Ślokāntara

[Slo_00s-opening] || avighnam astu ||
[Slo_01s-ab] brāhmaṇo vā manuṣyāṇām ādityo vāpi tejasām |
[Slo_01s-cd] śiro vā sarvagātreṣu dharmeṣu satyam uttamam || 1 ||
[Slo_01j§1] kaliṅanya | nihan dharma rəṅə̄n de saṅ mahyun vruheṅ kaviśeṣan iṅ janma | yan manuṣya tan hana ləvih kadi brāhmaṇa | brāhmaṇa ṅaranya saṅ kumavaśākən kabrahmacāryan | tiga lvirnya | ndya ta nihan | hana śuklabrahmacārī | hana śavalabrahmacārī | hana kṛṣṇabrahmacārī | sira brāhmaṇa ṅaranira | sira ta ləvih sakeṅ mānuṣajanma | śuklabrahmacārī ṅaranira | tan parabi saṅkan rare | tan mañju tan kumiṅ sira | adyāpi təka riṅ vṛddha tuvi | sira tan paṅucap arabi saṅka pisan | maṅkana saṅ brahmacārī ṅaranira | yan sira śuklabrahmacarī || śavalabrahmacārī ṅaranira | marabi pisan | tan parabi muvah | kunaṅ yan kahalaṅan mati strīnira | tan parabi muvah muvah sira | adyāpi təka ri kapatinira | tan paṅucap arabya | maṅkana saṅ brahmacārī | yan sira śavalabrahmacārī || kṛṣṇabrahmacārī ṅaranira | marabi papat taṅhiṅ hiṅanya | tan parabi muvah | syapa kari pinakadarśaneṅ loka maṅkana | saṅ hyaṅ rudra sira pat devīnira | ndya ta lviriṅ devīnira | umā | gaṅgā | gaurī | durgā | nahan devī caturbhaginī | tiniru de saṅ kṛṣṇabrahmacārī | ndan vruha ta sireṅ kāladeśaniṅ strīsaṅgama | maṅkana krama saṅ brahmacārī sovaṅsovaṅ ||
[Slo_01j§2] kunaṅ ika yan teja, tan hana kadi teja saṅ hyaṅ āditya | sira viśeṣaniṅ teja riṅ loka ||
[Slo_01j§3] kunaṅ yan riṅ sarvagātraniṅ śarīra | tan hana kadi śirah viśeṣa ||
[Slo_01j§4] maṅkana ikaṅ dharma | tan hana ləvih kadi kasatyan | yeka uttama riṅ loka ||
[Slo_02s-ab] tithau daśaguṇaṁ dānaṁ grahaṇe śatam eva ca |
[Slo_02s-cd] kanyāgate sahasrāṇi anantaṁ yugāntakāle || 2 ||
[Slo_02j] kaliṅanya | yan pūrṇama tiləm | kāla saṅ sādhujana maṅhanākən puṇyadāna | tuṅgal mulih sapuluh ika de bhaṭāra | kunaṅ yan candragrahaṇa | sūryagrahaṇa | kāla saṅ sādhu maṅhanākən puṇyadāna | tuṅgal mulih sātus ika de bhaṭāra | kunaṅ yan kanyāgatakāla | saṅ sādhu maṅhanākən puṇyadāna | tuṅgal mulih sevu ika de bhaṭāra | kunaṅ yan səḍəṅ iṅ yugāntakāla saṅ sādhu maṅhanākən puṇyadāna ika | tuṅgal mulih tan pahiṅan ika de bhaṭāra | keṅətakna de saṅ maṅusir kapradhānan ika ||
[Slo_03s-ab] samam abrāhmaṇe dānaṁ dviguṇaṁ brahmabandhuṣu |
[Slo_03s-cd] sahasraguṇitaṁ vipre anantaṁ vedapārage || 3 ||
[Slo_03j] kaliṅanya | deya saṅ sādhu maṅhanākən puṇyadāna | yan maveh dāna riṅ sāmānyajanma | tan kadaṅ saṅ brāhmaṇa | tan riṅ vvaṅ paṇḍita | tan hana tapabratanya | yan pavehana puṇyadāna | ikaṅ tuṅgal mulih tuṅgal de bhaṭāra | kunaṅ yan kadaṅ saṅ brāhmaṇa | ikaṅ vehana dāna de saṅ sādhujana | ikaṅ dāna tuṅgal muliha ta ya rva | muvah yan saṅ brāhmaṇa sira vineh dāna de saṅ sādhujana | ikaṅ tuṅgal mulih sevu de bhaṭāra | kunaṅ yan saṅ brāhmaṇa vedapāraga sira vineh dāna de saṅ sādhujana | ikaṅ dāna tuṅgal mulih tan pahiṅan ika de bhaṭāra | brāhmaṇa vedapāraga ṅaranira saṅ brāhmaṇa vruh riṅ vedaśāstra paripūrṇa ||
[Slo_04s-ab] kiṁcid yadyapi taddānaṁ śraddhayā sahitaṁ kṛtam |
[Slo_04s-cd] mahāphalam avāpnoti nyagrodhāṁkurabījavat || 4 ||
[Slo_04j] kaliṅanya | ika saṅ sādhujana | yan sira maveh puṇyadāna | yadyapi akəḍika tuvi | pavehnira irikaṅ dāna | magave sukhaniṅ manah ikaṅ dinānan | makakāraṇa śuddhaniṅ hati saṅ maveh dāna | śuddha ṅaranya həniṅ | mamaṅguh ika phala magə̄ṅ saṅ maveh dāna | mapa ta paḍanika | kadyaṅganiṅ vijiniṅ variṅin tuṅgal | mələṭik ta ya vəkasan | iniṅu pva yenupādita | ri vəkasan saṅśaya magə̄ṅ | təhər pinakapaṅhə̄ban iṅ vvaṅ | vənaṅ ta yenuṅsir iṅ janma kaniṣṭhamadhyamottama | maṅkana taṅ puṇyadāna yan akəḍik | yan dinuluran manah śuddha | magə̄ṅ phalanya de bhaṭāra ||
[Slo_05s-ab] anantadānaṁ dattaṁ vai dātṝṇāṁ roṣamiśritam |
[Slo_05s-cd] tṛṇasaṁnipāto hy agneḥ sādhane niyataṁ bhasma || 5 ||
[Slo_05j] kaliṅanya | hana pvekaṅ dāna | tan pahiṅan ika gə̄ṅ iṅ pavevehnya riṅ saṅ paṇḍita | sakveh saṅ brāhmaṇa vinehnya dāna | salvir iṅ dāna mūlya | ndan ta ya deny aveh | kavoran ta ya buddhiroṣa | roṣa ṅaranyagələṅ ambək amaṅkəl sərəṅən aṅrəs asəṅhit agalak | irikaṅ vinehnya dāna | kumrut alisnya | tan tuhu puṇya ṅaran ika ri denyāṅheman lvaṅ i drəvyanya | liṅnya harah malavas drəvya tan mulih muvah ri kami | ikaṅ dāna yan maṅkana | dānabhagna ṅaranya | ndātan pakāryā yaśa dāna dinaməlnya | mapa ta paḍaniṅ dāna yan maṅkana | kadyaṅganiṅ dukut akiṅ sagunuṅ | katibān ta ya apuy sakukunaṅ | ri vəkasan murub ikaṅ sukət akiṅ sagunuṅ | bhasmībhūta tan paśeṣa | maṅkana ikaṅ dāna sagunuṅ | hilaṅ atha ya (read hilaṅa ta ya?) deniṅ sərəṅən sakukunaṅ | saṅkṣepanya | parahilaṅ ikaṅ dāna | yan kavoran buddhikrodha | mataṅyan hayva kavoran hala ikaṅ ambək | yan mahyun gumavayakna puṇyadāna ||
[Slo_06s-a] kūpaśatād vai paramaṁ saro [']pi
[Slo_06s-b] saraḥśatād vai paramo [']pi yajñaḥ |
[Slo_06s-c] yajñaśatād vai paramo [']pi putraḥ
[Slo_06s-d] putraśatād vai paramaṁ hi satyam || 6 ||
[Slo_06j] kaliṅanya | hana pveka vvaṅ magave sumur sātus | alah ika deniṅ magave talaga tuṅgal | ləvih ikaṅ vvaṅ magave talaga | hana pveka vvaṅ magave talaga sātus | alah ika phalanya deniṅ vvaṅ gumavayakən yajña pisan | atyanta ləvih iṅ gumavayakən yajña | kunaṅ ikaṅ vvaṅ mayajña piṅsātus | alah ika phalanya denikaṅ vvaṅ mānakanak tuṅgal | yan anak viśeṣa | kaliṅanya ikaṅ mānakanaka ta ləvih phalanya | muvah ikaṅ vvaṅ mavəka sātus | alah deniṅ kasatyan | saṅkṣepanya | ləvih phalanikaṅ vvaṅ satya | ya ta mataṅyan saṅ sādhu | hayva tan satya riṅ brata | mvaṅ riṅ vacana | maṅkana ulaha nira ||
[Slo_07s-ab] nāsti satyāt paro dharmo nānṛtāt pātakaṁ paraṁ |
[Slo_07s-cd] triloke ca hi dharma[ḥ] syāt tasmāt satyaṁ na lopayet || 7 ||
[Slo_07j] kaliṅanya | tan hana dharma (ed. Rom. dhama, ed. Bal. dharmma) ləviha saṅkeṅ kasatyan | mataṅnyan | hayva lupa riṅ kasatyan ikaṅ vvaṅ ||
