaṇasaāiṃ / HSS_549ab
jūhāhivassa māe puṇo vi jaï ṇammaā sahaï / HSS_549cd
voḍasuṇao vivaṇṇo attā mattā paī vi aṇṇattho / HSS_550ab
phaḍahī vi moḍiā mahisaeṇa ko kassa sāheu / HSS_550cd
sakaaggaharahasuttāṇiāṇaṇā piaï piamuhaviiṇṇaṃ / HSS_551ab
thoaṃ thoaṃ rososahaṃ va ua māṇiṇī maïraṃ / HSS_551cd
girisotto tti bhuaṃgaṃ mahiso jīhāi lihaï saṃtatto / HSS_552ab
mahisassa kaṇhapattharajharo tti sappo piaï lālaṃ / HSS_552cd
paṃjarasāriṃ attā ṇa ṇesi kiṃ ettha raïharāhiṃto / HSS_553ab
vīsaṃbhajaṃpiāiṃ esā loāṇa paaḍei / HSS_553cd
eddahamette gāme ṇa paḍaï bhikka tti kīsa maṃ bhaṇasi / HSS_554ab
dhammia karaṃjabhaṃjaa jaṃ jīasi taṃ pi de vahuaṃ / HSS_554cd
jaṃtia gulaṃ vimaggasi ṇa a me icchāi vāhase jaṃtaṃ / HSS_555ab
aṇarasia kiṃ ṇa āṇasi ṇa raseṇa viṇā gulo hoi / HSS_555cd
pattaṇiaṃvapphaṃsā ṇhāṇuttiṇṇāi sāmalaṃgīe / HSS_556ab
jalaviṃduehi cihurā ruaṃti vaṃdhassa va bhaeṇa / HSS_556cd
gāmaṃgaṇaṇiaḍiakaṇhavakkha vaḍa tujjha dūram aṇulaggo / HSS_557ab
tattillapaḍikkhaabhoio vi gāmo ṇa uvviggo / HSS_557cd
suppaṃ ḍaḍḍhaṃ caṇaā ṇa bhajjiā so juā aïkkaṃto / HSS_558ab
attā vi ghare kuviā bhūāṇa va vāio vaṃso / HSS_558cd
pisuṇeṃti kāmiṇīṇaṃ jalalukkapiāvaūhaṇasuhelliṃ / HSS_559ab
kaṃḍaïakavolupphullaṇiccalacchīi vaaṇāi / HSS_559cd
ahiṇavapāusarasiesu sŏhaï sāmāiesu diahesu / HSS_560ab
rahasapasāriagīvāṇa ṇacciaṃ moravuṃdāṇaṃ / HSS_560cd
mahisakkhaṃdhavilaggaṃ gholaï siṃgāhaaṃ simisimaṃtaṃ / HSS_561ab
āhaavīṇājhaṃkārasaddamuhalaṃ masaavuṃdaṃ / HSS_561cd
rehaṃti kumuadalaṇiccalaṭṭhiā mattamahuaraṇihāā / HSS_562ab
sasiaraṇīsesapaṇāsiassa gaṃṭhi vva timirassa / HSS_562cd
uaha tarukoḍarāo ṇikkaṃtaṃ pūsuāṇa riṃcholiṃ / HSS_563ab
sarae jario vva dumo pittaṃ va salohiaṃ vamaï / HSS_563cd
dhārādhuvvaṃtamuhā laṃviavakkhā ṇiuṃciaggīvā / HSS_564ab
vaïveḍhaṇesu kāā sūlāhiṇṇa vva dīsaṃti / HSS_564cd
ṇa vi taha anālavaṃtī hiaaṃ dūmei māṇiṇī ahiaṃ / HSS_565ab
jaha dūraviaṃbhiagaruarosamajjhatthabhaṇiehiṃ / HSS_565cd
gaṃdhaṃ agghāaṃtaa pikkakalaṃvāṇa vāhabhariaccha / HSS_566ab
āsasu pahiajuāṇaa ghariṇimuhaṃ mā ṇa pecchihisi / HSS_566cd
gajja mahaṃ cia uvariṃ savvatthāmeṇa lohahiaassa / HSS_567ab
jalahara laṃvālaïaṃ mā re mārehisi varāiṃ / HSS_567cd
paṃkamaïleṇa chīrekkapāiṇā diṇṇajāṇuvaḍaṇeṇa / HSS_568ab
ānaṃdijjaï halio putteṇa va sālichetteṇa / HSS_568cd
kaha me pariṇaïāle khalasaṃgo hohii tti ciṃtaṃto / HSS_569ab
oṇaamuho sasūo ruaï va sālī tusāreṇa / HSS_569cd
saṃjhārāotthaïo dīsaï gaaṇammi paḍivaācaṃdo / HSS_570ab
rattaduūlaṃtario thaṇaṇahaleho vva ṇavavahūe / HSS_570cd
aï diara kiṃ ṇa pecchasi āāsaṃ kiṃ muhā paloesi / HSS_571ab
jāāi vāhumūlammi addhaaṃdāṇa parivāḍiṃ / HSS_571cd
vāāi kiṃ bhaṇijjaü kettiamettaṃ va likkhae lehe / HSS_572ab
tuha virahe jaṃ dukkhaṃ tassa tumaṃ cea gahiattho / HSS_572cd
maaṇaggiṇo vva dhūmaṃ mohaṇapicchiṃ va loadiṭṭhīe / HSS_573ab
jovvaṇadhaaṃ va muddhā vahaï suaṃdhaṃ ciurabhāraṃ / HSS_573cd
rūaṃ siṭṭhaṃ cia se asesapurise ṇiattiaccheṇa / HSS_574ab
vāholleṇa imīe ajaṃpamāṇeṇa vi muheṇa / HSS_574cd
ruṃdāraviṃdamaṃdiramaaraṃdāṇaṃdiāliriṃcholī / HSS_575ab
jhaṇajhaṇaï kasaṇamaṇimehala vva mahumāsalacchīe / HSS_575cd
kassa karo vahupuṇṇapphalekkataruṇo tuhaṃ visammihaï / HSS_576ab
thaṇapariṇāhe mammahaṇihāṇakalase vva pāroho / HSS_576cd
corā sabhaasataṇhaṃ puṇo puṇo pesaaṃti diṭṭhīo / HSS_577ab
ahirakkhiaṇihikalase vva poḍhavaïāthanucchaṃge / HSS_577cd
uvvahaï ṇavataṇaṃkuraromaṃcapasāhiāi aṃgāiṃ / HSS_578ab
pāusalacchīa paoharehi paripellio viṃjho / HSS_578cd
āma vahalā vaṇālī muhalā jalaraṃkuṇo jalaṃ sisiraṃ / HSS_579ab
aṇṇaṇaīṇa vi revāi taha vi aṇṇe guṇā ke vi / HSS_579cd
eha imīa ṇiacchaha pariṇaamālūrasacchahe thaṇae / HSS_580ab
tuṃge sappurisamaṇorahe vva hiae amāaṃte / HSS_580cd
hatthāhatthiṃ aham ahamiāi vāsāgamammi mehehiṃ / HSS_581ab
avvo kiṃ pi rahassaṃ chaṇṇaṃ pi ṇahaṃgaṇaṃ galaï / HSS_581cd
kettiamettaṃ hohii sohaggaṃ piaamassa bhamirassa / HSS_582ab
mahilāmaaṇachuhāulakaḍakkhavikkhevagheppaṃtaṃ / HSS_582cd
ṇiadhaṇiaṃ uvaūhasu kukkuḍasaddeṇa jhatti paḍivuddho / HSS_583ab
paravasahivāsasaṃkira ṇiae vi gharammi mā bhāsu / HSS_583cd
kharapavaṇaraagalatthiagiriūḍāvaḍaṇabhiṇṇadehassa / HSS_584ab
dhukkādhukkaï jīaṃ va vijjuā kālamehassa / HSS_584cd
mehamahisassa ṇajjaï uare suracāvakoḍibhiṇṇassa / HSS_585ab
kaṃdaṃtassa saviaṇaṃ aṃtaṃ va palaṃvae vijjū / HSS_585cd
ṇavapallavaṃ visaṇṇā pahiā pecchaṃti cūarukkhassa / HSS_586ab
kāmassa lohiuppaṃgarāiaṃ hatthabhallaṃ va / HSS_586cd
mahilāṇaṃ cia doso jeṇa pavāsammi gavviā purisā / HSS_587ab
do tiṇṇi jāva ṇa maraṃti tā ṇa virahā samappaṃti / HSS_587cd
vālaa de vacca lahuṃ maraï varāī alaṃ vilaṃveṇa / HSS_588ab
sā tujjha daṃsaṇeṇa vi jīvejja ṇa ettha saṃdeho / HSS_588cd
taṃmirapasariahuavahajālolipalīvie vaṇābhoe / HSS_589ab
kiṃsuavaṇaṃ ti kaliūṇa muddhahariṇo ṇa ṇikkamaï / HSS_589cd
ṇihuaṇasippaṃ taha sāriāi ullāviaṃ mha gurupurao / HSS_590ab
jaha taṃ velaṃ māe ṇa āṇimo kattha vaccāmo / HSS_590cd
paccaggupphulladalullasaṃtamaaraṃdapāṇalehalao / HSS_591ab
taṃ ṇa tthi kuṃdakaliāi jaṃ ṇa bhamaro mahaï kāuṃ / HSS_591cd
so ko vi guṇāisao ṇa āṇimo māmi kuṃdalaïāe / HSS_592ab
acchīhiṃ cia pāuṃ ahilassaï jeṇa bhamarehiṃ / HSS_592cd
ekka ccia rūaguṇaṃ gāmaṇidhūā samuvvahaï / HSS_593ab
aṇimisaṇaaṇo saalo jīe devīkao gāmo / HSS_593cd
maṇṇe āsāo ccia ṇa pāvio piaamāhararasassa / HSS_594ab
tiasehi jeṇa raaṇāarāhi amaaṃ samuddhariaṃ / HSS_594cd
āaṇṇāaḍḍhiaṇisiabhallamammāhaāi hariṇīe / HSS_595ab
addaṃsaṇo pio hohii tti valiuṃ ciraṃ dittho / HSS_595cd
visamaṭṭhiapikkekkaṃvadaṃsaṇe tujjha sattughariṇīa / HSS_596ab
ko ko ṇa patthio pahiāṇaṃ ḍiṃbhe ruaṃtammi / HSS_596cd
mālārī laliulluliavāhumūlehi taruṇahiaāiṃ / HSS_597ab
ullūraï sajjullūriāi kusumāi dāveṃtī / HSS_597cd
majjho pio kuaṃḍo pallijuāṇā savattīo / HSS_598ab
jaha jaha vaḍḍhaṃti thaṇā taha taha jhijjaṃti paṃca vāhīe / HSS_598cd
mālārīe vellahalavāhumūlāvaloaṇasaaṇho / HSS_599ab
aliaṃ pi bhamaï kusumagghapucchiro paṃsulajuāṇo / HSS_599cd
rasiajaṇahiaadaïe kaïvacchalapamuhasukaïṇimmaïe / HSS_600ab
sattasaammi samattaṃ saṭṭhaṃ gāhāsaaṃ eaṃ / HSS_600cd
akaaṇṇua ghaṇavaṇṇaṃ ghaṇavaṇṇaṃtariataraṇiaraṇiaraṃ / HSS_601ab
jaï re re vāṇīraṃ revāṇīraṃ pi ṇo bharasi / HSS_601cd
maṃdaṃ pi ṇa āṇaï haliaṇaṃdaṇo iha hi ḍaḍḍhagāmammi / HSS_602ab
gahavaïsuā vivajjaï avejjae kassa sāhāmo / HSS_602cd
ekkakkamaparirakkhaṇapahārasamuhe kuraṃgamihuṇammi / HSS_603ab
vāheṇa maṇṇuvialaṃtavāhadhoaṃ dhaṇuṃ mukkaṃ / HSS_603cd
tā suhaa vilaṃva khaṇaṃ bhaṇāmi kīa vi kaeṇa alam ahavā / HSS_604ab
aviāriakajjāraṃbhaāriṇī maraü ṇa bhaṇissaṃ / HSS_604cd
bhoiṇidiṇṇapaheṇaacakkhiadussikkhio haliaütto / HSS_605ab
ettāhe aṇṇapaheṇaāṇa chīvollaaṃ dei / HSS_605cd
paccūsamaūhāvaliparimalaṇasamūsasaṃtavattāṇaṃ / HSS_606ab
kamalāṇa raaṇivirame jialoasirī mahaṃmahaï / HSS_606cd
vāuvvelliasāhuli thaesu phuḍadaṃtamaṃḍalaṃ jahaṇaṃ / HSS_607ab
caḍuāraaṃ païṃ mā hu putti jaṇahāsiaṃ kuṇasu / HSS_607cd
vīsatthahasiaparisakkiāṇa paḍhamaṃ jalaṃjalī diṇṇo / HSS_608ab
pacchā vahūa gahio kuḍaṃvabhāro ṇimajjaṃto / HSS_608cd
gammihisi tassa pāsaṃ suṃdari mā tuara vaḍḍhaü miaṃko / HSS_609ab
duddhe duddhaṃ miva caṃdiāi ko pecchaï muhaṃ de / HSS_609cd
jaï jūraï jūraü ṇāma māmi paraloavasaṇio loo / HSS_610ab
taha vi valā gāmaṇiṇaṃdaṇassa vaaṇe valaï diṭṭhī / HSS_610cd
gehaṃ va vittarahiaṃ ṇijjharakuharaṃ va salilasuṇṇaïaṃ / HSS_611ab
gohaṇarahiaṃ goṭṭhaṃ va tīa vaaṇaṃ tuha vioe / HSS_611cd
tuha daṃsaṇeṇa jaṇio imīa lajjāulāi aṇurāo / HSS_612ab
duggaamaṇoraho via hiaa ccia jāi pariṇāmaṃ / HSS_612cd
jaṃ taṇuāaï sā tuha kaeṇa kiṃ jeṇa pucchasi hasaṃto / HSS_613ab
aha gimhe maha paaī evvaṃ bhaṇiūṇa oruṇṇā / HSS_613cd
vaṇṇakkamarahiassa vi esa guṇo ṇavari cittakammassa / HSS_614ab
ṇimisaṃ pi jaṃ ṇa muṃcaï pio jaṇo gāḍham uvaūḍho / HSS_614cd
avihattasaṃdhivaṃdhaṃ paḍhamarasubbheapāṇalohillo / HSS_615ab
uvvelliuṃ ṇa āṇaï khaṃḍaï kaliāmuhaṃ bhamaro / HSS_615cd
daravevirorujualāsu maüliacchīsu luliacihurāsu / HSS_616ab
purisāirīsu kāmo piāsu sajjāuho hoi / HSS_616cd
jaṃ jaṃ te ṇa suhāaï taṃ taṃ ṇa karemi jaṃ mam' āattaṃ / HSS_617ab
ahaaṃ cia jaṃ ṇa suhāmi suhaa taṃ kiṃ mam' āattaṃ / HSS_617cd
vāvāravisaṃvāaṃ saalāvaavāṇa kuṇaï haalajjā / HSS_618ab
savaṇāṇa uṇo gurusaṃṇihe vi ṇa ṇiruṃjhaï ṇioaṃ / HSS_618cd
kiṃ bhaṇaha maṃ sahīo mā mara dīsihaï so jiaṃtīe / HSS_619ab
kajjālāo eso siṇehamaggo uṇa ṇa hoi / HSS_619cd
ekkallamao diṭṭhīa maïa taha pulaïo saaṇhāe / HSS_620ab
piajāassa jaha dhaṇuṃ paḍiaṃ vāhassa hatthāo / HSS_620cd
ṇaliṇīsu bhamasi parimalasi sattalaṃ mālaïṃ pi ṇo muasi / HSS_621ab
taralattaṇaṃ tuha aho mahuara jaï pāḍalā haraï / HSS_621cd
doaṃgulaakavālaapiṇaddhasavisesaṇīlakaṃcuiā / HSS_622ab
dāvei thaṇatthalavaṇṇiaṃ va taruṇī juajaṇāṇaṃ / HSS_622cd
rakkhei puttaaṃ matthaeṇa occhoaaṃ paḍicchaṃtī / HSS_623ab
aṃsūhi pahiaghariṇī ollijjaṃtaṃ ṇa lakkhei / HSS_623cd
sarae sarammi pahiā jalāi kaṃdoṭṭasurahigaṃdhāi / HSS_624ab
dhavalacchāi saaṇhā piaṃti daïāṇa va muhāiṃ / HSS_624cd
abbhaṃtarasarasāo uvariṃ pavvāavaddhapaṃkāo / HSS_625ab
caṃkammaṃtammi jaṇe samūsasaṃti vva racchāo / HSS_625cd
muhapuṃḍarīachāāi saṃṭhie uaha rāahaṃse vva / HSS_626ab
chaṇapiṭṭhakuṭṭaṇucchaliadhūlidhavale thaṇe vahaï / HSS_626cd
taha teṇa vi sā diṭṭhā tīa vi taha tassa pesiā diṭṭhī / HSS_627ab
jaha doṇha vi samaaṃ cia ṇivvuttaraāi jāāi / HSS_627cd
vāuliāparisosaṇaṇiuṃjapattalaṇasulahasaṃkeā / HSS_628ab
sohaggakaṇaakasavaṭṭa gimha mā kaha vi jhijjihisi / HSS_628cd
dussikkhiaraaṇapasikkhaehi ghiṭṭho si patthare tāva / HSS_629ab
jā tilamettaṃ vaṭṭasi maragaa kā tujjha mullakahā / HSS_629cd
jaha ciṃtei pariaṇo āsaṃkaï jaha a tassa paḍivakkho / HSS_630ab
vāleṇa vi gāmaṇiṇaṃdaṇeṇa taha rakkhiā pallī / HSS_630cd
aṇṇesu pahia pucchasu vāhaaputtesu pusiacammāiṃ / HSS_631ab
amhaṃ vāhajuāṇo hariṇesu dhaṇuṃ ṇa ṇāmei / HSS_631cd
gaavahuvehavvaaro putto me ekkakaṃḍaviṇivāī / HSS_632ab
taha soṇhāi pulaïo jaha kaṃḍavaraṃḍaaṃ vahaï / HSS_632cd
viṃjhāruhaṇālāvaṃ pallī mā kuṇaü gāmaṇī sasaï / HSS_633ab
paccujjivio jaï kaha vi suṇaï tā jīviaṃ muaï / HSS_633cd
appāhei maraṃto puttaṃ pallīvaī paatteṇa / HSS_634ab
maha ṇāmeṇa jaha tumaṃ ṇa lajjase taha karejjāsu / HSS_634cd
aṇumaraṇapatthiāe paccāgaajīvie piaamammi / HSS_635ab
vehavvamaṃḍaṇaṃ kulavahūa sohaggaaṃ jāaṃ / HSS_635cd
mahumacchiāi daṭṭhaṃ daṭṭhūṇa muhaṃ piassa sūṇoṭṭhaṃ / HSS_636ab
īsāluī puliṃdī rukkhacchāaṃ gaā aṇṇaṃ / HSS_636cd
dhaṇṇā vasaṃti ṇīsaṃkamohaṇe vahalapattalavaïmmi / HSS_637ab
vāaṃdolaṇaoṇaviaveṇugahaṇe giriggāme / HSS_637cd
pupphullaghaṇakalaṃvā ṇiddhoasilāalā muiamorā / HSS_638ab
pasaraṃtojjharamuhalā ucchāhaṃte giriggāmā / HSS_638cd
taha parimaliā goveṇa teṇa hatthaṃ pi jā ṇa ollei / HSS_639ab
sa ccia khaḍaṇā eṇhiṃ pecchaha kuḍadohiṇī jāā / HSS_639cd
dhavalo jiaï tuha kae dhavalassa kae jiaṃti giṭṭhīo / HSS_640ab
jia taṃve amha vi jīvieṇa goṭṭhaṃ tumāattaṃ / HSS_640cd
agghāi chivaï cuṃvaï ṭhavei hiaammi jaṇiaromaṃco / HSS_641ab
jāākavolasarisaṃ pecchaha pahio mahuapupphaṃ / HSS_641cd
ua ollijjaï mohaṃ bhuaṃgakittīa kaḍaalaggāi / HSS_642ab
ojjharadhārāsaddhālueṇa sīsaṃ vaṇagaeṇa / HSS_642cd
kamalaṃ muaṃta mahuara pikkakaïtthāṇa gaṃdhaloheṇa / HSS_643ab
ālekkhalaḍḍuaṃ pāmaro vva chiviūṇa jāṇihisi / HSS_643cd
gijjaṃte maṃgalagāiāhi varagottadiṇṇaaṇṇāe / HSS_644ab
souṃ va ṇiggao uaha hoṃtavahuāi romaṃco / HSS_644cd
maṇṇe āaṇṇaṃtā āsaṇṇavivāhamaṃgaluggīaṃ / HSS_645ab
tehi juāṇehi samaṃ hasaṃti maṃ veasakuḍuṃgā / HSS_645cd
uagaacaütthimaṃgalahoṃtavioasavisesalaggehi / HSS_646ab
tīa varassa a seaṃsuehi ruṇṇaṃ va hatthehiṃ / HSS_646cd
ṇa a diṭṭhiṃ ṇei muhaṃ ṇa a chiviuṃ dei ṇā lavaï kiṃ pi / HSS_647ab
taha vi hu kiṃ pi rahassaṃ ṇavavahusaṃgo pio hoi / HSS_647cd
aliapasuttavalaṃtammi ṇavavare ṇavavahūa vevaṃto / HSS_648ab
saṃvelliorusaṃjamiavatthagaṃṭhiṃ gao hattho / HSS_648cd
pucchijjaṃtī ṇa bhaṇaï gahiā papphuraï cuṃviā ruaï / HSS_649ab
tuṇhikkā ṇavavahuā kaāvarāheṇa uvaūḍhā / HSS_649cd
tatto ccia hoṃti kahā viasaṃti tahiṃ tahiṃ samappaṃti / HSS_650ab
kiṃ maṇṇe māucchā ekkajuāṇo imo gāmo / HSS_650cd
jāi vaaṇāi amhe vi jaṃpimo tāi jaṃpaï jaṇo vi / HSS_651ab
tāiṃ cia teṇa pajaṃpiāi hiaaṃ suhāveṃti / HSS_651cd
savvāareṇa maggaha piaṃ jaṇaṃ jaï suheṇa vo kajjaṃ / HSS_652ab
jaṃ jassa hiaadaïaṃ taṃ ṇa suhaṃ jaṃ tahiṃ ṇa tthi / HSS_652cd
dīsaṃto diṭṭhisuho ciṃtijjaṃta maṇavallaho attā / HSS_653ab
ullāvaṃta suisuho pio jaṇo ṇicca ramaṇijjo / HSS_653cd
ṭhāṇabbhaṭṭhā parigaliapīṇaā uṇṇaīa paricattā / HSS_654ab
amhe uṇa ṭheripaohara vva uare ccia ṇisanṇā / HSS_654cd
paccūsāgaa raṃjiadeha piāloa loaṇāṇaṃda / HSS_655ab
aṇṇattakhaviasavvari ṇahabhūsaṇa diṇavaï ṇamo de / HSS_655cd
vivarīasuraalehaḍa pucchasi maha kīsa gabbhasaṃbhūiṃ / HSS_656ab
oatte kuṃbhamuhe jalalavakaṇiā vi kiṃ ṭhāi / HSS_656cd
accāsaṇṇavivāhe samaṃ jasoāi taruṇagovīhiṃ / HSS_657ab
vaḍḍhaṃte mahumahaṇe saṃvaṃdhā ṇiṇhuvijjaṃti / HSS_657cd
jaṃ jaṃ ālihaï maṇo āsāvattīhi hiaaphalaammi / HSS_658ab
taṃ taṃ vālo vva vihī ṇihuaṃ hasiūṇa pamhusaï / HSS_658cd
aṇuhutto karaphaṃso saalaalāpuṇṇa puṇṇadiahammi / HSS_659ab
vīāsaṃgakisaṃgaa eṇhiṃ tuha vaṃdimo calaṇe / HSS_659cd
dūraṃtarie vi pie kaha vi ṇiattāi majjha ṇaaṇāi / HSS_660ab
hiaaṃ uṇa teṇa samaṃ ajja vi aṇivāriaṃ bhamaï / HSS_660cd
tassa kahākaṃtaïe saddāaṇṇaṇasamosariakove / HSS_661ab
samuhāloaṇakaṃpiri uvaūḍhā kiṃ pavajjihisi / HSS_661cd
bharaṇamiaṇīlasāhaggakhaliacalaṇaddhavihuavakkhaüḍā / HSS_662ab
tarusiharesu vihaṃgā kaha kaha vi lahaṃti saṃṭhāṇaṃ / HSS_662cd
aharamahupāṇaghorilliāi jaṃ ca ramio si savisesaṃ / HSS_663ab