[Slo_08s-ab] tiryag daśaguṇaṁ pāpaṁ manuṣye śatam eva ca |
[Slo_08s-cd] prabhau daśasahasrāṇi anantaṁ munidevayoḥ || 8 ||
[Slo_08j] kaliṅanya | ikaṅ vvaṅ maṅdvadva tiryak | sadaśa tahun kapāpanya | ikaṅ vvaṅ maṅdvadva mānuṣa | sātus tahun kapāpanya | ikaṅ maṅdvadva saṅ prabhu | sevu tahun kapāpanya | ikaṅ maṅdvadva ri saṅ paṇḍita | mvaṅ maṅdvadva deva | tan pahiṅan kapāpanya | liṅ saṅ hyaṅ aji ||
[Slo_09s-ab] anityaṁ yauvanaṁ rūpam anityo dravyasaṁcayaḥ |
[Slo_09s-cd] anityaḥ priyasaṁyogas tasmād dharmaṁ samācaret || 9 ||
[Slo_09j] kaliṅanya | ikaṅ kayovanan mvaṅ rūpa | tan lanā jātinya | ikaṅ kasugihan samūhaniṅ drəvya | tan lanā ika | muvah ikaṅ vvaṅ amaṅan aturu lavan rabinya | tan lanā ika | mataṅnyan ulahakna dharma juga | tan aṅalahalaha samaniṅ dadi janma | vənaṅ matakvana salvir iṅ sinaṅgah dharmaśāsana ri saṅ paṇḍita | marapvan tan anəmu pāpa | maṅkana kramaniṅ dadi janma ||
[Slo_10s-ab] arthā gṛhe nivartante śmaśāne mitrabāndhavāḥ |
[Slo_10s-cd] sukṛtaṁ duṣkṛtaṁ caiva chāyāvad anugacchati || 10 ||
[Slo_10j] kaliṅanya | ikaṅ mās pirak ratnādibhūṣaṇa | salvir iṅ drəve | tatan tumūt i katəkaniṅ kapatin | hiṅanya maṇḍəg iṅ gṛha | rinəbut iṅ anak putu buyut | yan salah hiḍəp ikaṅ putv anak santāna | dadi tukarnya | dady amatyani pinatyan | kunaṅ ikaṅ anak kadaṅ varga | hiṅanya maṇḍəg iṅ śmaśāna | śmaśāna ṅaranya uṅgvan iṅ asalah vaṅke | lvir iṅ tumūt iṅ kapatin | ulah hala mvaṅ ahayu | tumūt ri hilaṅ iṅ prāṇa | yan ala ikaṅ ulah | yeka tibeṅ naraka | yapvan ikaṅ ulah rahayu | yeka tibeṅ svarga | soṅgvan iṅ prāṇa tumibā | yeka patibanya | yan paṅjanma ikaṅ prāṇa tinūt iṅ halahayu | yeka pataṅyan ṅaranya | mataṅyan (em. pataṅyan?) takvanakna riṅ saṅ vruh riṅ kaliṅan ika | hetuniṅ hana sinaṅgah upadeśa | riṅ saṅ paṇḍita | maṅkana liṅ saṅ hyaṅ aji | ndya taṅ inəntas sakeṅ (em. inəntasa sakeṅ?) naraka | yan paṅjanma nihan ||
[Slo_11s-ab] anapatyākāmarasau klībo [']balo vadhriḥ kiluḥ |
[Slo_11s-cd] māṁsī pittī kujihvāṅgur mūtribhinnoṣṭhabadhirāḥ || 11 ||
[Slo_12s-ab] nimattonmattakuṣṭhāś ca rogakukṣir vigantikaḥ |
[Slo_12s-cd] khañjaḥ kubjo [']ndha ekadṛg ghrasvaḥ śleṣmikunetrakau || 12 ||
[Slo_11-12j] kaliṅanya | anapatya ṅaranya tan paṅanaki | akāmarasa ṅaranya kumiṅ | klīva ṅaranya kəḍi | valavadi (> vadhri?) ṅaranya strī tan strī | kilu ṅaranya vvaṅ vəlu | māṅsī ṅaranya gembolən | pittī ṅaranya vvaṅ məṅi | busuṅ adinya | kujihva ṅaranya vvaṅ bisu | aṅgu ṅaranya jiṅkəṅ | mūtrī ṅaranya beser | bhinnoṣṭha ṅaranya davir lambenya | vadhira ṅaranya tuli | nimatta ṅaranya hayan | unmatta ṅaranya edan | kuṣṭha ṅaranya vuḍug | rogakukṣi ṅaranya salvir iṅ vyādhi vətəṅ | vigantika ṅaranya saṅar | khañja ṅaranya piñcaṅ | kubja ṅaranya vuṅkuk | andha ṅaranya vuta | ekadṛk ṅaranya micəkṣu tuṅgal (em. macakṣu tuṅgal or, with OJED, micək satuṅgal) | hrasva ṅaranya cabuval | bāhunya piṅkər kunaṅ | śleṣma ṅaranya humbələn | tumbuṅ adinya | kunetra ṅaranya asiṅ vyādhi netra pinakamalanya | jilak adinya | ika ta kabeh cihnaniṅ sakiṅ kavah | tutug halanya muktiṅ naraka riṅ yamaniloka | tinibākən iṅ madhyapada ika təmahnya | mataṅyan ikaṅ buddhi sakalvir iṅ ahala tiṅgalakna | apan iki təmahniṅ anaṅsāra janma (ed. ianma) | hetunyan sinaṅsāra de saṅ hyaṅ yamarāja | muvah pājarakna ikaṅ vvaṅ kelī deniṅ buddhi hala | sumaṅsāra samasamanya maṅdadi | kathamapi anaṅsāra riṅ saṅ paṇḍita | kahilahilanya | yadyan deva tuvi yan salah buddhinira | pramāda kuraṅ yoga | iki halanira ||
[Slo_13s-ab] devānāṁ narakāṁ jantur jantūnāṁ narakaṁ paśuḥ |
[Slo_13s-cd] paśūnāṁ narakaṁ mṛgo mṛgāṇāṁ narakaṁ khagaḥ || 13 ||
[Slo_14s-ab] pakṣiṇāṁ narakaṁ vyālo vyālānāṁ narakaṁ daṁṣṭrī |
[Slo_14s-cd] daṁṣṭriṇāṁ narakaṁ viṣī viṣiṇāṁ naramāraṇe || 14 ||
[Slo_13-14j] kaliṅanya | ri kadadin yan kadrəsan halaniṅ buddhi | yeka janma kelī ṅaranya | kadyaṅganiṅ mīna kadrəsan bañu | saṅśaya umiṅsor ika prakṛtinya | aṅhel ulihnya mareṅ deva | yadyastun maliha mareṅ mānuṣa mevəh ika | vyaktinyan aṅhel piṅruhurnya riṅ deva hala | dadi mānuṣa | manuṣya hala buddhinya | matəmah paśu | paśu hala buddhinya | matəmah alpapaśu | ndya ta śṛgāla celeṅ | alpapaśu magalak riṅ samanyāṅdadi | matəmah ta ya mṛga | ikaṅ mṛga hala buddhinya | matəmah pakṣī mvaṅ mīna | apan paḍa jātinyāṇḍaja | ikaṅ pakṣī mvaṅ mīna | hala buddhinya ri samanyāṅdadi | matəmah ta ya ulā | ikaṅ ulā magalak mamatyani | atyanta krūranya | matəmah asiṅ asihuṅ mahākrūra | mamaṅan samanyāṅdadi | yeka matəmah viṣa | ikaṅ viṣa mamatyani janma gatinya | yeka kālakūṭaviṣa jātinya | pinakaḍasar iṅ sor | yeka inajarakən tan patəmah | inaranan hitipniṅ kavah ṅaranya | aṅhiṅ tuṅgal gavenya | rumaksa ri səḍəṅ iṅ apraṅ | yeka donya hana riṅ saṅ vatək iṅ praṅ | kunaṅ de saṅ brāhmana | saṅ bhujaṅga śaiva sogata | sakveh saṅ aṅulah kapaṇḍitan | tan yogya sira uṅgvananya | yan aṅgaməla kunaṅ | yadyan umulata makakāraṇa mahā | tan yogya juga yan maṅkana | apan humiliṅi hitipniṅ kavah ṅaranya | liṅ saṅ hyaṅ aji | tan paṅuniṅaha irika ||
[Slo_15s-ab] ahiṁsā brahmacaryaṁ ca śuddhir āhāralāghavam |
[Slo_15s-cd] astainyam iti pañcaite yamā rudreṇa bhāṣitāḥ || 15 ||