asaï alajjiri vahusikkhiri tti mā ṇāha maṇṇihisi / HSS_663cd
khāṇeṇa a pāṇeṇa a taha gahio maṃḍalo aḍaaṇāi / HSS_664ab
jaha jāraṃ ahiṇaṃdaï bhukkaï gharasāmie eṃte / HSS_664cd
kaṃḍaṃteṇa akaṃḍaṃ pallīmajjhammi viaḍakoaṃdaṃ / HSS_665ab
païmaraṇāhi vi ahiaṃ vāheṇa ruāviā attā / HSS_665cd
amhe ujjuasīlā pio vi piasahi viāraparioso / HSS_666ab
ṇa hu aṇṇā kā vi gaī vāhohā kaha pusijjaṃtu / HSS_666cd
dhavalo si jaï vi suṃdari taha vi tue majjha raṃjiaṃ hiaaṃ / HSS_667ab
rāabharie vi hiae suhaa ṇihitto ṇa ratto si / HSS_667cd
caṃcupuḍāhaavialiasahaāraraseṇa sittadehassa / HSS_668ab
kīrassa maggalaggaṃ gaṃdhaṃdhaṃ bhamaï bhamaraülaṃ / HSS_668cd
ettha ṇimajjaï ettā ettha ahaṃ ettha pariaṇo saalo / HSS_669ab
paṃthia rattīaṃdhaa mā maha saaṇe ṇimajjihisi / HSS_669cd
pariosasuṃdarāiṃ suraesu lahaṃti jāi sokkhāi / HSS_670ab
tāiṃ cia uṇa virahe khāuggiṇṇāi kīraṃti / HSS_670cd
maggaṃ cia alahaṃto hāro pīṇuṇṇaāṇa thaṇaāṇa / HSS_671ab
uvviggo bhamaï ure jamuṇāṇaïpheṇapuṃjo vva / HSS_671cd
ekkeṇa vi vaḍavīaṃkureṇa saalavaṇarāimajjhammi / HSS_672ab
taha teṇa kao appā jaha sesadumā tale tassa / HSS_672cd
je je guṇiṇo je je a cāiṇo je viaḍḍhaviṇṇāṇā / HSS_673ab
dāridda re viakkhaṇa tāṇa tumaṃ sāṇurāo si / HSS_673cd
jaï kottio si suṃdara saalatihīcaṃdadaṃsaṇasuhāṇaṃ / HSS_674ab
tā masiṇaṃ moijjaṃtakaṃcuaṃ pekkhasu muhaṃ se / HSS_674cd
samavisamaṇivvisesā samaṃtao maṃdamaṃdasaṃcārā / HSS_675ab
aïrā hohiṃti pahā maṇorahāṇaṃ pi dullaṃghā / HSS_675cd
aïdīharāi vahue sīse dīsaṃti vaṃsavattāi / HSS_676ab
bhaṇie bhaṇāmi attā tumhāṇa vi paṃḍarā puṭṭhī / HSS_676cd
atthakkarūsaṇaṃ khaṇapasijjaṇaṃ aliavaaṇaṇivvaṃdho / HSS_677ab
ummaccharasaṃtāvo puttaa paavī siṇehassa / HSS_677cd
pijjaï kaṇṇaṃjalihiṃ jaṇaravamiliaṃ pi tujjha saṃlāvaṃ / HSS_678ab
duddhaṃ jalasammiliaṃ sā vālā rāahaṃsi vva / HSS_678cd
aï ujjue ṇa lajjasi pucchijjaṃtī piassa cariāiṃ / HSS_679ab
savvaṃgasurahiṇo maruvaassa kiṃ kusumariddhīhi / HSS_679cd
muddhe apattiaṃtī pavālaaṃkuraaṇiddhalohiae / HSS_680ab
ṇiddhoadhāurāe kīsa sahatthe puṇo dhuasi / HSS_680cd
ua siṃdhavapavvaasacchahāi dhuatūlapuṃjasarisāiṃ / HSS_681ab
sohaṃti suaṇu mukkoaāi sarae siabbhāiṃ / HSS_681cd
āucchaṃti sirehi vivaliehi ua khaḍiehi ṇijjaṃtā / HSS_682ab
ṇippacchimavaliapaloiehi mahisā kuḍaṃgāi / HSS_682cd
pusasu muhaṃ tā puttia vāhoaraṇaṃ visesaramaṇijjaṃ / HSS_683ab
mā eaṃ cia muhamaṃḍaṇaṃ ti so kāhii puṇo vi / HSS_683cd
majjhe paaṇuapaṃkaṃ avahovāsesu sāṇacikkhillaṃ / HSS_684ab
gāmassa sīsasīmaṃtaaṃ va racchāmuhaṃ jāaṃ / HSS_684cd
avaraṇhāgaajāmāuassa viuṇei mohaṇukkaṃṭhaṃ / HSS_685ab
vahuāi gharapaloharamajjaṇapisuṇo valaasaddo / HSS_685cd
jujjhacaveḍāmoḍiajajjarakaṇṇassa juṇṇamallassa / HSS_686ab
kacchāvaṃdho ccia bhīrumallahiaaṃ samukkhaṇaï / HSS_686cd
āṇaṃdaṃtena tumaṃ païṇo pahaeṇa paḍahasaddeṇa / HSS_687ab
malli ṇa lajjasi ṇaccasi dohagge pāaḍijjaṃte / HSS_687cd
mā vaccaha vīsaṃbhaṃ imāṇa vahucāḍuammaṇiuṇāṇaṃ / HSS_688ab
ṇivvattiakajjaparammuhāṇa suṇaāṇa va khalāṇaṃ / HSS_688cd
aṇṇaggāmapaütthā kaḍḍhaṃtī maṃḍalāṇa riṃcholiṃ / HSS_689ab
akkhaṃḍiasohaggā varisasaaṃ jiaü me suṇiā / HSS_689cd
saccaṃ sāhasu deara taha taha caḍuāraeṇa suṇaeṇa / HSS_690ab
ṇivvattiakajjaparammuhattaṇaṃ sikkhiaṃ katto / HSS_690cd
ṇippaṇṇasassariddhī sacchaṃdaṃ gāi pāmaro sarae / HSS_691ab
daliaṇavasālitaṃḍuladhavalamiaṃkāsu rāīsu / HSS_691cd
alihijjaï paṃkaale halālicalaṇeṇa kalamagovīe / HSS_692ab
keārasoaruṃbhaṇataṃsaṭṭhiakomalo calaṇo / HSS_692cd
diahe diahe sūsaï saṃkeaabhaṃgavaḍḍhiāsaṃkā / HSS_693ab
āvaṃḍuroṇaamuhī kalameṇa samaṃ kalamagovī / HSS_693cd
ṇavakammieṇa ua pāmareṇa daṭṭhūṇa pāuhārīo / HSS_694ab
mottavve jottaapaggahammi avahāsiṇī mukkā / HSS_694cd
daṭṭhūṇa hariadīhaṃ gose saṃḍhāṇa jūrae halio / HSS_695ab
asaīrahassamaggaṃ tusāradhavale tilacchette / HSS_695cd
saṃkellio vva ṇijjaï khaṃḍaṃ khaṃḍaṃ kao vva pīo vva / HSS_696ab
vāsāgamammi maggo gharahuttamuheṇa pahieṇa / HSS_696cd
saṃjhāgahiajalaṃjalipaḍimāsaṃkaṃtagorimuhakamalaṃ / HSS_697ab
aliaṃ cia phurioṭṭhaṃ vialiamaṃtaṃ haraṃ ṇamaha / HSS_697cd
ia sirihālaviraïe pāuakavvammi sattasae / HSS_698ab
sattamasaaṃ samattaṃ gāhāṇa sahāvaramaṇijjaṃ / HSS_698cd
eṇhiṃ vārei jaṇo taïā mūillao kahiṃ va gao / HSS_699ab
jāhe visaṃ va jāaṃ savvaṃgapaholiraṃ pemmaṃ / HSS_699cd
kaha taṃ pi tui ṇa ṇāaṃ jaha sā āsaṃdiāṇa vahuāṇaṃ / HSS_700ab
kāūṇa uccavaciaṃ tuha daṃsaṇalehaḍā paḍiā / HSS_700cd
corāṇa kāmuāṇa a pāmarapahiāṇa kukkuro vaḍaï / HSS_701ab
re ramaha vahaha vāhayaha ettha taṇuāae raaṇī / HSS_701cd
aṇṇoṇṇakalakkhaṃtarapesiamelīṇadiṭṭhipasarāiṃ / HSS_702ab
do ccia maṇṇe kaabhaṃḍaṇāi samaaṃ pahasiāiṃ / HSS_702cd
suhaa iaṃ majjha sahī tujjha vioeṇa dhāriuṃ pāṇe / HSS_703ab
savvaha cia ṇa samattha tti vujjhiuṃ virama gamaṇāo / HSS_703cd
dhaṇṇā vahiraṃdharaā te ccia jīaṃti māṇuse loe / HSS_704ab
ṇa suṇaṃti pisuṇavaaṇaṃ khalāṇa addhiṃ ṇa pekkhaṃti / HSS_704cd
gāmāruha mhi gāme vasāmi ṇaaraṭṭhiiṃ ṇa āṇāmi / HSS_705ab
ṇāariāṇaṃ païṇo haremi jā homi sā homi / HSS_705cd
osara rottuṃ cia ṇimmiāi mā pusasu me haacchīiṃ / HSS_706ab
daṃsaṇamettummaïehi jehi sīlaṃ tuha ṇa ṇāaṃ / HSS_706cd
raṇaraṇaasuṇṇahiao ciṃtaṃto virahaduvvalaṃ jāaṃ / HSS_707ab
amuṇiaṇiavasahī so volīṇo gāmamajjheṇa / HSS_707cd
ettha caütthaṃ viramaï gāhāṇa saaṃ sahāvaramaṇijjaṃ / HSS_708ab
soūṇa jaṃ ṇa laggaï hiae mahurattaṇeṇa amiaṃ pi / HSS_708cd
eso kaïṇāmaṃkiagāhāpaḍivaddhavaḍḍhiāmoo / HSS_709ab
sattasaao samatto sālāhaṇaviraïo koso / HSS_709cd
suaṇo ṇi dīsaï ccia khalabahula ḍaḍḍhajīaloammi / HSS_710ab
jaha kāasaṃkulā taha ṇa haṃsaparivāriā puhavī / HSS_710cd
jaṃ mucchiāi ṇa suo kalaṃvagaṃdheṇa taṃ guṇa paḍiaṃ / HSS_711ab
iarā gajjiasaddo jīeṇa viṇā ṇa volaṃto / HSS_711cd
pīṇapaoharalaggaṃ disāṇa pavasaṃtajalaasamaaviiṇṇaṃ / HSS_712ab
sohaggapaḍhamaïṇhaṃ paccāaï saraṇahapahaṃ iṃdadhaṇuṃ / HSS_712cd
ettī mattammi thavā puttīmattammi laaṇā bhattī / HSS_713ab
agaīa avatthāe diahāiṃ bhittaraṃ taraï / HSS_713cd
jaṃ asaraṇo vva ḍaḍḍho gāmo sāhīṇavahujuāṇo vi / HSS_714ab
saṃbhamavisaṃṭhulāṇaṃ taṃ duccariaṃ tuha thaṇāṇaṃ / HSS_714cd
so vi juā māṇahaṇo tumaṃ pi māṇassa asahaṇā putti / HSS_715ab
mattacchaleṇa gammaü surāi uvariṃ pusasu hatthaṃ / HSS_715cd
keaïgaṃdhahagavviāraaraṃjiāddaṇehiṃ / HSS_716ab
kaṃṭhaasavalitaṇutava chaḍḍiabhavalāṇaṃ / HSS_716cd
aha suaï diṇṇapaḍivakkhaveaṇā pasiḍhilehi aṃgehiṃ / HSS_717ab
ṇivvattiasuraarasāṇuvaṃdhasuhaṇibbharaṃ vahuā / HSS_717cd
jaï teṇa tujjha vaaṇaṃ ṇa kaaṃ maha kāraṇeṇa a haāse / HSS_718ab
sā kīsa khaṃḍiataḍaṃ ṇiāharaṃ dūi dummesi / HSS_718cd
nirmalagaganataḍāge tārāgaṇakusumabhitetimire / HSS_719ab
bhikaravobālaṃ carati mṛgāṃko marāla iva / HSS_719cd
diṭṭhāi jaṃ ṇa diṭṭho saralasahāvāi jaṃ ca ṇā 'lavio / HSS_720ab
uvaāro jaṃ ṇa kao taṃ cia kaliaṃ chaïllehiṃ / HSS_720cd
aviralaṇiggaapulao paaḍiakaṃpo pamukkasikkāro / HSS_721ab
hemaṃte pahiajaṇo suraāsatto vva paḍihāi / HSS_721cd
vahuvihavilāsabharie surae labbhaṃti jāi sokkhāiṃ / HSS_722ab
virahammi tāi piasahi khāuggiṇṇāi kīraṃti / HSS_722cd
seullaṇiaṃvālaggasaṇhasicaassa maggam alahaṃto / HSS_723ab
sahi mohagholiro ajja tassa hasio mae hattho / HSS_723cd
dūīkajjāaṇṇaṇapaḍirohaṃ mā karehii imaṃ ti / HSS_724ab
utthaṃghei va turiaṃ tissā kaṇṇuppalaṃ pulao / HSS_724cd
mā vaccasu vīsaṃbhaṃ puttaa caḍuārao imo loo / HSS_725ab
sūīveho kaṇṇassa peccha kiṃ ṇijjaï pamāṇaṃ / HSS_725cd
amiamaaṃ cia hiaaṃ hatthā taṇhāharā saaṇhāṇaṃ / HSS_726ab
caṃdamuhi kattha ṇivasaï amittadahaṇo tuha paāvo / HSS_726cd
diṭṭhīa jāva pasaro tāva tumaṃ suhaa ṇivvuiṃ kuṇasi / HSS_727ab
volīṇadaṃsaṇo taha tavesi jaha houdiṭṭheṇa / HSS_727cd
gajjaṃti ghaṇā paṃthāṇo vahutaṇā a pasāriā sariā / HSS_729ab
ajja vi ujjuasīle païṇo maggaṃ paloesi / HSS_729cd
uṇho tti samatthijjaï ḍāheṇa saroruhāṇa hemaṃto / HSS_730ab
cariehi ṇajjaï jaṇo saṃgovaṃto vi appāṇaṃ / HSS_730cd
uvahāriāi samaaṃ piṃḍāre ua kahaṃ kuṇaṃtammi / HSS_731ab
ṇavavahuāi sarosaṃ savva ccia vachaā mukkā / HSS_731cd
pajjāliūṇa aggiṃ muheṇa puttia kiṇo samosarasi / HSS_732ab
thaṇaalasapaḍiapaḍimā phuraṃti ṇa chivaṃti te jālā / HSS_732cd
aggiṃ abbhuttaṃtīa putti paḍimāgaā kavolammi / HSS_733ab
kaṇṇālaṃviapallavalacchiṃ saṃdhei te jālā / HSS_733cd
kaha de dhūmaṃdhāre abbhuttaṇaṃ aggiṇo samappihaï / HSS_734ab
muhakamalacuṃvaṇālehaḍammi pāsaṭṭhie diare / HSS_734cd
āaṃvacchaṃ paalaṃtavāham āvaddhathaṇaharukkaṃpaṃ / HSS_735ab
asamattaṃ cia ciṭṭhaü sihiṇo abbhuttaṇam iṇaṃ te / HSS_735cd
chaṇapāhuṇie 'tti kiṇo ajja vi ṇaṃ bhaṇaha aṃgasaṃtāvaṃ / HSS_736ab
jāā amha gharillaaguṇeṇa gharasāmiṇi ccea / HSS_736cd
vaṇṇakkamaṃ ṇa āṇasi ṭhāṇavisuddhī vi de ṇa ṇivvaḍiā / HSS_737ab
cittaara taha vi maggasi bhoiṇikuḍḍammi ālihiuṃ / HSS_737cd
vialiakalākalāvo caṃdo mittassa maṃḍalaṃ visaï / HSS_738ab
ṇissaraï tādiso ccia gaavihavaṃ ko samuddharaï / HSS_738cd
ṇā 'haṃ dūī suṃdara tīe pio si ṇa amha vāvāro / HSS_739ab
sā maraï tujjha virahe eaṃ dhammakkharaṃ bhaṇimo / HSS_739cd
jo hoi rasāisao suviṇaṭṭhāṇaṃ vi puṃḍaïcchūṇaṃ / HSS_740ab
katto so hoi raso mohāsāṇaṃ aṇicchūṇaṃ / HSS_740cd
jaï vi hu dilliṃdiliā taha vi hu mā putti ṇaggiā bhamasu / HSS_741ab
cheā ṇaarajuāṇo māaṃ dhūāi lakkhaṃti / HSS_741cd
gaagaṃḍaagavaasarabhaserihasaddūlarikkhajāīṇaṃ / HSS_742ab
thaṇaā vāhavahūe abhaaṃ dāuṃ va ṇikkaṃtā / HSS_742cd
bhiuḍīa puloissaṃ ṇibbhacchissaṃ paraṃmuhī hossaṃ / HSS_743ab
jaṃ bhaṇaha taṃ karissaṃ sahīu jaï taṃ ṇa pecchissaṃ / HSS_743cd
jaṃ keaveṇa pemmaṃ jaṃ ca valā jaṃ ca atthaloheṇa / HSS_744ab
jaṃ uvarohaṇimittaṃ ṇamoṇamo tassa pemmassa / HSS_744cd
kassa ṇa saddhā garuattaṇammi païṇo pasāamāṇassa / HSS_745ab
jaï māṇabhaṃjaṇīo ṇa hoṃti hemaṃtarāīo / HSS_745cd
avvo tahiṃtahiṃ cia gaaṇe bhamiūṇa vīsamaṃteṇa / HSS_746ab
vohittavāaseṇa vva hāsiā ḍaḍḍhapemmeṇa / HSS_746cd
de ā dumasu tumaṃ ciya mā parihara putti paḍhamadumiyaṃ ti / HSS_747ab
kiṃ kuḍḍaṃ ṇiamuhaaṃdakaṃtidumiaṃ ṇa lakkhesi / HSS_747cd
vijjaṃti taṇuṃ uvaṇeṃti veaṇaṃ ṇeyatāṇa khayamagge / HSS_748ab
abbo aïṭṭhapuvvo aṇaṃgabāṇāṇa māhappo / HSS_748cd
āmoḍaūṇa balāu hatthaṃ majjhaṃ gao si bho pahia / HSS_749ab
hiaāu jaï a ṇīhasi sāmatthaṃ tujjha jāṇissaṃ / HSS_749cd
saddhā me tujjha piyattaṇassa ahayaṃ tu taṃ ṇa yāṇāmi / HSS_750ab
de pasiya tumaṃ ciya sikkhavesu jaha te piyā homi / HSS_750cd
pemmummaïyāi mae uvaūḍho haliyaüttabuddhīe / HSS_751ab
phaṃsemi jāva pharuso taṇapuriso gāmasīmāe / HSS_751cd
be maggā dharaṇiyale māṇiṇi māṇoṇṇayāṇa purisāṇa / HSS_752ab
ahavā pāvaṃti siriṃ ahava bhamaṃtā samappaṃti / HSS_752cd
katto kamalāṇa raī katto kumuyāṇa sīalo caṃdo / HSS_753ab
taha sajjaṇāṇa ṇeho ṇa calaï dūraṭṭhiāṇaṃ pi / HSS_753cd
hā hā kiṃ teṇa kayaṃ mālaïvirahammi putti bhasaleṇaṃ / HSS_754ab
kaṃkellikusumamajjhe jalaṇo tti samappio appā / HSS_754cd
ḍhaṃkharaseso vi hu mahuareṇa mukko ṇa mālaīviḍavo / HSS_755ab
daraviyasiyakaliyāmoyabahalimaṃ saṃbharaṃteṇa / HSS_755cd
samuhāgayavolaṃtammi sā tume aghaḍiyaṃgasaṃṭhāṇā / HSS_756ab
ruṃdaṃ vi gāmaracchaṃ ṇiṃdaï taṇuaṃ ca appāṇaṃ / HSS_756cd
samam acchaṃti ṇiattaṃti pasariyā raṇaraṇaṃti taddhiyahaṃ / HSS_757ab
calacitta tujjha laggā maṇorahā tīĕ hiyayammi / HSS_757cd
ḍahiūṇa sayalaraṇṇaṃ aggī samavisamalaṃghaṇuvvāyo / HSS_758ab
taḍalaṃbaṃtataṇehiṃ tisiya vva ṇaïṃ samosaraï / HSS_758cd
sa cciya rāmeu tumaṃ paṃḍiya ṇiccaṃ alaṃ mha ramieṇa / HSS_759ab
sabbhāvabāhirāiṃ jā jāṇaï aṭṭamaṭṭāiṃ / HSS_759cd
raaṇāyarassa sāhemi ṇammae ajja mukkadakkhiṇṇā / HSS_760ab
veḍisalayāharaṃteṇa miliyā jaṃ si pūreṇa / HSS_760cd
rakkhaï aṇaṇṇahiyao jīvaṃ piva mahuaro payatteṇa / HSS_761ab
daraṇeṃtadīvidāḍhaggasacchahaṃ mālaīmaülaṃ / HSS_761cd
taha ṇehalāliyāṇa vi avāhirillāṇa sayalakajjesu / HSS_762ab
jaṃ kasaṇaṃ hoi muhaṃ taṃ bhaṇṇaï kiṃ paīvāṇaṃ / HSS_762cd
tisiyā piyaü tti mao mao vi tisio maī kareūṇa / HSS_763ab
iya mayamihuṇaṃ tisiyaṃ piyaï ṇa salilaṃ siṇeheṇa / HSS_763cd
tuha sāmali dhavalacalaṃtataralatikkhaggaloyaṇabaleṇa / HSS_764ab
mayaṇo puṇo vi icchaï hareṇa saha viggahāraṃbhaṃ / HSS_764cd
suhaya suhaṃ ciya kuḍali vva pehuṇo ṇiggayassa caḍuvassa / HSS_765ab
jaṇaraṃjaṇiggaho te gharammi suṇaho atihivaṃto / HSS_765cd
ṇivaḍihisi suṇṇahiyae jalaharajalapaṃkilammi maggammi / HSS_766ab
uppekkhāgayapiyayamahatthe hatthaṃ pasāreṃtī / HSS_766cd
ucchaṃgiyāĕ païṇā ahisāraṇapaṃkamaliṇaperaṃte / HSS_767ab
āsaṇṇapariyaṇo via sea cciya dhuvaï se pāe / HSS_767cd
jaha laṃghesi paravaïṃ niyayavaïṃ bharasahaṃ pi mottūṇaṃ / HSS_768ab
taha maṇṇe kohalie ajjaṃ kallaṃ pi phuṭṭihasi / HSS_768cd
aṇusoyaï haliyabahū raïkiraṇoluggapaṃḍuracchāyaṃ / HSS_769ab
raṇṇuṃduradaṃtukkhuttavisamavaliyaṃ tilacchettaṃ / HSS_769cd
ovālaammi sīāluāṇa vaïmūlam ullihaṃtāṇaṃ / HSS_770ab
diṃbhāṇa kaliṃcayavāvaḍāṇa suṇṇo jalaï aggī / HSS_770cd
mā mā muya parihāsaṃ deara aṇahoraṇā varāī sā / HSS_771ab
sīyammi vi pāsijjaï puṇo vi esiṃ kuṇasu chāyaṃ / HSS_771cd
kiṃ tassa pāraeṇaṃ kim aggiṇā kiṃ ca gabbhaharaeṇa / HSS_772ab
jassa ṇisammaï uare uṇhāyaṃtatthaṇī jāyā / HSS_772cd
kamalāyarāṇa uṇho hemaṃto sīalo jaṇavayassa / HSS_773ab
ko kira bhiṇṇasahāvaṃ jāṇaï paramatthayaṃ loe / HSS_773cd
hema.mte himaraadhūsarassa oasaraṇassa pahiyassa / HSS_774ab
sumariyajāyāmuhasijjirassa sīyaṃ ciya paṇaṭṭhaṃ / HSS_774cd
uvaïsaï laḍiyāṇa kaḍḍhei rasaṃ ṇa dei sottuṃ je / HSS_775ab
jaṃtassa juvvaṇassa ya ṇa hoi icchu cciya sahāvo / HSS_775cd
bahuehi jaṃpiehiṃ siṭṭhaṃ amha savahe kareūṇa / HSS_776ab
saddo cciya se bhaddo bhoiṇijaṃte raso ṇa tthi / HSS_776cd
paḍhamaṃ ciya māhavapaṭṭayaṃ va ghettūṇa ḍāhiṇo vāo / HSS_777ab