[Slo_15j] kaliṅanya | ulah saṅ brāhmaṇa | saṅ bhujaṅga śaiva sogata | gəgə̄n nityanitya denira | ahiṅsā ṅaranya hayva mamātimāti | kevala guməgə̄ tapabrata || tapanira brahmacārī kadīnujarakən ṅūni | tiga lvirnya | śuklabrahmacārī | śavalabrahmacārī | kṛṣṇabrahmacārī | iki saṅ kṛṣṇabrahmacārī vənaṅ aṅucapana masaṅət riṅ rabinira | mvaṅ anaknira | makadon tan sasaraniṅ buddhiniṅ anakrabi | apan iṅ rare mvaṅ strī | yan tan saṅətiniṅ (em. saṅətən iṅ) śabda | yāvat anasar pāmbəkanya | tan hana janma strī abənəra | vilut hatinya | hetunyabāṅana riṅ vulat mvaṅ śabda | makadon abənərāmbəknya | amuhara kasatyanya | maṅkana kramaniṅ gṛhastha | hayva ta kapatmən (read kapitmən, with ms. D) tan ulaha (em. hayva tan kapitmənn an ulaha?) | kunaṅ riṅ vvaṅ lyan hayva maṅkana | yadyastun si hiyaha (em. sira hiyaha?) de saṅ paṇḍita | sira juga maṅalaha | ṅuniṅuni yan duduha denira | maṅkin tan yogya lumavanana galaknya | maṅkana kramanya | śuddha (em. śuddhi?) ṅaranya eñjiṅeñjiṅ madyus aśuddha śarīra | masūryasevana | mamūjā | majapa | mahoma || āhāralāghava ṅaranya aḍaṅana riṅ pinaṅan | tan amaṅan asiṅ dinalih camah riṅ loka | kunaṅ yan amaṅan ikaṅ dinalih camah de saṅ śuddhabrata | tan brāhmaṇa śaiva sogata ṅaranya | janmatuccha ṅaranya | yeka pātaka | tan vuruṅ tumampuh riṅ kavah təmahnya | astainya ṅaranya tan añoloṅa tanəm-anəmaniṅ parajana | tan amaliṅana drəvyaniṅ para | tan akirakira hala riṅ parajanma | yadyan iṅ sattva tuvi tan ulaha | kunaṅ yan sira dinalih duṣṭa deniṅ vaneh | hayva trāsani ri (read trāsa ri, with ms. D) daləm hati | kevalāhəniṅa tuturira | ika ta yamabrata ṅaranya | liṅ ḍaṅ ācārya ṅūni | pavarah saṅ hyaṅ rudra tinilarakən iṅ saṅ hyaṅ aji | agə̄ṅ təmən phalanya saṅ guməgə̄ brata śaivasiddhānta ||
[Slo_16s-a] yo dharmaśīlo jitamānaroṣo
[Slo_16s-b] vidyāvinīto na paropatāpī |
[Slo_16s-c] svadāratuṣṭaḥ paradāravarjī
[Slo_16s-d] na tasya loke bhayam asti kiṁcit || 16 ||
[Slo_16j] kaliṅanya | ulaha saṅ tapa | bhujaṅga śaivasiddhānta | dharma gavayakna | śīlanira rahayu pagəhakna | hayva mānabuddhi | jitaka (read jitakna? see OJED) ikaṅ māna | hayva matukar lavan para | yeka roṣa ṅaranya | hayva katunan vidyā vruha riṅ sarvaśāstra kabeh | tan butuhaniṅ patakvan (read matakvan — see OJED butuh) sarvāgamapramāṇa | ślokādivākya | mvaṅ halahayuniṅ rāt | hayva mamanasi samajanma | yan amuvus madhuravacana | tuṣṭa deniṅ svadāra | svadāra ṅaranya rabi prihavak | yeka hetunira vinənaṅakəna rabi papat | paradāravarjī ṅaranya hayva maṅaṅənaṅəna strīniṅ para | yeka donya yan maṅkana | tan hana bhayanira riṅ loka | kunaṅ sira yan linaran deniṅ para | tan sayogya doṣanira | kinkinən tan pinakaduḥkhaniṅ manaḥ: uttama | aṅucap iṅ laranira ri daləm hati: madhyama | yan aṅucap laranira mətu riṅ śabda: kaniṣṭha | yapvan amaḍani halanya: kaniṣṭhaniṅ kaniṣṭha yan maṅkana | liṅ saṅ hyaṅ aji ||
[Slo_17s-a] ā cireṇa parasya bhūyasīṁ
[Slo_17s-b] viparītāṁ vigaṇayya cātmanaḥ |
[Slo_17s-c] kṣayayuktim upekṣate kṛtī
[Slo_17s-d] kurute tatpratikāram anyathā || 17 ||
[Slo_17j] kaliṅanya | kṛtī ṅaran iṅ saṅ paṇḍita | hayva sira maṅlavani halaniṅ maveh lara riṅ sira | yadyan asādhya mamātyanana kunəṅ | tan valəsana halanya | kevala guməgə̄ha laranira prihavak | mājarakən təkaniṅ lara | mvaṅ pralaya | pilih māsaniṅ surud iṅ hurip ira | ya pinakasopānaniṅ paratra | ambal iṅ mantuk iṅ śivaloka | aṅhiṅ ikaṅ śīlayukti juga pagəhakna | mvaṅ tapabrata saṅ viku | yeka kṣayayukti | upekṣa (em. kṣayayukti-upekṣa?) ṅaranya | hana pvekaṅ duṣṭa maṅhalahala riṅ sira | makaṅuni mamātyanana | tan vandhyānəmu ṅ upadrava denira | ya ta pamaləsnira | yeka pratikāra ṅaranya | mabalik ikaṅ lara upadrava | devadaṇḍa irikaṅ maṅhalahala | mapan pinakabalakośavāhananira | prabhāvaniṅ tapabrata juga | yekāvās manəmu pāpa magə̄ṅ ikaṅ vvaṅ duṣṭa makārya duḥkha ri sira | maṅkana krama saṅ paṇḍita ||
[Slo_18s-a] bhūpālo balakośavāhanacamūḥ saṁkīrṇamantryanvitaḥ
[Slo_18s-b] rājārevyartito yudhaṁ tu samare nonābhimāno [']hataḥ |
[Slo_18s-c] dhairyaṁ vīryaparākramās tu galitā jīven ninindaprajeḥ
[Slo_18s-d] klībaṁ janmani-janmani pratibhaven mṛtyor avandhyaṁ gataḥ || 18 ||
corrupt
[Slo_18j] kaliṅanya | heki taṅ ratu | kita (em. heki ta?) bhūpāla | rumakṣaṅ bhūmi | kinahanan iṅ balakośavāhana | tan pahiṅan kvehiṅ mantrī ri śira | aṅiriṅ saṅ prabhu | təkā pva sireṅ raṇamadhya | mapraṅ ta ya lavan musuhnira | vəkasan ta ya mamrih alayu | jərih ri panimbatiṅ sañjataniṅ musuh tumampuheṅ avaknira | hilaṅ kāhaṅkāran iṅ ratu | mapa ta lvirnira yan mahuripa | byakta sira tininda deniṅ rāt kabeh | kunaṅ ikaṅ kadhīran lavan kavīryan | mvaṅ kaśūktira (em. kaśūranira? kaśaktinira?) | suruda ṅaranya | tuvi saṅ hyaṅ mṛtyu tan vandhyāṅalap ri huripnira | irika ta yan janmanira paṅdadi (OJED 625b and 2180b em. maṅdadi) kəḍi | valavadi | maṅkana kahilahilaniṅ janma kṣatriya surud iṅ papraṅan | tan ulahanira (em. ulahənira?) | maṅkana saṅ viku yan sumurudakən tapabratanira | kadi pāpaniṅ ratu mavədi riṅ musuhira | yeki śāsananiṅ ratu kapaṇḍitan | paḍa kramanya ||
[Slo_19s-ab] siṁhākṛtī raṇamadhye strīmadhye madhuraṁkathaḥ |
[Slo_19s-cd] munimadhye tu tattvajñaḥ sa yukto nagaraṁ gataḥ || 19 ||
[Slo_19j] kaliṅanya | deya saṅ puruṣa | yan iṅ madhyanikaṅ raṇa | kadi siṅha rūpaniṅ galakira | tan hana katakutireṅ musuh | kunaṅ yan ri pasamūhaniṅ strī | madhuravacana ujaraknanira | kunaṅ ri pasamūhan saṅ paṇḍita | vruha ta sira maṅucapakna tattva | hana pvekaṅ vvaṅ maṅkana | yogya panampaka nagara | kṣatriya | mantrī | śāsana maṅkana ||
[Slo_20s-ab] śāstrajñaḥ kulasampannas tattvadharmaparāyaṇaḥ |
[Slo_20s-cd] apakṣapāto medhāvī dharmādhyakṣo [']bhidhīyate || 20 ||
[Slo_20j] kaliṅanya | ikaṅ yogya aranana dhyakṣa (em. aranən adhyakṣa?) | de saṅ mahyun vruha | śāstrajña ṅaranya tan hana kapuṅguṅanireṅ śāstrāgama kabeh | kulasampannaḥ ṅaranya | agə̄ṅ kavoṅanya | tattvadharmaparāyaṇa ṅaranya jənək sira ri kocapan iṅ tattva saṅ hyaṅ dharma | buddhinira tan hana pakṣapāta riṅ para | yadyan kadaṅ sānak bapebu tuvi | yan anaka kunəṅ | yan duṣṭabuddhi | tan siniṅitan denira | yeka apakṣapāta ṅaranya | yeka inajarakən dharmādhyakṣa | vənaṅ dhyakṣa liṅ saṅ vruh | yeki bhujaṅgaśāsana | liṅ saṅ paṇḍita śāstravān ||
[Slo_21s-ab] surā sarasvatī lakṣmī ity etā madakāraṇam |