aṃkollapaḍhamavattaṃ pahiṃḍio gāmaracchāsu / HSS_777cd
so māṇo piyamuhaaṃdadaṃsaṇe kaha thiro dharijjihaï / HSS_778ab
aṃkollakoraāṇa vi jo phuṭṭamuhāṇa bīhei / HSS_778cd
kāraṇagahio vi mae māṇo emea jaṃ samosariyo / HSS_779ab
atthakkaphulla aṃkolla tujjha taṃ matthae paḍaü / HSS_779cd
raṃjeha deha rūvaṃ raeha kusumāi deha vicchittiṃ / HSS_780ab
ṇa vi taha puhavīsassa vi halahalao jaha vasaṃtassa / HSS_780cd
sisire vaṇadavaḍaḍḍhaṃ vasaṃtamāsammi uaha saṃbhūyaṃ / HSS_781ab
maṃkusakaṇṇasaricchaṃ dīsaï pattaṃ palāsassa / HSS_781cd
dūrapaïṇṇaparimalaṃ sapallavaṃ muddhapupphapaṃguraṇaṃ / HSS_782ab
aṃgacchittaṃ piva vammaheṇa diṇṇaṃ mahusirīe / HSS_782cd
kāraṇagahiaṃ pi imā māṇaṃ moei māṇiṇiaṇassa / HSS_783ab
sahayāramaṃjarī piyasahi vva kaṇṇe samallīṇā / HSS_783cd
ajjaṃ ciya chaṇadiaho mā putti ruehi ehaï pio tti / HSS_784ab
suṇhaṃ āsāsaṃtī paḍiyattamuhī ruvaï sāsū / HSS_784cd
diyahediyahe ṇivaḍaï gihavaïdhūāṇiheṇa māucchā / HSS_785ab
saṃgahaṇaï tti vāvaü vasuhārā khujjasahayāre / HSS_785cd
āucchaṇovaūhaṇakaṃṭhasamosariyabāhulaïyāe / HSS_786ab
valayāi pahiyacalaṇe bahūĕ ṇiyalāi va paḍaṃti / HSS_786cd
uḍḍiyapāsaṃ taṇachaṇṇakaṃdaraṃ ṇihuasaṃṭhiyāvakkhaṃ / HSS_787ab
jūhāhiva parihara muhamettasarīyaṃ kala / HSS_787cd
guṇasāliṇo vi kariṇo hohaï jūhāhivattaṇaṃ katto / HSS_788ab
ṇavasālikavalalohilliāĕ viṃjhaṃ muaṃtassa / HSS_788cd
vihiṇā aṇujjueṇaṃ puttaya jāo kulammi paḍhamammi / HSS_789ab
jāivisuddho bhaddo vi baṃdhaṇaṃ pāvaï khaṇammi / HSS_789cd
caüpāsadiṇṇahuyavahavisamāha haveḍhaṇāpiulaṃ / HSS_790ab
ṇivvāheuṃ jāṇaï jūhaṃ jūhāhivo cceva / HSS_790cd
allaggakavoleṇa vi gayamaïṇā pattadasāvasaṇammi / HSS_791ab
ajja vi māĕ saṇāhaṃ gayavaïjūhaṃ dharaṃteṇa / HSS_791cd
ṇa vi taha dūmei maṇaṃ gayassa baṃdho vi kariṇiviraho vi / HSS_792ab
dāṇavioyavimuhie jaha bhamaraüle bhamaṃtammi / HSS_792cd
gāmammi mohaṇāiṃ diṇṇe khagge vva corahitthāiṃ / HSS_793ab
gahavaïṇo ṇāmeṇaṃ kiyāi aṇneṇa vi jaṇeṇa / HSS_793cd
maliṇāiṃ aṃgāiṃ bāhiraloeṇa maṃsaluddheṇa / HSS_794ab
hiyayaṃ hiyaeṇa viṇā ṇa dei vāhī bhamaï haṭṭaṃ / HSS_794cd
kaḍhiṇakharavīrapellaṇahalaṃ va pattharaviṇiggayaggikaṇe / HSS_795ab
dhacaloāyariyavahe kasarā vi suheṇa vaccaṃti / HSS_795cd
ṇakkhamaūhesu khaṇaṃ kusumesu khaṇaṃ khaṇaṃ kisalaesu / HSS_796ab
hatthesu khaṇaṃ kusumocciyāi loḍāviyā bhasalā / HSS_796cd
chettammi jeṇa ramiyā tāo kira tassa ceya maṃdei / HSS_797ab
jaï tīa imaṃ ṇisuyaṃ phuṭṭaï hiyayaṃ harisayāe / HSS_797cd
hiyayaṃ ṇiyāmi kaḍhiṇaṃ pā hāseṇa ghaḍiyaṃ me / HSS_798ab
virahāṇaleṇa tattaṃ rasasittaṃ aṃtitā phuḍaha / HSS_798cd
aṇṇe te kila sihiṇo siṇarasaseeṇa huṃti vicchāyā / HSS_799ab
āsāiyarasaseo hoi viseseṇa ṇehajo dahaṇo / HSS_799cd
aṃto ṇibhuaṭhṭhiapariaṇāi oruddhadāraṇaaṇāi / HSS_800ab
gimhe ghoraṭṭaghagghararaveṇa ghoraṃti va gharaṭṭa / HSS_800cd
jīhāi paraṃ libbhaï daṃtoṭṭheṇaṃ ṇa tīrae gahiuṃ / HSS_801ab
aharo vva savvaṇo gohaṇeṇa paḍhamo taṇuccheo / HSS_801cd
jaha vellīhi ṇa māasi jaha icchasi paravaïṃ pi laṃgheuṃ / HSS_802ab
taha ṇūṇaṃ kohalie ajjaṃ kalhiṃ va phullihisi / HSS_802cd
vilāsaṇiguruṇiaṃvo tīraü calaṇehi dohi uvvahiuṃ / HSS_803ab
eāī uṇa majjho thaṇabhāraṃ kaï ṇu uvvahi / HSS_803cd
vārijjaṃtī ṇavakomui tti mā putti aṃgaṇe suvasu / HSS_804ab
mā te aṃvupisāo caṃdo tti muhaṃ gasijjihii / HSS_804cd
suvvaṃto āsi paraṃparāi kahakaha vi diṭṭhimilio 'si / HSS_805ab
de suhaa kiṃ pi jaṃpasu piaṃtu kaṇṇāi me amiaṃ / HSS_805cd
virahakisiā varāī diṇāi āsaṇṇagimhapariṇāmāiṃ / HSS_806ab
kaḍhiṇahiao pavāsī ṇa āṇimo kaha samappihii / HSS_806cd
roāvia mha māe aṃgaṇapahieṇa darapasutteṇa / HSS_807ab
parivattasu māṇiṇi māṇiṇi tti siviṇe bhaṇaṃteṇa / HSS_807cd
māṇaṃsiṇīa païṇā ṇaaṇakavolāharappahābhiṇṇā / HSS_808ab
ujjuasuracāvaṇihā vāhoārā ciraṃ diṭṭhā / HSS_808cd
sarahasaviṇiggaāi vi icchāi tumaṃ ṇa tīa saccavio / HSS_809ab
sīsāhaavaliabhuaṃgavaṃkaracche haaggāme / HSS_809cd
sā tuha virahe ṇikkiva saṃdhārijjaï sahīhi ṇiuṇāhi / HSS_810ab
caṃḍālahatthagaasaüṇia vva jīe ṇirālaṃvā / HSS_810cd
kappāsaṃ kuppāsaṃtarammi taï khittam itti bhaṇiūṇa / HSS_811ab
attā valā 'hireṇaṃ thaṇāṇa maha kāriā 'vatthā / HSS_811cd
gāīu paṃcakhāriṃbharīu cattāri pakkalavaïllā / HSS_812ab
saṃpaṇṇaṃ vālāvallaraaṃ sevā sivaṃ kuṇaü / HSS_812cd
aṇurāaraaṇabhariaṃ kaṃcaṇakalasa vva taruṇithaṇavaṭṭaṃ / HSS_813ab
tassa cia muhammi kiā masimuddā maaṇarāeṇa / HSS_813cd
vijja piāsā vahalaï ghaṇatāo khaṇakhaṇammi romaṃco / HSS_814ab
hiae ṇa bhāi aṇṇaṃ lajjāpatthehi tejiā pāṇā / HSS_814cd
gāhāṇa a geāṇa a tantīsaddāṇa poḍhamahilāṇa / HSS_815ab
tāṇaṃ so ccia daṇḍo je tāṇa rasaṃ ṇa āṇaṃti / HSS_815cd
vivarīaraammi sirī bamhaṃ daṭṭhūṇa ṇāhikamalatthaṃ / HSS_816ab
hariṇo dāhiṇaaṇaṃ rasāulā jhatti ḍhakkei / HSS_816cd
laḍahavilaāṇa loaṇakaḍakkhavikkhevajaṇiasaṃdāvā / HSS_817ab
jhijjaṃti mahāsattā cittuvveaṇasahā hoṃti / HSS_817cd
taha hasa jaha ṇa hasijjasi taha jaṃpa jahā parappiaṃ hoi / HSS_818ab
taha jia jaha lahasi jasaṃ taha mara jaha ṇa uṇa saṃbhavasi / HSS_818cd
chappaa gammasu sisiraṃ pāsākusumehi tāva mā marasu / HSS_819ab
jīaṃto dacchihisi a puṇo vi riddhiṃ vasaṃtassa / HSS_819cd
savvattha hoi ṭhāṇaṃ rāsahamahisāṇa mesavusahāṇaṃ / HSS_820ab
bhaddagaïṃdāṇam aho mahāvaṇam ahava mahārāo / HSS_820cd
avvo ṇa āmi chettaṃ khajjaü sālī vi kīraṇivahehiṃ / HSS_821ab
jāṇaṃtā avi pahiā pucchaṃti puṇopuṇo maggaṃ / HSS_821cd
atthakkāgaadiṭṭhe vahuā jāmāduammi gurupurao / HSS_822ab
jūraï ṇivaḍaṃtāṇaṃ harisaviphaṃdaṃtavalaāṇaṃ / HSS_822cd
acchīhi tujjha suṃdari bāhiradhavalehi majjhakasaṇehi / HSS_823ab
eehi ko ṇa damio pisuṇehi va kaṇṇalaggehi / HSS_823cd
eha imīa ṇiacchaha vimhiahiaā sahī puloei / HSS_824ab
addāammi kavolaṃ kavolapaṭṭammi addāaṃ / HSS_824cd
kaïā jāā kaïā ṇu sikkhiā māiā haakumārī / HSS_825ab
taṃtaṃ jāṇaï savvaṃ jaṃjaṃ mahilāŏ jāṇaṃti / HSS_825cd
khaṇapiṭṭhadhūsaratthaṇi mahumaataṃbacchi kuvalaābharaṇe / HSS_826ab
kaṇṇagaacūamaṃjari putti tue maṃḍio gāmo / HSS_826cd
maggialaddhe balamoḍicuṃbie appaṇeṇa uvaṇīde / HSS_827ab
ekkammi piāahare aṇṇaṇṇā hoṃti rasaheā / HSS_827cd
upphullaloaṇeṇaṃ kavolabosaṭṭamāṇaseeṇaṃ / HSS_828ab
ahaṇaṃteṇa vi bhaṇiā muheṇa se kajjaṇivvuttī / HSS_828cd
jattha ṇa ujjāgarao jattha ṇa īsā visūraṇaṃ māṇo / HSS_829ab
sabbhāvacāḍuaṃ jattha ṇa tthi ṇeho tahiṃ ṇa tthi / HSS_829cd
maha païṇā thaṇajuale pattaṃ lihiaṃ ti gavviā kīsa / HSS_830ab
ālihaï mahaṃ pi pio jaï se kaṃpo ccia ṇa hoi / HSS_830cd
kaṇṇe paḍiaṃ hiae paḍiaṃ cia o mae abhavvāe / HSS_831ab
jāmi tti tujjha vaaṇaṃ kiṃ va ṇa sahiaṃ pavāsassa / HSS_831cd
samapaṃthapatthiassa vi pahiassa khalaṃti puḍhamadiahammi / HSS_832ab
hiaaṭṭhiajāāguruṇiaṃvahāreṇa va paāi / HSS_832cd
saṃdeso vi ṇa lihio lehe pahieṇa kattha gharatattī / HSS_833ab
aṇavaraalihiagehiṇigottakkharapūrie patte / HSS_833cd