[Slo_21s-cd] mādayanti na cetāṁsi sa eva puruṣo mataḥ || 21 ||
[Slo_21j] kaliṅanya | ikaṅ amuhara vərə riṅ dadi vvaṅ | tiga lvirnya | ndya ta | surā ṅaranya tvak | sarasvatī ṅaranira saṅ hyaṅ aji | lakṣmī ṅaranika kasugihan | mās pirak | ika ta kāraṇaniṅ vərə muṅgv iṅ citta | kunaṅ yan hana vvaṅ tan kataman vərə deniṅ tvak | deniṅ bisanyāṅaji | deniṅ kasugihan mās piraknya | yeka puruṣa ṅaranya | yan hana vvaṅ maṅkana | byakta kinahyunan iṅ rāt | liṅ saṅ hyaṅ aji ||
[Slo_22s-ab] narma[ḥ] syād vacanaṁ yad dhi prāṇadravyarakṣaṇe ca |
[Slo_22s-cd] strīṣu vivāhakāle tu pañcānṛtaṁ na pātakam || 22 ||
[Slo_22j] kaliṅanya | lima ikaṅ tan amuhara pāpaniṅ ləñok | lvirnya | kavruhana | ujar iṅ sivo mapacəh-pacəhan | karakṣahan iṅ hurip | karakṣahan iṅ drəvya | karakṣahan iṅ anak rabi | muvah ri səḍəṅ iṅ pasaṅgaman | vənaṅ ləñok iṅ maṅkana ||
[Slo_23s-ab] nadīnāṁ ca latānāṁ ca strīṇāṁ ca kuṭilā gatiḥ |
[Slo_23s-cd] yadi satyā bhaven nārī śilāyāṁ kumudaṁ bhavet || 23 ||
[Slo_23j] kaliṅanya | tiga ikaṅ tan abənər lakunya riṅ loka | lvirnya | ikaṅ lvah | ikaṅ udvad | ikaṅ janma strī | yeka katəlu | vilut gatinya | yadin pvekanaṅ strī hana satya buddhinya | dadi ikaṅ tuñjuṅ tumuvuh riṅ śilā | saṅkṣepanya | tan hana ikaṅ tuñjuṅ yan dadya tumuvuh riṅ śilā | liṅ saṅ hyaṅ aji |
[Slo_24s-ab] rūpayauvanasampannā viśālakulasaṁbhavāḥ |
[Slo_24s-cd] vidyāhīnā na śobhante nirgandhā iva kiṁśukāḥ || 24 ||
[Slo_24j] kaliṅanya | hana pvekaṅ vvaṅ atyanta pinənuhan iṅ rūpa lituhayu | mvaṅ vayahnya yovana | lavan ika (em. ikaṅ?) yinogyakən deniṅ gə̄ṅ i kakulan iriya | ndan teka hīna riṅ sarvaśāstra | tan hana aji kavruhnya saśabdaśāstra (em. sarvaśāstra?) | kunaṅ ikaṅ vvaṅ maṅkana | tan ahaləp ika ri madhyaniṅ sabhā | paran ika paḍanya | kadyaṅganiṅ kəmbaṅ palāśa | abhrā dinələ̄ sakeṅ doh | kunaṅ yan inambuṅ tan pagandha | nahan ika papaḍanya ||
[Slo_25s-a] madhu viṣakusumebhyo jāyate pathyam etat
[Slo_25s-b] mahiṣarudhiramāṁsāt kṣīram utpadyate hi |
[Slo_25s-c] kamalam api sugandhaṁ kardamaṁ tasya yoniḥ
[Slo_25s-d] puruṣaguṇaviśeṣe naiva jātiḥ pramāṇam || 25 ||
[Slo_25j] kaliṅanya | ikaṅ madhu | atyanta riṅ pathyarasa | ika ta umətu sakiṅ kəmbaṅiṅ lalatəṅ apituvi | tathāpinyan śuci | maṅkana ikaṅ pəhan | umətu sakeṅ rudhiramāṅsaniṅ mahiṣa | tathāpinyan śucy atiśaya pathyarasanika | maṅkanekaṅ tuñjuṅ | umətu sakeṅ latək tuvi | tathāpinyan śucy atiśayeṅ sugandhanika | maṅkana saṅ puruṣa guṇaviśeṣa | tan makapramāṇaṅ jāti | maṅkana liṅ saṅ hyaṅ śāstra ||
[Slo_26s-ab] viṣād apy amṛtaṁ grāhyam amedhyād api kāñcanam |
[Slo_26s-cd] nīcād apy uttamā vidyā strīratnaṁ duṣkulād api || 26 ||
[Slo_26j] kaliṅanya | ikaṅ amṛta | umətu sakiṅ viṣa yogyālapən | ikaṅ mās mətu sakiṅ ajrəm avor lavan purīṣa | yogyālapən | saṅ hyaṅ aji śāstrāgama | yan mətu sakiṅ vvaṅ nīca | yogyālapən | maṅkanekaṅ strīratna | yadyan sakavoṅanya (?) | yogyālapən | liṅiṅ aji ||
[Slo_27s-ab] vaiśyaḥ kṛṣīvalaḥ kāryo gopaḥ sasyabhṛtivrataḥ |
[Slo_27s-cd] vārtāyukto gṛhopetaḥ kṣetrapālo [']tha vaiśyajaḥ || 27 ||
[Slo_27j] kaliṅanya | kāryaniṅ (em. kārya?) saṅ vaiśya | masavahsavah | rumakṣa riṅ ləmbu | dhumāraṇaṅ pari | makasahāya vuluku | kahananya umuṅguh riṅ gṛha kathānyan | kṣetrapāla ṅaranya rumakṣaṅ savah | yeka vaiśyaśāsana | liṅ saṅ hyaṅ aji ||
[Slo_28s-ab] baṇigranis tu bhāṇḍakṛd baṇijaḥ padajātayaḥ | (baṇigranis: conj. TL baṇigjanas AG baṇigrāmās; padajātayaḥ: em. TL pādajātayaḥ)
[Slo_28s-cd] krayavikrayakāry atha śūdras tu vāṇijyakriyaḥ || 28 ||
[Slo_28j] kaliṅanya | kārya saṅ sūdra | adagaṅ alayar | madval-avəli | kavṛdhyaniṅ artha donya | baṇyajakriyā | yeka śūdraśāsana | liṅ saṅ hyaṅ aji || kunaṅ ikaṅ antyajāti ṅaranya | vvalu vilaṅnika | sor jātyanyeṅ rāt liṅ saṅ hyaṅ śāstra ||
[Slo_29s-ab] cūrṇakṛt surāsun nīlī nejakaḥ kumbhakārakaḥ |
[Slo_29s-cd] prāṇaghno dhātudagdhā ca tantuvarṇo [']ṣṭacāṇḍālāḥ || 29 ||
[Slo_29j] kaliṅanya | ikaṅ inajarakən aṣṭacāṇḍāla riṅ loka | cūrṇakṛt adol apuh | surāsut adol sajə̄ṅ | nīlī adol lom | kumbhakāraka adol dyun | prāṇaghna añjagal | dhātudagdha apaṇḍe mās | nejaka amalantən | tantuvarṇa aṅgabag | yekāṣṭacāṇḍāla liṅ niṅ śāstra ||
[Slo_30s-ab] ye vyatītāḥ svakarmabhyaḥ parakarmopajīvinaḥ |
[Slo_30s-cd] dvijatvam avajānanti tāṁś ca śūdravad ācaret || 30 ||
[Slo_30j] kaliṅanya | yan hana vvaṅ aṅhilaṅakən kulanya | mari aṅulahakən sagaveniṅ tuha-tuhanya sovaṅ-sovaṅ | amaṅan ulihnya gumavayakən sakāryaniṅ vvaṅ len | yeka pinakopajīvanya | yan saṅ brāhmaṇa | ṛṣi | śaiva sogata | maṅkana | hilaṅ kulanira | deniṅ sama-sama kulanira | tan inaku ika | kinonira miluheṅ aṣṭacāṇḍāla | mari kadaṅanya | apan salah kārya | saṅkṣepanya hayva saṅ janma kulaśuddha salah bhāṣa | salah kārya | muvah saṅ kṣatriya | saṅ mantrī | sama apagəha kramanira | sovaṅ-sovaṅ | apan sira janmī janmottama riṅ rāt | yapvan hilaṅa kramanira | yogya səṅgahən cāṇḍāla | yeka sumurudakən kaśuddhavaṅśan | hila-hila yan maṅkana | doṣa de bhaṭāra | kadyaṅganiṅ vvaṅ masavita sāmānya janma | vineh kavoṅan | patih dəmaṅ | tuməṅguṅ | raṅga | mvaṅ dmak-dadar | tan karəṇan i saṅ maveh | kinārya tan mūlya ikaṅ (em. i saṅ?) anugrahani | hana karika krodha (em. krodhe?) saṅ maveh | tan hana karika bəndu saṅ anugrahani | maṅkana de bhaṭāra paramakāraṇa maṅanugrahani kula | guṇa vīryaniṅ janma | mogha tan rəṇa ri paveh saṅ hyaṅ anugraha | riṅ janma maṅkana | mavās dadi tiryak | sattvādhama | bhaṭāra krodha ri vvaṅ maṅkana | yeka kahila-hilanya liṅniṅ aji ||
[Slo_31s-ab] nirdhano [']pi naraḥ sādhuḥ karma nindyaṁ na kārayet |
[Slo_31s-cd] śārdūlaś chinnapādo [']pi tṛṇaṁ jātu na bhakṣayet || 31 ||