uppekkhāgaadaïaṃgasaṃgamuccaliaviuṇaseāe / HSS_834ab
bolīṇo vi ṇa ṇāo paütthapaïāi hemaṃto / HSS_834cd
siviṇaaladdhapiaamapulaïuggamaṇibbharehi aṃgehiṃ / HSS_835ab
pariraṃbhaṇe suhāiṃ pāvaü mā ṇaṃ paboheha / HSS_835cd
vijjhāvei païvaṃ abbhuṭṭhaṃtīĕ pahiajāāe / HSS_836ab
piaamavioadīharaṇīsahaṇīsāsariṃcholī / HSS_836cd
jaṃ pīaṃ maṃgalavāsaṇāĕ patthāṇapaḍhamadiahammi / HSS_837ab
bāhasalilaṃ ṇa ciṭṭhaï taṃ cia virahe ruvaṃtīe / HSS_837cd
ukkaṃṭhāṇicchāā savvaṃ uṇa pariaṇaṃ ruāvei / HSS_838ab
āaṃbirehi ajjhā phusiaparuṇṇehi acchīhi / HSS_838cd
jaha diahavirāmo ṇavasirīsagaṃdhuddhurāṇilagghavio / HSS_839ab
pahiaghariṇīa ṇa tahā tavei tivvo vi majjhaṇho / HSS_839cd
cirapavasiadaïakahā ṇiuṇāhi sahīhi virahasahaṇatthaṃ / HSS_840ab
aliā avi avarāhā vahūĕ kamaso kahijjaṃti / HSS_840cd
jaṃjaṃ paütthapaïā piaamaṇāmakkharaṃ lihaï lehe / HSS_841ab
taṃtaṃ tallehaṇiāṇusāragalio pusaï seo / HSS_841cd
acchaü ṇimīliacchī mā mā vāreha piaamāsāe / HSS_842ab
teṇa viṇā kiṃ pecchaü ummillehiṃ vi acchīhiṃ / HSS_842cd
dīhuṇhā ṇīsāsā raṇaraṇao rujjagaggiraṃ geaṃ / HSS_843ab
piavirahe jīviavallahāṇa eso ccia viṇoo / HSS_843cd
jaï devva tuṃ pasaṇṇo mā karihisi majjha māṇusaṃ jammaṃ / HSS_844ab
jaï jammaṃ mā pemmaṃ jaï pemmaṃ mā jaṇe dulahe / HSS_844cd
rāīṇa bhaṇaï loo jā kila gimhammi hoṃti maḍahāo / HSS_845ab
maha uṇa daïeṇa viṇā ṇa āṇimo kīsa vaḍḍhaṃti / HSS_845cd
ekke aaṇe diahā vīe raaṇīŏ hoṃti dīhāo / HSS_846ab
virahāaṇo apuvvo ettha duve ccea vaḍḍhaṃti / HSS_846cd
cirajīvittaṇakaṃkhiri mā tamma rasāaṇehi athirehi / HSS_847ab
virahaṃ pavajja jāaṃti jeṇa juadīharā diahā / HSS_847cd
ruaï ruaṃtīĕ mae ohidiṇe gaṇaï jhijjaï ahaṃ va / HSS_848ab
piavirahe māmi saajjhiāĕ ṇeho ccia apuvvo / HSS_848cd
kaṃṭhaggahaṇeṇa saajjhiāĕ abbhāgaovaāreṇa / HSS_849ab
vahuāĕ païmmi vi āgaammi sāmaṃ muhaṃ jāaṃ / HSS_849cd
caṃdo vi caṃdavaaṇe muṇālabāhālae muṇālāiṃ / HSS_850ab
iṃdīvarāi iṃdīvaracchi tāveṃti tuha virahe / HSS_850cd
guruaṇaparavasa pia kiṃ bhaṇāmi tuha maṃdabhāiṇī ahaaṃ / HSS_851ab
ajja pavāsaṃ vajjasi vacca saaṃ cea muṇasi karaṇijjaṃ / HSS_851cd
vitthiṇṇaṃ mahiveḍhaṃ viulaṇiaṃbāŏ pīṇathaṇiāo / HSS_852ab
labbhaṃti visālacchīŏ suhaa juvaīŏ mā tamma / HSS_852cd
kajjaṃ viṇā vi vialaṃtapemmarāaṃ tumaṃ ṇiacchaṃtī / HSS_853ab
hiaāsaṃkiaṇiadosadummaṇā tāmaï varāī / HSS_853cd
dūī ṇa ei caṃdo vi uggao jāmiṇī vi bolei / HSS_854ab
savvaṃ savvattho ccia visaṃṭhulaṃ kassa kiṃ bhaṇimo / HSS_854cd
dūī gaā cirāaï kiṃ so maha pāsam ehii ṇa ve 'tti / HSS_855ab
jīviamaraṇaṃtarasaṃṭhiāĕ aṃdolae hiaaṃ / HSS_855cd
so ṇā 'gao tti pecchaha parihāsullāvirīĕ dūīe / HSS_856ab
ṇūmaṃtīa pahariso osaṭṭaï gaṃḍapāsesu / HSS_856cd
kaha ṇu gaā kaha diṭṭho kiṃ bhaṇiaṃ kiṃ va teṇa paḍibhaṇiaṃ / HSS_857ab
eaṃ cia ṇa samappaï puṇaruttaṃ jaṃpamāṇīe / HSS_857cd
dūīmuhaaṃdapuloirīĕ kiṃ bhaṇihii tti ajjhāe / HSS_858ab
piasaṃgamalaliamaṇorahāĕ hiaaṃ tharatharei / HSS_858cd
appāhiāi tuha teṇa jāi tāiṃ mae ṇa muṇiāi / HSS_859ab
accuṇhassāsaparikkhalaṃtavisamakkharapaāiṃ / HSS_859cd
sāheṃtī sahi suhaaṃ khaṇekhaṇe dūmiā si majjha kae / HSS_860ab
sabbhāvaṇehakaraṇijjasarisaaṃ dāva viraïaṃ tumae / HSS_860cd
jaṃ tuha kajjaṃ taṃ cia kajjaṃ majjha tti jaṃ saā bhaṇasi / HSS_861ab
o dūi saccavaaṇe ajja si pāraṃ gaā tassa / HSS_861cd
ṇavalaapaharuttatthāĕ taṃ kaaṃ haliavahuāe / HSS_862ab
jaṃ ajja vi juvaïjaṇo ghareghare sikkhiuṃ mahaï / HSS_862cd
dhaṇṇo si re haliddaa haliasuāpīṇathaṇabharucchaṃge / HSS_863ab
pecchaṃtassa vi païṇo jaha tuha kusumāi ṇivaḍaṃti / HSS_863cd
saccaṃ cia kaṭṭhamao suraṇāho jeṇa haliadhūāe / HSS_864ab
hatthehi kamaladalakomalehi cikko ṇa pallavio / HSS_864cd
emea akaapuṇṇā appattamaṇorahā vivajjissaṃ / HSS_865ab
jaṇavāo vi ṇa jāo teṇa samaṃ haliutteṇa / HSS_865cd
lajjāpajjattapasāhaṇāi paratattiṇippivāsāiṃ / HSS_866ab
aviṇaadiṃmohāiṃ dhaṇṇāṇa ghare kalattāiṃ / HSS_866cd
hasiam aviāramuddhaṃ bhamiaṃ virahiavilāsasacchāaṃ / HSS_867ab
bhaṇiaṃ sahāvasaralaṃ dhaṇṇāṇa ghare kalattāṇaṃ / HSS_867cd
païṇā vaṇṇijjaṃte akkhāṇaasuṃdarīĕ rūvammi / HSS_868ab
īsāmaccharagaruaṃ ghariṇī huṃkāraaṃ dei / HSS_868cd
vāhijjaṃti ṇa kassa vi rottūṇaṃ ṇea pāaḍijjaṃti / HSS_869ab
māṇaviārā kulapāliāĕ hiae vilāveṃti / HSS_869cd
ahiaṃ suṇṇāi ṇiraṃjaṇāi vaïrikkaruṇṇapusiāi / HSS_870ab
virahukkaṃṭhaṃ kulapāliāi sāhaṃti acchīiṃ / HSS_870cd
kulapāliāĕ pecchaha jovvaṇalāaṇṇavibbhamavilāsā / HSS_871ab
pavasaṃti vva pavasie eṃti vva pie gharaṃ eṃte / HSS_871cd
païpurao ccia rabhaseṇa cuṃbio devaro aḍaaṇāe / HSS_872ab
maha vaaṇaṃ maïrāgaṃdhiaṃ ti hāā tuhaṃ bhaṇaï / HSS_872cd
taha aḍaaṇāĕ ruṇṇaṃ païmaraṇe bāharuddhakaṃṭhīe / HSS_873ab
aṇumaraṇasaṃkiṇo jaha jārassa vi saṃkiaṃ hiaaṃ / HSS_873cd
vāṇīrakuḍuṃguḍḍīṇasaüṇikolāhalaṃ suṇaṃtīe / HSS_874ab
gharakammavāvuḍāe vahūĕ sīaṃti aṃgāiṃ / HSS_874cd
ṇollei aṇollamaṇā attā maṃ gharabharammi saalammi / HSS_875ab
khaṇamettaṃ jaha saṃjhāĕ ṇavara ṇa va hoi vīsāmo / HSS_875cd
ṭhāṇeṭhāṇe valiā valaṇevalaṇe saveḍasakuḍuṃgā / HSS_876ab
ṇa gao si amha gāmaṃ diara ṇa diṭṭhā tue muralā / HSS_876cd
mahuehi kiṃ va vālaa harasi ṇiaṃbāhi jaï vi me siaaṃ / HSS_877ab
sāhāmi kassa raṇṇe dūre gāmo ahaṃ ekkā / HSS_877cd
kālakkharadūsikkhia dhammia re ṇiṃbakīḍaasariccha / HSS_878ab
doṇṇa vi ṇiraaṇivāso samaaṃ jaï hoi tahi hodu / HSS_878cd
paṃthaa ṇa ettha saṃtharam atthi maṇaṃ pattharatthale gāme / HSS_879ab
uṇṇaapaahare pekkhiūṇa jaï vasasi tā vasasu / HSS_879cd
vihalakkhaṇaṃ tumaṃ sahi daṭṭhūṇa kuḍeṇa taralataradiṭṭhiṃ / HSS_880ab
vārapphaṃsaṇiheṇa a appā garuo tti pāḍiavihiṇṇo / HSS_880cd
aïviulaṃ jalakuṃbhaṃ ghettūṇa samāgaa mhi sahi turiaṃ / HSS_881ab
samaseasalilaṇīsāsaṇīsahā vīsamāmi khaṇaṃ / HSS_881cd
aṇumaraṇe hasaï jaṇo rottuṃ vi ṇa labbhaï jahecchaṃ / HSS_882ab
tā ettha kiṃ karissaṃ coriaramaṇe vivajjaṃte / HSS_882cd
mā putti vaṃkabhaṇiaṃ jaṃpasu purao tumaṃ chaüllāṇaṃ / HSS_883ab
hiaeṇa jaṃ ca bhaṇiaṃ taṃ pi haāsā viāṇaṃti / HSS_883cd
vaṃkabhaṇiāi katto katto addhacchipecchiavvāi / HSS_884ab
ūsasiuṃ pi ṇa tīraï chaüllaparivārie gāme / HSS_884cd
tattha vi hoṃti sahīo puttali mā ruvasu jattha diṇṇā si / HSS_885ab
tattha vi ṇiuṃjalīlā tattha vi girivāhiṇī golā / HSS_885cd
kassa va ṇa hoi roso daṭṭhūṇa piāĕ savvaṇaṃ aharaṃ / HSS_886ab
sabhamarakamalagghāiri vāriavāme sahasu eṇhiṃ / HSS_886cd
chappattiā vi khajjaï ṇippatte putti ettha ko doso / HSS_887ab
ṇiapurise vi ramijjaï parapurisavivajjie gāme / HSS_887cd
amuṇiaparapurisasuho jaṃpaü jaṃ kiṃ pi aṇṇao loo / HSS_888ab
ṇiapurisehi vi amhe parapuriso tti ccia ramāmo / HSS_888cd
māe gharovaaraṇaṃ ajja khu ṇa tthi tti sāhiaṃ tumae / HSS_889ab
tā bhaṇa kiṃ karaṇijjaṃ emea ṇa vāsaro ṭhāi / HSS_889cd
sacchaṃdaramaṇadaṃsaṇasaṃvaḍḍhiagaruavammahavilāsaṃ / HSS_890ab
suviaḍḍhavesavilaāramiaṃ ko vaṇṇiuṃ taraï / HSS_890cd
sāmaṇṇasuṃdarīṇaṃ vibbhamam āvahaï aviṇao ccea / HSS_891ab
dhūmo vi hu pajjaliāṇaṃ mahuro hoi surabhidārūṇaṃ / HSS_891cd
avvo kālassa gaī so vi juā sarasakavvadullalio / HSS_892ab
paḍhaï parāsarasaddaṃ amhe vi ṇiaṃ païṃ gamimo / HSS_892cd
paṇamaha māṇassa halā calaṇe kiṃ devaehi aṇṇehiṃ / HSS_893ab
jassa pasāeṇa pio gholaï pāaṃtapāsesu / HSS_893cd
aṇuṇaapasaraṃ pāapaḍanūsavaṃ rabhasacuṃbaṇasuhelliṃ / HSS_894ab
eāi a aṇṇāi a avaso vva kao phalaï māṇo / HSS_894cd
jaï puttali bahuehiṃ aṇuṇaasokkhehi atthi de kajjaṃ / HSS_895ab
tāva rua geṇha māṇaṃ khaṇamettaṃ tammi suhaammi / HSS_895cd
āṇā aṇālavaṃtīĕ kīrae dīsae parāhutto / HSS_896ab
ṇiṃtammi ṇīsisijjaï putti apuvvokkhu de māṇo / HSS_896cd
jaṃjaṃ bhaṇaha sahīo āma karissāma savvahā taṃtaṃ / HSS_897ab
jaï taraha ruṃbhiuṃ maha dhīraṃ samuhāgae tammi / HSS_897cd
alliaï diṭṭhiṇibbhacchio vi vihuo vi laggae siae / HSS_898ab
pahao vi cuṃbaï balā alajjae kaha ṇu kuppissaṃ / HSS_898cd
himajoacuṇṇahatthāŏ jassa dappaṃ kuṇaṃti rāīo / HSS_899ab
kaha tassa piassa mae tīraï māṇo halā kāuṃ / HSS_899cd
kiṃ bhaṇaha maṃ sahīo karehi māṇaṃ ti kiṃ tha māṇeṇa / HSS_900ab
sabbhāvavāhire tammi majjha māṇeṇa vi ṇa kajjaṃ / HSS_900cd
jaïā pio ṇa dīsaï bhaṇaha halā kassa kīrae māṇo / HSS_901ab
aha diṭṭhammi vi māṇo tā tassa piattaṇaṃ katto / HSS_901cd
jāṇimi kaāvarāhaṃ jāṇimi aliāi bhaṇaï saalāi / HSS_902ab
aṇuṇeṃte uṇa jāṇe kaāvarāhaṃ va appāṇaṃ / HSS_902cd
avarāhasahassāiṃ bharimo hiaeṇa tammi addiṭṭhe / HSS_903ab
diṭṭhammi uṇa piasahī ekkaṃ pi hu ṇaṃ ṇa saṃbharimo / HSS_903cd
bhaṇabhaṇa jaṃjaṃ paḍihāi tujjha taṃtaṃ sahāmimo amhe / HSS_904ab
asahattaṇaṃ ca jīaṃ ca vallabhe doi ṇa ghaḍaṃti / HSS_904cd
eaṃ cia maha ṇāmaṃ bhaṇabhaṇa de suhaa kiṃ vilakkho si / HSS_905ab
paḍihāi jaṃ ṇa tujjha vi mamaṃ pi kiṃ deṇa ṇāmeṇa / HSS_905cd
suhaa muhuttaṃ suppaü jaṃ te paḍihāi taṃ pi bhaṇṇihisi / HSS_906ab
ajja ṇa pecchaṃti tuhaṃ ṇiddāgaruāi acchīi / HSS_906cd
mā velavesu bahuaṃ puttaa aliehi gottehiṃ / HSS_907ab
esā vi jāṇaï ccia parihāsummissabhaṇiāiṃ / HSS_907cd
aï caṃḍi kiṃ ṇa pecchasi jaï so vāharaï aṇṇagotteṇa / HSS_908ab
aha de icchaï maccharapaṇacciacchaṃ muhaṃ daṭṭhuṃ / HSS_908cd
veārijjasi muddhe gottakkhaliehi mā khu tuṃ ruvasu / HSS_909ab
kiṃ va ṇa pecchaï aṇṇaha eddahamettehi acchīhiṃ / HSS_909cd
sottuṃ suhaṃ ṇa labbhaï avvo pemmassa vaṃkavisamassa / HSS_910ab
dugghaḍiamaṃcaassa va khaṇekhaṇe pāapaḍaṇeṇa / HSS_910cd
ekkasaaṇammi sumuhī vimuhī garueṇa māṇabaṃdheṇa / HSS_911ab
siviṇakalahammi hoṃtī parammuhī sammuhī jāā / HSS_911cd
vaḍḍhaü tā tuha gavvo bhaṇṇasi re jaï vihaṃḍaṇaṃ vaaṇaṃ / HSS_912ab
saccaṃ ṇa ei ṇiddā tue viṇā dehi oāsaṃ / HSS_912cd
kaaviccheo sahibhaṃgibhaṇiasabbhāviāvarāhāe / HSS_913ab
jhaḍi āpallavaï puṇo ṇaaṇakavolesu kovatarū / HSS_913cd
ummūlaṃti va hiaaṃ aṇuṇijjaṃtīŏ māṇavaṃtīo / HSS_914ab
saṃbhariamaṇṇuṇibbharabāhabharoruṃbhiamuhīo / HSS_914cd
ṇa vi taha takkhaṇasuamaṇṇudukkhaviaṇāŏ vi ruvaṃti / HSS_915ab
jaha diṭṭhammi piaame aṇuṇijjaṃtīŏ taruṇīŏ / HSS_915cd
hiae rosukkhittaṃ pāapahāraṃ sireṇa patthaṃto / HSS_916ab
ṇa hao daïo māṇaṃsiṇīĕ thoraṃsuaṃ ruṇṇaṃ / HSS_916cd
piaamaviiṇṇacasaaṃ acakkhiaṃ piasahīĕ deṃtīe / HSS_917ab
abhaṇaṃtīĕ vi māṇaṃsiṇīĕ kahio ccia viroho / HSS_917cd
vaccihii sa gharaṃ se lahihii oāsam ehii saāsaṃ / HSS_918ab
bhaṇihii jaṃ bhaṇiavvaṃ paccuttaṃ kiṃṇu pāvihii / HSS_918cd
taṇuāiā varāī diahediahe miaṃkaleha vva / HSS_919ab
bahalapaoseṇa tue ṇisaṃsa aṃdhāriamuheṇa / HSS_919cd
dāvaṃteṇa tuha muhaṃ bhumaābhaṃgammi hoṃtaṇavasohaṃ / HSS_920ab
akaeṇa uvakaaṃ ajja maṇṇuṇā majjha pasiacchi / HSS_920cd
bhiuḍī ṇa kaā kaḍuaṃ ṇā 'laviaṃ aharaaṃ ṇa pajjuṭṭhaṃ / HSS_921ab
uvaūhiā ṇa ruṇṇā eeṇa vi jāṇimo māṇaṃ / HSS_921cd
kiṃ pi ṇa jaṃpasi kāmaṃ bhaṇiaṃ ca karesi taṃ tahā turiaṃ / HSS_922ab
hiaaṃ rosuvveaṃ ti tujjha viṇao ccia kahei / HSS_922cd
paripucchiā ṇa jaṃpasi cuṃbijjaṃtī balā muhaṃ harasi / HSS_923ab
parihāsamāṇavimuhe pasiacchi maṇaṃ mha dūmesi / HSS_923cd
aï pīṇatthaṇaütthaṃbhiāṇaṇe suaṇu suṇasu maha vaaṇaṃ / HSS_924ab
athirammi jujjaï ṇa jovvaṇammi māṇo pie kāduṃ / HSS_924cd
taralacchi caṃdavaaṇe thoratthaṇi kariaroru taṇumajjhe / HSS_925ab
dīhā ṇa samappaï sisirajāmiṇī kaha ṇu de māṇo / HSS_925cd
suhaā vi suṃḍarī vi hu taruṇī vi hu māṇiṇi tti ā putti / HSS_926ab
caṃdaṇalaṭṭhi vva huaṃgadūmiā kiṃ ḍu dūmesi / HSS_926cd
paḍivakkhassa vi purao samuhaṃ bhaṇiā si teṇa pasia tti / HSS_927ab
avalaṃbiassa māṇiṇi māṇassa a kiṃ phalaṃ aṇṇaṃ / HSS_927cd
kaḍḍhesi caliavalae hatthe muṃcesi ahamuhī bāhaṃ / HSS_928ab
paḍiruṃbhasi ṇīsāse bahuaṃ te māṇaviṇṇāṇaṃ / HSS_928cd
kajjaṃ viṇā vi kaamāṇaḍaṃbarā pulaabhiṇṇasavvaṃgī / HSS_929ab
ujjallāliṃgaṇasokkhalālasā putti muṇiā si / HSS_929cd
haṃho kiṃ va ṇa diṭṭhaṃ halā mae jīviaṃ dharaṃtīe / HSS_930ab
so maṃ aṇuṇei pio ahaṃ pi aṇuṇijjimi haāsā / HSS_930cd
tā sokkhaṃ tāva raī tā raṇaraṇaassa ṇa tthi oāso / HSS_931ab
jā dukkhekkaṇihāṇe ṇa hoi bahuvallahe pemmaṃ / HSS_931cd
māṇahariehi gaṃtuṃ ṇa tīrae so ṇaei avarāhī / HSS_932ab
ko vi apatthiamuṇio ṇejjaṃ maṃtaṃ va āṇejja / HSS_932cd
uvvahaï daïagahiā haroṭṭhajhijjaṃtakovagaarāaṃ / HSS_933ab
pāṇosaraṃtamaïraṃ va phalihacasaaṃ muhaṃ bālā / HSS_933cd
gāḍhāliṃgaṇarabhasujjaammi daïe lahuṃ samosaraï / HSS_934ab
māṇaṃsiṇīĕ māṇo phellaṇabhīo vva hiaāhi / HSS_934cd
tuṃgo thiro visālo jo sahi me māṇapavvao raïo / HSS_935ab
so daïadiṭṭhivajjāsaṇīĕ ghāe viṇa pahuṃto / HSS_935cd
sahi viraïūṇa māṇassa majjha dhīrattaṇeṇa oāsaṃ / HSS_936ab
piaamadaṃsaṇavihalakkhaṇammi sahase 'tti teṇa osariaṃ / HSS_936cd
ṇahapaapasāhiaṃgo ṇiddāghummaṃtaloaṇo ṇa tahā / HSS_937ab
jaha ṇivvaṇāharo sāmalaṃga dūmesi maha hiaaṃ / HSS_937cd
paccakkhamaṃtukāraa jaï cuṃbasi me ime haakavole / HSS_938ab
tā majjha piasahīe visesao kīsa taṇhāo / HSS_938cd
taïā maha gaṃḍatthalaṇimiaṃ diṭṭhiṃ ṇa ṇesi aṇṇatto / HSS_939ab
eṇhiṃ sa ccea ahaṃ te a kavolā ṇa sā diṭṭhī / HSS_939cd
tāṇa guṇaggahaṇāṇaṃ tāṇ' ukkaṃṭhāṇa tassa pemmassa / HSS_940ab
tāṇa bhaṇiāṇa suṃdara īrisaaṃ jāam avasāṇaṃ / HSS_940cd
aliakuviaṃ pi kaamaṃtuaṃ va maṃ jesu suhaa aṇuṇeṃto / HSS_941ab
tāṇa diahāṇa haraṇe ruāmi ṇa uṇo ahaṃ kuviā / HSS_941cd
āma tuha ṇā 'varāho piaama me loaṇāṇa iha doso / HSS_942ab
māṇāsahammi caḍulehi vāsio jehi hiaammi / HSS_942cd
ko suhaa tujjha doso haahiaaṃ ṇiṭṭhuraṃ majjha / HSS_943ab
pecchasi aṇimisaṇaaṇo jaṃpasi viṇaaṃ ṇa jaṃpase piṭṭhaṃ / HSS_943cd
vacca maha ccia ekkāĕ hoṃtu ṇīsāsaroiavvāi / HSS_944ab
mā tujjha vi tīĕ viṇā dakkhiṇṇahaassa jāṇīaṃtu / HSS_944cd
aṇuvattaṃto amhārisaṃ jaṇaṃ āhijāīe / HSS_945ab
ciṃtesi uṇo hiae aṇāhijāī suhaṃ jaaï / HSS_945cd
huṃ ṇillajja samosara taṃ cia aṇuṇesu jīĕ de eaṃ / HSS_946ab
pāaṃgụṭṭhālattaaraseṇa tilaaṃ viṇimmaviaṃ / HSS_946cd