[Slo_31j] kaliṅanya | saṅ sādhujana sira saṅ vvaṅ uttamajanma | yadyapi sira nirdhana | kasyasiha tuvi | agaveha ta sira salah kārya | salah hiḍəp | taha tan maṅkana saṅ vvaṅ uttamajanma | iva paḍanira nihan | kadyaṅganiṅ śārdūla | śārdūla ṅaranya macan | tugəl jarijinya | pisaniṅū ika mamaṅana dukut | nora juga maṅkana pravṛttinya | apan eṅət iṅ pinaṅanya kajanmanya | maṅkana liṅiṅ aji ||
[Slo_32s-ab] agnido viṣadātharvau śastraghno dārātikramaḥ |
[Slo_32s-cd] piśunas tatra tad rājñi ṣaḍ ete hy ātatāyinaḥ || 32 ||
[Slo_32j] kaliṅanya | agnida ṅaranya vvaṅ anu[n?]vani nagara | yan dudū makakāraṇaṅ praṅ | vvaṅ anunvani umah saṅ deva saṅ hyaṅ | vvaṅ anunvani umah saṅ paṇḍita | yeki agnida || śāstraghna ṅaranya vvaṅ aṅamuk || dārātikrama ṅaranya vvaṅ ambahud aṅris | rāja-piśuna ṅaranya vvaṅ aṅadoni tukar | makādi yan piśuna riṅ saṅ ratu | saṅ mantrī | magave ujar saṅkaniṅ deśa ruga | salviriṅ ujar īrṣya | magave kirakira riṅ hala | tan tuhu asiṅ vuvusnya | piśuna juga || viṣada ṅaranya maṅupasi || atharva ṅaranya manəluh | andeṣṭi | aməməṇḍəm | aninibāni hala-hala | salviranya akriyāla | yeka ṣaḍātatāyī ṅaranya || tan ulahaniṅ janma | ikaṅ ulah nəm prakāra | tan vuruṅ ika tumampuh riṅ naraka | kinəla de bhaṭāra yama inarvakən prāṇanya | deniṅ kiṅkara liṅ saṅ hyaṅ aji || nihan paṅjanmanya | yan vuvus kinəla riṅ kavah | siniratakniṅ bhūmi | kadi duk tinətək | patiṅ samburat təmahanya | nihan kadadiniṅ vvaṅ maṅkana ||
[Slo_33s-ab] jalaukā jaṅgamapāpaṁ purīṣāṇāṁ kṛmiś caiva |
[Slo_33s-cd] nirasthirūpāṇāṁ rūpaṁ jagannecchopadarśayet || 33 ||
[Slo_33j] kaliṅanya | jalaukā ṅaranya lintah | jaṅgamapāpam ṅaranya asiṅ lumaku tan pahiḍəp | tan panūt havanya ṅūni | amuraṅ-muraṅ anasar hulər agatəlādinya | kadyaṅganiṅ kalabaṅ | kalalupan | purīṣāṇāṁ kṛmiś caiva | muvah kadyaṅganiṅ siṅgat iṅ purīṣa | salviriṅ siṅgat | nirasthirūpāṇāṁ rūpam | asiṅ lumur lumaku tan pabaluṅ | lumaku māvan ḍaḍanya | kadyaṅganiṅ vəḍit | kuricak | hiri-hirispoh | caciṅ | varya-varya | ityevamādi | salviriṅ kelik-ilik iṅ jagat | ya ta dadiniṅ maṅulahakən ṣaḍātatāyī riṅ loka | ləvəs pagavenya pātaka sumurup iṅ tan parah | liṅ saṅ hyaṅ aji ||
[Slo_34s-ab] mukhaṁ padmadalākāraṁ vacaś candanaśītalam |
[Slo_34s-cd] hṛdayaṁ kartrasaṁyuktam ity etad dhūrtalakṣaṇam || 34 ||
[Slo_34j] kaliṅanya | hana ta vvaṅ | mukhanya suməkar | kadi somyaniṅ tarate məkar | vuvusnya matis | kadi sərəpniṅ candana linepākən iṅ śarīra | anis-nisi | amanis-manisi riṅ vvaṅ kahīnan kasyasih | ndan sinapa vani kaṅ hati ri jro kadi kartra | kartra ṅaranya guntiṅ | kadi laṇḍəp iṅ pamaṅaniṅ guntiṅ alanya | tībraniṅ īrṣya kumrəṅəs hanugəl grīvaniṅ sādhu kasyasih | dahat aṅlarani | paḍanya kadi madhu mavor lavan racun | tuhun iṅ amanis hala nikāmātyani | yeka duṣṭalakṣaṇa (em. dhūrtalakṣaṇa?) ṅaranya | sākṣāt pāvak iṅ viṣa kālakūṭa | yeka rūpaniṅ ḍasar iṅ kavah | saṅkṣepanya | tan ulaha saṅ janma paramottama ika | liṅ saṅ hyaṅ śāstrāgama (ed. śāstrāgāma) ||
[Slo_35s-ab] bālo yuvā ca vṛddhaś ca yat karoti śubhāśubham |
[Slo_35s-cd] tasyāṁ-tasyām avasthāyāṁ bhuṁkte janmani-janmani || 35 ||
[Slo_35j] kaliṅanya | yan rare ikaṅ vvaṅ agave hayu | katəmu phalanya riṅ janmantara rahayu | ri səḍəṅ iṅ rare | kunaṅ yan agave hala | katəmu ikaṅ hala ri səḍəṅnyan rare || kunaṅ yan təṅah tuvuh | ikaṅ vvaṅ agave hayu | katəmu tika phalanya hayu | ri səḍəṅiṅ təṅah tuvuh | kunaṅ yan agave hala | katəmu ta ya ikaṅ hala ri səḍəṅiṅ təṅah tuvuh riṅ janmāntara || muvah yan atuva ikaṅ vvaṅ agave hayu | katəmu tika phalanya hayu | ri səḍəṅ iṅ matuva | kunaṅ yan magave hala | katəmu ta ya ikaṅ hala ri səḍəṅ iṅ matuva riṅ janmāntara | maṅkana vəkas iṅ gumavayakən hala-hayu tan hana tan kabhuktya | yāvat katəmu riṅ pañjanmanya | mataṅyan gavayakna juga ikaṅ buddhi rahayu | saṅkan rare | den təka riṅ kavṛddhan | maraniṅ janmāntara manəmu bhāgya saṅkan rare | təkeṅ atuha | maṅkana liṅ saṅ hyaṅ aji ||
[Slo_36s-a] tṛṇakuśamuditānāṁ kāñcanaiḥ kiṁ mṛgāṇām
[Slo_36s-b] phalatarumuditānāṁ ratnabhir vānarāṇāṁ |
[Slo_36s-c] asurabhimuditānāṁ gandhibhiḥ sūkarāṇām
[Slo_36s-d] na ca bhavati narāṇāṁ tu priyaṁ tad viśeṣam || 36 ||
[Slo_36j] kaliṅanya | ikaṅ mṛga | kidaṅ | mañjaṅan | tan pinakasukhaniṅ tvasnya ika yan vehana mās mvaṅ bhūṣaṇa | kunaṅ ika yan pinakasukhaniṅ manahnya | yan haneṅ alas akveh dukutnya hayu | mvaṅ alaṅ-alaṅ | ramban-rambanan | yeka jənək iṅ manahnya | maṅkana ikaṅ vānara | yan vehana sahananiṅ ratna mūlya | tan pinakasukhanya ika | kunaṅ yan umulat irikaṅ vvah-vvahan məṇḍuh paḍa matasak | yeka magave sukhanya | maṅkana tekaṅ və̄k | tan sukha ika deniṅ sarvasugandha | kunaṅ ikaṅ magave sukha ri tvasnya | paṅəməh rikaṅ pacaryan durgandha | yeka manukhani riṅ cittanya | maṅkana ikaṅ vvaṅ dadiha ika riṅ tan kinahyunan denika | taha tan maṅkana | asiṅ viniśeṣaken iṅ tvasnya | yeka siṅhit iṅ hatinya | hetu niṅ janma vvaṅ | hana sor | hana vvaṅ menak | hana kavula | hana tuhan | hana mūḍha | hana guṇa | hana virūpa | hana surūpa | hana manəmu hala | hana manəmu hayu | hana manuṣya | hana sattva | hana taru | hana latā | hana tṛṇa | irika ta katiṅhalan ikaṅ svarga lavan naraka | mapa rūpanya | yan hana vvaṅ atyanta vibhuh riṅ bhūminira | yeka svarga ṅaranya | yeka dinalih saṅ hyaṅ indra | yan hana vadvanira kasihan | yeka sākṣāt vidyādhara | yan hana bhujaṅga mvaṅ brāhmaṇa vedapāraga | tan kakuraṅ iṅ tattva sarvaśāstrāgama | yeka bhagavān vṛhaspati ṅaranira | muvah yan hana vvaṅ virūpa | mūḍha kasyasih | griṅan | gə̄ṅ duhkhanya | yeka kavah ṅaranya | ṅuni-ṅuni ikaṅ vvaṅ kaṇḍəhan lara tan sāmānya | tan ucapən ikaṅ tiryak kabeh | təkeṅ tṛṇa | taru | latā | pipīlikā | ikaṅ satumuvuh | yeka naraka | mataṅyan ikaṅ ulah rahayu | gavayakna | narapvan tan kaləbv iṅ mahārorava | saṅ vruh irika yeka vruh riṅ dharma rahayu | yan tan hana buddhidharma | inajarakən mahāniraya ṅaranya | nir ṅaranya nor | aya ṅaranya laku | tan lumakvakən dharma rahayu kaliṅanya | mataṅyan siṅgahana ikaṅ havan mareṅ kavah | lakvanana ikaṅ mārga mareṅ svarga | liṅ saṅ hyaṅ dharma | ya tutur ṅaranya | liṅniṅ aji ||