sā vasaï tujjha hiae sa ccia acchīsu sā a siviṇesu / HSS_947ab
amhārisāṇa suṃdara oāso kattha pāvāṇa / HSS_947cd
taṇhā me tujjha piattaṇassa kaha taṃ ti ṇo hi jāṇāmo / HSS_948ab
de suhaa tumaṃ cia sikkhavesu jaha de piā homi / HSS_948cd
maliṇavasaṇāṇa kiavaṇiāṇaṃ āpaṃḍugaṃḍapālīṇaṃ / HSS_949ab
pupphavaïāṇa kāmo aṃgesu kaāuho vasaï / HSS_949cd
pupphavaïa mhi bālaa mā civasu adīharāuso hosi / HSS_950ab
ajjaṃ cea marijjaü maacchi kiṃ kālaharaṇeṇa / HSS_950cd
vāṇiaa hatthidaṃtā katto amhāṇa vagghakattīo / HSS_951ab
jāva luliālaamuhī gharammi parisakkae soṇhā / HSS_951cd
gaṇhaṃti piaamāṇa vaaṇāhi haṃsīŏ visalaaddhāi / HSS_952ab
hiaāi va kusumāuhabāṇakaāṇearaṃdhāi / HSS_952cd
haṃsāṇa sarehi sirī sārijjaï aha sarāṇa haṃsehi / HSS_953ab
aṇṇoṇṇaṃ cia ee appāṇaṃ ṇavara garuaṃti / HSS_953cd
aṇudiahakaābhoā jahajaha thaṇaā viṇiṃti kumarīe / HSS_954ab
tahataha laddhoāso vva vammaho hiaam āvisaï / HSS_954cd
kesā paṃḍurachāā asaīsaṃgeṇa camma jajjariaṃ / HSS_955ab
cittaṃ tuha sohaggaṃ godā dūittaṇaṃ kuṇaï / HSS_955cd
ṇiṇṇiddaṃ dobballaṃ ciṃtā alasattaṇaṃ saṇīsasiaṃ / HSS_956ab
maha maṃdabhāiṇīe kae sahi tumaṃ vi ahaha paribhavaï / HSS_956cd
ṇiadaïadaṃsaṇūsua paṃthia aṇṇeṇa vaccasu paheṇa / HSS_957ab
gharavaïdhūā dullaṃ ghavāurā ṭhāi haagāme / HSS_957cd
āsāiaṃ aṇṇāeṇa jettiaṃ tā tui ṇa bahuā dhiī / HSS_958ab
uvaramasu vusaha eṇhiṃ rakkhijjaï gehavaïkhettaṃ / HSS_958cd
ucciṇasu paḍiakusumaṃ mā dhuṇa sehāliaṃ haliasuṇhe / HSS_959ab
esa avasāṇaviraso sasureṇa suo valaasaddo / HSS_959cd
pavisaṃtī gharadāraṃ vivaliavaaṇā viloiūṇa pahaṃ / HSS_960ab
khaṃdhe mottūṇa ghaḍaṃ hāhā ṇaṭṭho tti ruasi sahi kiṃ ti / HSS_960cd
mā paṃtha ruṃdhasu paham abehi bālaa asesiahirīa / HSS_961ab
amhe aṇirikkāo suṇṇaṃ gharaaṃ va akkamasi / HSS_961cd
suvvaï samāgamissaï tujjha pio ajja paharametteṇa / HSS_962ab
emea kiṃ pi ciṭṭhasi tā sahi sajjesu karaṇijjaṃ / HSS_962cd
khaṇapāhuṇiā dearajāyā e suhaya kiṃ te de haṇidā / HSS_963ab
ruaï gharopaṃtaphaliṇigharammi aṇuṇijjaü varāī / HSS_963cd
pupphabharoṇamiabhūmigaasāhatarūṇa viṇṇavaṇaṃ / HSS_964ab
golāaḍaviaḍakuḍuṃgamahua... / HSS_964cd
gṛhiṇipraveśitajāre gṛhe gṛhe (gṛhiṇī) sthāpitā / HSS_965ab
militāvadati(asatī?)jārau paścād gṛhiṇī gṛhasthaś ca / HSS_965cd
ekkatto ruaï piā aṇṇatto samaratūraṇigghoso / HSS_966ab
pemmeṇa raṇaraseṇa a bhaḍassa ḍolāiaṃ hiaaṃ / HSS_966cd
kelīgottakkhalaṇe vikuppae keavaṃ aāṇaṃtī / HSS_967ab
duṭṭha uasu parihāsaṃ jāā saccaṃ cia paruṇṇā / HSS_967cd
de ā pasia ṇiattasu muhasasijoṇhāviluttatamaṇivahe / HSS_968ab
ahisāriāṇa vigghaṃ karesi aṇṇāṇa vi haāse / HSS_968cd
aṇṇaṃ lahuattaṇaaṃ aṇṇa ccia kāi vattaṇacchāā / HSS_969ab
sāmā sāmaṇṇapaāvaïṇo reha ccia ṇa hoi / HSS_969cd
alasasiromaṇi dhuttāṇa aggimo putti dhaṇasamiddhimao / HSS_970ab
ia bhaṇieṇa ṇaaṃgī papphullaviloaṇā jāā / HSS_970cd
ullollakaraaraaṇakkhaehi tuha loaṇesu maha diṇṇaṃ / HSS_971ab
rattaṃsuaṃ pasāo koveṇa puṇo ime ṇa akkamiā / HSS_971cd
e ehi dāva suṃdari kaṇṇaṃ dāūṇa suṇasu vaaṇijjaṃ / HSS_972ab
tujjha muheṇa kisoari caṃdo uamijjaï jaṇeṇa / HSS_972cd
eddahamettatthaṇiā eddahamettehi acchivattehiṃ / HSS_973ab
eddahamettāvatthā eddahamettehi diahehiṃ / HSS_973cd
karajuagahiajasoāthaṇamuhaviṇivesiāharapuḍassa / HSS_974ab
saṃbhariapaṃcajaṇṇassa ṇamaha kaṇhassa romaṃcaṃ / HSS_974cd
kā visamā devvagaī kiṃ dullabbhaṃ jaṇo guṇaggāhī / HSS_975ab
kiṃ sokkhaṃ sukalattaṃ kiṃ dukkhaṃ jaṃ khalo loo / HSS_975cd
kivaṇāṇa dhaṇaṃ ṇāāṇa phaṇamaṇī kesarāi sīhāṇaṃ / HSS_976ab
kulavāliāṇa a thaṇā katto jhiyyaṃti amuāṇaṃ / HSS_976cd
kesesu valāmoḍia teṇa samarammi jaassirī gahiā / HSS_977ab
jaha kaṃdarāhi vihurā tassa daḍhaṃ kaṃṭhaammi saṃṭhaviā / HSS_977cd
khalavavahārā dīsaṃti dāruṇā jaha vi taha vi dhīrāṇaṃ / HSS_978ab
hiaavaassavahumaā ṇa hu vavasāā vimujjhaṃti / HSS_978cd
jaṃ parihariuṃ tīraï maṇaṃ pi ṇa suṃdaraattaṇaguṇeṇa / HSS_979ab
aha ṇavaram assa doso paḍivacchehiṃ pi paḍivaṇṇo / HSS_979cd
jassa raṇaṃteurae kare kuṇaṃtassa maṃḍalaggalaaṃ / HSS_980ab
rasasammuhī vi sahasā parammuhī hoi riuseṇā / HSS_980cd
jassea vaṇo tassea veaṇā bhaṇaï taṃ jaṇo aliaṃ / HSS_981ab
daṃtakkhaaṃ kavole vahūĕ viaṇā savattīṇaṃ / HSS_981cd
jahā gahiro jahā raaṇaṇibbharo jaha a ṇimmalacchāo / HSS_982ab
taha kiṃ vihiṇā eso sabāṇio jalaṇihī ṇa kio / HSS_982cd
jā ṭheraṃ va hasaṃtī kaïvaaṇaṃvuruhavaddhaviṇivesā / HSS_983ab
dāvei bhuaṇamaṃḍalam aṇṇaṃ via (cia?) jaaï sā vāṇī / HSS_983cd
joṇhāi mahuraseṇa a viiṇṇatāruṇṇaücchuamaṇā sā / HSS_984ab
vuḍḍhā vi ṇavoḍha vva paravahū aha haraï tuha hiaaṃ / HSS_984cd
ṭuṃṭuṇṇaṃto marihisi kaṃṭaakaliāi keaïvaṇāiṃ / HSS_985ab
mālaïkusumasaricchaṃ bhamara bhamaṃto ṇa pāvihisi / HSS_985cd
ṇavapuṇṇimāmiaṃkassa suhaa ko taṃ si bhaṇasu maha saccaṃ / HSS_986ab
kā sohaggasamaggā paosaraaṇi vva tuha ajja / HSS_986cd
ṇihuaramaṇammi loaṇapahammi paḍie guruaṇamajjhammi / HSS_987ab
saalaparihārahiaā vaṇagamaṇaṃ cea mahaï vahū / HSS_987cd
taṃ tāṇa sirisahoararaaṇāharaṇammi hiaam ekkarasaṃ / HSS_988ab
viṃvāhare piāṇaṃ ṇivesiaṃ kusumavāṇeṇa / HSS_988cd
tālā jāaṃti guṇā jālā de sahiaehi gheppaṃti / HSS_989ab
raïkiraṇāṇugahiāi hoṃti kamalāi a kamalāiṃ / HSS_989cd
tuha vallahassa gosammi āsi aharo milāṇakamaladalo / HSS_990ab
ia ṇavavahuā soūṇa kuṇaï vaaṇaṃ mahīsamuhaṃ / HSS_990cd
maha desu rasaṃ dhamme tamavasam āsaṃ gamāgamā hara ṇe / HSS_991ab
haravahu saraṇaṃ taṃ cittamoham avasaraü me sahasā / HSS_991cd
rāīsu caṃdadhavalāsu laliam āphāliūṇa jo cāvaṃ / HSS_992ab
ekkacchattaṃ ccia kuṇaï bhuaṇarajjaṃ viaṃbhaṃto / HSS_992cd
lahiūṇa tujjha vāhupphaṃsaṃ jīe sa ko vi ullāso / HSS_993ab
jaalacchī tuha virahe ṇa hu 'jjalā duvvalāṇaṃ sā / HSS_993cd
vārijjaṃto vi uṇo saṃdāvakaatthieṇa hiaeṇa / HSS_994ab
thaṇaharavaassaeṇaṃ visuddhajāī ṇa calaï se hāro / HSS_994cd
saalakaraṇaparavīsāmasiriviaraṇaṃ ṇa sarasakavvassa / HSS_995ab
dīsaï aha va ṇisammaï sarisaṃ aṃsaṃsametteṇa / HSS_995cd
sahi ṇavaṇihuvaṇasamarammi aṃkavālīsahīĕ ṇiviḍāe / HSS_996ab
hāro ṇivārao ccia ucchīraṃto tadā kahaṃ ramiaṃ / HSS_996cd
so ṇa tthi ettha gāmo jo eaṃ mahamahaṃtalāaṇṇaṃ / HSS_997ab
taruṇāṇaṃ hiaaluḍiṃ parisakkaṃtiṃ ṇivārei / HSS_997cd
so suddhasāmalaṃgo dhammillo kalialaliaṇiadeho / HSS_998ab
tīe khaṃdhāhi valaṃ gahia saro suraasaṃgare jaaï / HSS_998cd
homi vahatthiareho ṇiraṃkuso aha vivearahio vi / HSS_999ab
siviṇe vi tumammi puṇo pattihi bhattiṃ ṇa sumarāmi / HSS_999cd
sajjei surahimāso ṇa āpaṇei juaïjaṇalakkhasahe / HSS_1000ab
ahiṇaasahaāramuhe ṇaapallavapattaṇe aṇaṃgasare / HSS_1000cd
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Holder of rights
GRETIL project

Citation Suggestion for this Object
TextGrid Repository (2025). prakrit. Sattasaī. Sattasaī. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-84E6-F