[Slo_37s-a] śūratvam ārogyaṁ ratir avadyā
[Slo_37s-b] deveṣu bhaktiḥ kanakasya lābhaḥ |
[Slo_37s-c] rājapriyatvaṁ sujanapriyatvaṁ
[Slo_37s-d] svargacyutānāṁ kila cihnam etat || 37 ||
[Slo_37j] kaliṅanya | hana inajarakən svargacyuta ṅaranya | vvaṅ huvus amukti sukha riṅ svarga | dadi tibā saṅkeṅ indraloka | taha tan maṅkana ika | tuhun yan hana inajarakən | vāhyanya maṅke liṅən | hana sira saṅ janmottama riṅ kula | makādi yan sira prabhu | sāvakan iṅ saṅ janmottama | yan sira vibhuh | agə̄ṅ kasugihan ira | dharmabuddhi riṅ kadi sira | vruh riṅ kajanmaniṅ mānuṣa sovaṅsovaṅ | mavəlas iṅ kavulanira | ikaṅ kāsyasih | maṅampura ri tivas iṅ dāsadāsī | paṅhə̄ban iṅ kapanasan | amayuṅi riṅ kodanan | lanāṅivə̄ha ri vvaṅ kasəpər | saka lor | saka kidul | saka vetan | saka kulvan | aṅinaki buddhiniṅ vadva | tan maveh laraniṅ thāni bala | savəṅku de nira | rahayu paṅucap iṅ mosyan | makādi inaləm buddhinira de saṅ brāhmaṇa | ṛṣi | śaiva sogata | salviriṅ saṅ sinaṅgah paṇḍita ṅastuti | kaluṅhāluṅhā pocapanira pinūji deniṅ rāt | tan patipaty amātimāti | tan patipati aṅdaṇḍa | yan tan sudoṣa | yan hana vvaṅ pinatyanira | dinaṇḍanira | huvus sayogya doṣanya | təlas vinulik denira riṅ āgamapramāṇa | ya ta samaṅkā katon halaniṅ kavulanira | kavayaṅ duṣṭanya | de saṅ dharmādhyakṣa | irika ta yan tinibān ḍaṇḍa | sasəḍəṅ iṅ doṣanya | de saṅ rumakṣa bhūminira | aṅḍaṇḍa tuvi sira | tan trāsa ikaṅ dinoṣa denira | apan sudharma ḍaṇḍa paṅdoṣanireṅ vvaṅ duṣṭa | yan hana vvaṅ maṅkana | yadyan matya sira | tumūt tikaṅ dharma rahayu | ri hilaṅiṅ prāṇanira | maṅdadi muvah kottaman ira | maṅjanma riṅ prabhu | yan riṅ saṅ pradhāna riṅ bhūmi kunaṅ | nahan lviriṅ dadinira | śūratva ṅaranya makāvak vāni | tan hana siriṅireṅ papraṅan | ārogya ṅaranya tan kəneṅ gəriṅ salavas ṅ hurip | rati ṅaranya kinahyunan deniṅ rāt | deveṣu bhaktih ṅaranya apagəh kabhaktinireṅ saṅ hyaṅ | kanakalābha ṅaranya atyanta sugih mās | rājapriyatva ṅaranya sira pāvakniṅ kinasihan saṅ prabhu | ika ta cihnaniṅ vvaṅ maṅulah puṇyadāna | rahayu dharmiṣṭha riṅ samajanma | yeka vvaṅ sinaṅguh tibā saṅkeṅ svarga | liṅ saṅ sujana maṅucap ||
[Slo_38s-ab] suvarṇapuṣpāṁ pṛthivīṁ bhuñjanti catvāro narāḥ |
[Slo_38s-cd] upāyajñaś ca śūraś ca kṛtavidyaḥ priyaṁvadaḥ || 38 ||
[Slo_38j] kaliṅanya | ikaṅ vvaṅ sinaṅguh mamukti kəmbaṅ həmās riṅ ləmah pāt lvirnya | vruh magave upāya | vruh riṅ upāyaniṅ śatru | yeka upāyajña ṅaranya || vāni riṅ samara | tan hana paḍanira | yeka śūra ṅaranya || vicakṣaṇa riṅ aji śāstrāgama | tan hana kapuṅguṅira riṅ sarvatattva | yeka kṛtavidya ṅaranya || bahu strīratna | paḍa vagəd anivi saṅ mahāpuruṣa priya | irika ta saṅ amava vruh riṅ anaṅgaśāstra | kinalulutan iṅ strī | yeka priyaṁvada ṅaranya | yan hana maṅkana kadadiniṅ vvaṅ pradhāna maṅulahakən puṇyadharma | pilih dadiniṅ vvaṅ guməgə̄ tapabrata liṅniṅ śāstra ||
[Slo_39s-ab] vādānāṁ bahuvākyānāṁ vacanāni punaḥpunaḥ |
[Slo_39s-cd] jñānagamyena dūṣitā na grahītavyā vicakṣaṇaiḥ || 39 ||
[Slo_39j] kaliṅanya | ikaṅ ujar tan yogya hiḍəpən de saṅ vicakṣaṇa | tan yogya uṅgvan iṅ asevitaha | vāda ṅaranya tūr doyan atukar paḍanya ratu || bahuvākya ṅaranya ratu kakvehan ujar || vacana punah-punah ṅaranya ratu tan paṣṭiṅ ujar | jñānagamya ṅaranya ratu kakvehan kaharəp | kaduk viveka | ika tatan ulaha saṅ ratu | doṣanira yan maṅkana | ikaṅ vadva kepvan buddhinya | apan avədi ivəhniṅ buddhi saṅ prabhu | tan hana kəna tinūt iṅ mantrīnira | salah sinevaka | tan kəna ginəgvan savuvus ira | saṅ ratu yan maṅkana kaṅhelan kavulanira | liṅniṅ śāstra ||
[Slo_40s-ab] tyajet svāminam atyugram atyugrāt kṛpaṇaṁ tyajet |
[Slo_40s-cd] kṛpaṇād aviśeṣajñam aviśeṣāt kṛtaghnakam || 40 ||
[Slo_40j] kaliṅanya | ikaṅ bhṛtya matiṅgal ratunya | yan hana ratu akəras mapanas iṅ gave | byakta sira tiniṅgal iṅ vadvanira | ləhəṅ ikaṅ ratu makəras svapadi ṅ ratu makuməd | tūr paraḍaṇḍa | yan hana ratu maṅkana tiniṅgal iṅ kavulanira | ya ləhəṅ ikaṅ ratu makuməd paraḍaṇḍa | svapadi ṅ ratu aviśeṣa | aviśeṣa ṅaranya mañarub | yan hana vvaṅ kulīnajanma sinorakən | yan hana vvaṅ adhahjāti ḍinuhurakən | yekāñarub ṅaranya | yan hana ratu maṅkana tiniṅgal sira deniṅ janma vvaṅ kulīnajanma | tathāpinyan ləhəṅ ikaṅ ratv añarub | svapadi ṅ kṛtaghna | kṛtaghna ṅaranya edan | tan pəgat anənəvək | tan pəgat ananalyani | amraṅ vvaṅ tan pakāraṇa | aṅgantuṅ vvaṅ tan pakāraṇa | haṅumu vvaṅ tan padoṣa | haṅoborobor iṅ vvaṅ tan padoṣa | salviriṅ ulah kṛtaghna linakvakən | yan hana ratu maṅkana | atyanta gilaniṅ vadvanya mulat | atakut amrəm kavəs girigiri | kadyaṅganiṅ masevita riṅ ula taruṅa | manahiṅ taṇḍa mantrīnya | keməṅan tanolah | ndan hatinya kumətər marəs | maṅkana liṅniṅ aji ||
[Slo_41s-a] na yajñadānaṁ na tapo [']gnihotraṁ
[Slo_41s-b] na brahmacaryaṁ na ca satyavākyam |
[Slo_41s-c] na sarvavedādhyayane vrataṁ ca
[Slo_41s-d] prāptaṁ phalaṁ yat tad anaihikasya || 41 ||
[Slo_41j] kaliṅanya | mapa ta hetunya | katəkan vibhava ikaṅ ratu maṅkana | tan hilaṅ tumuli kavīryanya | agə̄ṅ panəmunya lābha | apan tan maṅhanākən yajña | tan paveh dāna (ed. dana) riṅ saṅ paṇḍita | tan hana tapanya | tan paṅhanākən agnihotra | tan brahmacarya | tan satya siṅ ujarnya | tan aṅavruh iṅ sarvavedādhyayana | tan pabrata | tan asih iṅ saṅ brāhmaṇa | ṛṣi śaiva sogata | tathāpi prāptaṅ phala | agə̄ṅ vīryanya tan kahanān surud | kunaṅ hetunyan prāptaṅ phala | gə̄ṅ tapabratanya ṅūni | saṅkanya maṅguh lābha tan surud | hana pveka huvus hanti phalaniṅ tapabrata ṅūni | maṅke pva yeki tan iṅət riṅ mārganiṅ lābha | tan maṅhanākən yajña | tan paveh dāna ri saṅ paṇḍita | yama ta yan paratra | maṅjanma ta ya riṅ hīnajanma | tar pahiṅan kiṅkiṅ iṅ paṅjanmanya | ləvihləvih panəmunya duhkha | pilihpilih kamalan | salviriṅ pagavenya hala duk ratu katəmu | riṅ paṅjanmanya maṅke | mataṅyan saṅ vibhuh hayva tan prayatna | atutura juga sireṅ dharma rahayu | maran katəmu muvah vīryanira | yeka ivəhniṅ dadi vvaṅ | kadyaṅganiṅ vvaṅ thāni masavahsavah | tan pahiṅan lābhanika molih pari | dadi kaṅ tavun malih tan pasavahsavah | ya ta nihan paḍanya | ikaṅ śarīrāṅkənaṅ savah | ikaṅ kula yeka pavinihan | yan ikaṅ savah bəra | tan ginave | hana karika tumuvuh parinya muvah | tan maṅkana rehnya | kevala ikaṅ savah katuvuhan sukət kayukayu | mapa taṅ sinaṅguh sukət | pasamūhaniṅ indriya tumuvuh | mapa taṅ sinaṅguh kayukayu | gə̄ṅniṅ lobha | moha | mada | māna | mātsarya | hiṅsā | yeka ṣaḍvarga ṅaran ika | lobha ṅaranya harəp drəvyaniṅ len bisaṅkuhira | moha ṅaranya baraṅ amətəṅ təvasnya | mada ṅaranya avuru deniṅ kasugihan | māna ṅaranya tan hana kagə̄ṅan iṅ samasama | aṅləvihakən avak | mātsarya ṅaranya asəṅhit i samajanma | hiṅsā ṅaranya mamātimāti | hetuniṅ janma pāpa deniṅ ṣaḍripu | apituvi ikaṅ janma kasyasih | kagə̄ṅan ṣaḍripu | tan sipi denya tan kavəs | amaṅguh pāpa | tan ucapən ikaṅ tiryak | maṅkin kadurus | liṅ saṅ hyaṅ aji ||
[Slo_42s-ab] abalā tu calā puṁsi avivekas tu bhūmipaḥ |
[Slo_42s-cd] arakṣyāṁs tān prayatnena mantrī tyajed dhi dūrataḥ || 42 ||
[Slo_42j] kaliṅanya | ikaṅ strī yan halāmbəknya riṅ lakinya | yogya tiṅgalakna | maṅkana teka saṅ prabhu yan ahala buddhinira | kady ambək niṅ raray aṅvan | tiṅgalakna ika deniṅ mantrīnira | maṅkana svabhāvaniṅ ratu lavan ikaṅ strī | yan ahala pamaryādān ika | tan rakṣanən | luṅhānana rehnya | hayva tan makalakṣaṇa ṅ prayatnāṅdohana | liṅ saṅ hyaṅ aji ||
[Slo_43s-ab] surāsut kṛmidāhaś ca prāṇaghnaḥ kumbhakārakaḥ |
[Slo_43s-cd] dhātudagdhā ca pañcaite cāṇḍālāḥ parikīrttitāḥ || 43 ||
[Slo_43j] kaliṅanya | ikaṅ sinaṅgah cāṇḍāla riṅ loka | lima kvehnya | ndya ta | surāsut ṅaranya vvaṅ amahat | kṛmidāha ṅaranya vvaṅ amalantən | prāṇaghna ṅaranya vvaṅ añjagal | kumbhakāraka ṅaranya vvaṅ andyun | dhātudagdhā ṅaranya vvaṅ apaṇḍemās | ika ta kalima | inajarakən cāṇḍāla ṅaranya | tan yogya paranana umahnya deniṅ vvaṅ menak | yāvat ta ñāṇḍālani | liṅ saṅ hyaṅ aji ||
[Slo_44s-ab] pakṣiṇāṁ kākaś cāṇḍālo mṛgacāṇḍālo gardabhaḥ |
[Slo_44s-cd] narāṇāṁ kopī cāṇḍālaḥ sarvacāṇḍālo durjanaḥ || 44 ||
[Slo_44j] kaliṅanya | riṅ pakṣī cāṇḍāla | tan hana kadi gagak | riṅ mṛga cāṇḍāla | tan hana kadi burvan gardabha | yan riṅ vvaṅ cāṇḍāla | tan hana kadi srəṅən | kunaṅ ikaṅ vvaṅ durjana | sakvehniṅ cāṇḍāla | alah deniṅ durjana | ləvih iṅ cāṇḍāla ika | apan aṅrusak iṅ samasamanya janma kaharəpnika | liṅ saṅ hyaṅ aji ||
[Slo_45s-a] gavāśanānāṁ sa giraḥ śṛṇoti
[Slo_45s-b] ahaṁ tu rājan munīnāṁ śṛṇomi |
[Slo_45s-c] pratyakṣam etad bhavatāpi dṛṣṭaṁ
[Slo_45s-d] saṁsargajā doṣaguṇā bhavanti || 45 ||
[Slo_45j] kaliṅanya | yan hana vvaṅ masaṅsarga lavan vvaṅ nīca | niyatanika katularan buddhi durjana nīca | maṅkana yan asaṅsarga lavan ikaṅ vvaṅ sādhu | katularan buddhi sādhu | dṛṣṭopamānyatah | kadyaṅganikaṅ atat rvaṅ siki | maṅaran si gāvākṣa | mvaṅ si girikā | ikaṅ sasiki | inalap iṅ tuha buru | iniṅūnika | ikaṅ sasiki | inalap de saṅ paṇḍita | iniṅūnira | kathañcit hana ta sira ratu maburu-buru | kasasar ta sira prihavak | kavava marery umahniṅ tuha buru | kahanan ikaṅ atat si girikā | mojar tekaṅ atat riṅ saṅ prabhu | liṅnya | ndah mah ta mah | sivak kapālanya | maṅkana ta vuvusnikaṅ atat | karəṅə̄ de saṅ prabhu | alayū ta sira ruməṅə̄ vuvusnya | ri vəkasan ta sira | kavava mareṅ patapan saṅ paṇḍita | ri kahanan ikaṅ atat si gāvākṣa | mojar ta ya | liṅnya | dhūh bhāgya ta kita saṅ prabhu | diṅāryan ta rahadyan saṅhulun | kasəpəra riṅ patapan | arāryana ta laki | aluṅguha riṅ vidig añar | aṅinaṅa vvah ampiji | mvaṅ sərə hañar | apūh məntah | yapvan aṅhel rahadyan saṅhulun | maḍamva śrī mahārāja | irikaṅ vulakan | maṅkā liṅnikaṅ atat ri sira | kāścaryan ta manahnira saṅ prabhu | ruməṅvakən ujarikaṅ atat | ri vəkasan ta saṅ prabhu | matakvan ri saṅ paṇḍita | irikaṅ atat iniṅūnira | mojar ta saṅ paṇḍita | yan kavava deniṅ saṅsarganika | saṅkṣepanika saṅ sādhujana | hayva sira tan pamilihi saṅsarganira | ikaṅ sayogyāmuvuhana guṇa ri sira | hayva sira masaṅsarga lavan ikaṅ vvaṅ durjana | apan amava mareṅ kavah | liṅ saṅ hyaṅ aji ||
[Slo_46s-ab] doṣo [']py asti guṇo [']py asti nirdoṣo naiva jāyate |
[Slo_46s-cd] kardamād iva padmasya nālo doṣo [']sti kaṇṭakaiḥ || 46 ||
[Slo_46j] kaliṅanya | ikaṅ dadi vvaṅ ṅaranya | tan hana luputa riṅ doṣa | yāvat ikaṅ vvaṅ inaləma guṇa deniṅ loka | hana ika calanya | deniṅ paḍanya vvaṅ | yadyan sugiha | pira vruhanya maṅaji | pira lituhayuhan iṅ rūpanya | yayanika cinalan deniṅ paḍanya janma | saṅkṣepanya | tan hana juga manulus | tan pacalaha | kadyaṅganikaṅ kəmbaṅ padma | inucap pavitra təmən ika | arah aparan ta yañ cinalan | agatəl liṅniṅ loka ||
[Slo_47s-a] ambhojaṁ kaṇṭakāḍhyaṁ sahimahimagiriś candanaḥ sarpajuṣṭaḥ
[Slo_47s-b] sūryas tīkṣṇaḥ śaśāṅkaḥ śaśamalinatanuḥ sāgaras tiktatoyaḥ |
[Slo_47s-c] viṣṇur gopaḥ surendraś capalataragatiḥ śaṅkaro nīlakaṇṭhaḥ
[Slo_47s-d] ete sarve sadoṣāḥ kimuta bhuvi janā doṣavanto bhavanti || 47 ||
[Slo_47j] kaliṅanya | tan hana juga tan pacala | pūrvanikaṅ śabda | inucapakən | tuñjuṅ arvi calanika | ikaṅ gunuṅ atis deniṅ hima calanya | ikaṅ kayu candana | mesi ulā kuvuṅnya calanika | saṅ hyaṅ vulan makatalutuh vuṅkukan calanira | ikaṅ sāgara apahit bañunya calanika | saṅ hyaṅ āditya mapanas tejanira | pinakacala riṅ sira | bhaṭāra viṣṇu aṅon ləmbu calanira | saṅ hyaṅ indra capala dahat calanira | bhaṭāra śaṅkara ahirəṅ gulunira | deniṅ viṣa kālakūṭa calanira | saṅkṣepanya | tan hana tan pacala ṅaranika | sanistanya hyaṅ deva tuvi hana cala rumakət iṅ sira | kimuta | sāmpun karuhun ikaṅ janma vvaṅ | tan hana vastu tan pacalaha | aṅhiṅ makəḍik lavan akveh prabhedanya | kunaṅ kadeyakna de saṅ sādhujana kabeh | prihənikaṅ doṣa akəḍik | liṅ saṅ hyaṅ aji ||
[Slo_48s-ab] rājavat pañca varṣeṣu daśa varṣeṣu dāsavat |
[Slo_48s-cd] mitravat ṣoḍaśavarṣa ity etat putraśāsanam || 48 ||
[Slo_48j] kaliṅanya | deniṅ anibākna varavarah riṅ anak | yan limaṅ tahun tuvuhnya | kadi deniṅ aṅiriṅ anak saṅ prabhu deniṅ anibākən varah iriya | matuha pva ya ikaṅ svaputra | katəka riṅ sadaśa tahun tuvuhnya | irika ta yan varah hulun deniṅ anibākən varavarah iriya | kunaṅ yan atuha ikaṅ anak | katəka riṅ nəmbəlas tahun tuvuhnya | ika ta yan kadi deniṅ amarahmarah iṅ mitra deniṅ anibākən varahvarah iriya | maṅkana kramaniṅ amarahmarah putra | liṅ saṅ hyaṅ aji ||
[Slo_49s-ab] lālanād bahavo doṣās tāḍanād bahavo guṇāḥ |
[Slo_49s-cd] tasmāt putreṣu śiṣyeṣu tāḍanaṁ na tu lālanam || 49 ||
[Slo_49j] kaliṅanya | ikaṅ putra yan lālana | tuhun ika tan pinihəran | tan vuruṅ mamaṅguh doṣa | kunaṅ ikaṅ putra yan tināḍana | tuhun ika yan sinakitan iṅ varahvarah | tan vuruṅ ika mamaṅguh guṇa | mataṅyan ikaṅ putra mvaṅ śiṣya tāḍananika | maran agə̄ṅ guṇanya | hayva vineh lālana liṅniṅ aji ||
[Slo_50s-ab] kanyādāna ṛṇacchede dharmadāne dhanārjane |
[Slo_50s-cd] śatruvidyāgnirogeṣu kālakṣepaṁ na kārayet || 50 ||
[Slo_50j] kaliṅanya | ikaṅ tan yogya suvena | kavehan iṅ kanyā | kapəgatan iṅ utaṅ | kavehan iṅ dharma | kapetan iṅ mās | kahilaṅan iṅ satru | kapetan iṅ vidyā | kapaḍəman iṅ apuy kavarasan iṅ roga | ika tatan kālakṣepa | kagavayanya kabeh | liṅniṅ aji ||
[Slo_51s-ab] paro [']pi hitavān bandhur bandhur apy ahitaḥ paraḥ |
[Slo_51s-cd] ahito dehajo vyādhir hitam āranyaṁ auṣadham || 51 ||
[Slo_51j] kaliṅanya | ikaṅ vvaṅ lyan apituvi | yan marahvarah sukhaniṅ śarīra | yeka kadaṅ ṅaranya | ikaṅ kadaṅ apituvi yan tan aveh sukhaniṅ śarīra | nityaśah maṅlarani | yeka vvaṅ len ṅaranya | hana pvekaṅ vyādhi umuṅgv iṅ avak | aharəp ta ya mamātyanana | yeka śatru ṅaranya | kunaṅ ikaṅ auṣadha | maveh sukha mamarasakən iṅ avak | umuṅgv iṅ alas apituvi | tathāpinya vinulatan pinet vinulik | syapa tinon ta maṅkana | nihan ika saṅ sugrīva | kalaran ika deniṅ sānak ira | makaṅaran bāli | kunaṅ ika saṅ rāmalakṣmaṇa | vvaṅ len apituvi sira | tathāpinyan pinetnika sira | ri təṅahnikaṅ alas | pinakoṣadhaniṅ lara saṅ sugrīva | maṅkana paḍaniṅ sānak bandhuvarga | yan ahyun amatyanana riṅ avak | mavās śatru ṅaranya | vvaṅ lyan tuvi | yan maṅhuripaṅ śarīra | prasiddha kadaṅ sānak ṅaranya | liṅniṅ saṅ hyaṅ aji ||
[Slo_52s-ab] śarvarīdīpakaś candraḥ prabhāte ravir dīpakaḥ |
[Slo_52s-cd] trailokye dīpako dharmaḥ suputraḥ kuladīpakaḥ || 52 ||
[Slo_52j] kaliṅanya | yan iṅ vəṅi saṅ hyaṅ candra sira pinakadamar | yan iṅ rahina saṅ hyaṅ ravi pinakadamar | yan iṅ triloka saṅ hyaṅ dharma pinakadamar | kunaṅ yan iṅ kula ikaṅ anak suputra pinakadamar | liṅniṅ aji ||
[Slo_53s-ab] ekorasasamutpannā ekanakṣatrakānvitāḥ |
[Slo_53s-cd] na bhavanti samācārā yathā badarakaṇṭakāḥ || 53 ||
[Slo_53j] kaliṅanya | ikaṅ anak ṅaranika | yadyan parəṅ amətu saṅkeṅ garbhavāsa tuvi | tuṅgala ṅaranika | de saṅ bapa mvaṅ ibu | paḍa ta rakva sodara ika kabeh | paḍa dinanya mvaṅ nakṣatranyan duk mətu | tathāpinya tan paḍa buddhinika salahsiki | kadyaṅganiṅ rvinikaṅ badara savit | hanābənər | hanan vilut | ya ta paḍaniṅ buddhinikaṅ vvaṅ pinakānak | liṅ saṅ hyaṅ aji ||
[Slo_54s-ab] bhāryābhujaṅgapāśasya putrasnehānvitasya ca |
[Slo_54s-cd] tṛṣṇāpāvakadagdhasya tyāga eva mahauṣadhiḥ || 54 ||
[Slo_54j] kaliṅanya | ikaṅ strī pinakarabi | yan ahalāmbəknya | yāvakan iṅ nāgapāśa milət i śarīra | umuṅgv iṅ gulu | tinūt i sihniṅ maputra | kunaṅ ikaṅ tṛṣṇā guməsəṅi riṅ avak | yeka viṣa | mapa tika oṣadhanya | kevala tyāga | liṅ saṅ hyaṅ āgama ||
[Slo_55s-ab] vṛddhā dhanavatī strī ca virūpātyantakartṛkā |
[Slo_55s-cd] daridrā rūpasaṁpannā tisraḥ sevyā vicakṣanaiḥ || 55 ||
[Slo_55j] kaliṅanya | ikaṅ vvaṅ marabi | yan inalap huvus matuva vayahnya | yan sugih mās | alapən ika | muvah yan hala rūpanya | atyanta riṅ prajña | alapən ika | kunəṅ yan amosel kasihan | pinənuhan deniṅ hayuniṅ rūpanya | alapən ika | ika ta katəlu sivinən ika de saṅ vicakṣaṇa | liṅniṅ aji ||
[Slo_56s-ab] dhanahīno [']pi kulajo vedahīno [']pi vā dvijaḥ |
[Slo_56s-cd] bhṛtyahīno nṛpo loke brāhmaṇaiś cāpi pūjyate || 56 ||
[Slo_56j] kaliṅanya | ikaṅ vvaṅ yan aluhur kulanya | ndan tika kasyasih | yogya katvaṅana | apan agə̄ṅ kavoṅan ika | maṅkana ta sira saṅ brāhmaṇa | yadyan hīnaha ri saṅ hyaṅ veda sira | tathāpinyan sireki yogya katvaṅana deniṅ janma | maṅkana ta sira saṅ ratu | yadyan hīnaha vadva sira | akəḍik atah balakośavāhananira | yogya sira katvaṅana riṅ loka | apituvi yan sira ratu pinūji de saṅ brāhmaṇa | ṛṣi | śaiva sogata | katvaṅana | liṅ saṅ hyaṅ aji ||
[Slo_57s-ab] hiṁsā balam anāryāṇāṁ kṣamā guṇavatāṁ balam |
[Slo_57s-cd] rājñāṁ daṇḍavidhir balaṁ śuśrūṣā hi balaṁ strīṇām || 57 ||
[Slo_57j] kaliṅanya | ikaṅ vvaṅ durjana pinakaśaktinya | amatyani riṅ paḍanya janma | kunaṅ saṅ vvaṅ agə̄ṅ guṇanira | kopaśaman pinakaśakti nira | kopaśaman ṅaranya asih ri samasamanira mānuṣa | yadyan iṅ sattva tuvi | kinavəlasan denira | yan hana laranya | maṅkana sira saṅ ratu | ḍaṇḍavidhi pinakaśaktinira | ḍaṇḍavidhi ṅaranya ikaṅ andoṣani saṅkeṅ āgamaśāstrādi | kunaṅ ika śaktiniṅ strī | si kaśuśrūṣān pinakaśaktinya | kaśuśrūṣān ṅaranya satya malaki | anūt sabuddhiniṅ svāmī | maṅkana liṅ saṅ hyaṅ aji ||
[Slo_58s-ab] urage [']pi viṣaṁ dante citte mūrkhaviṣaṁ matam |
[Slo_58s-cd] ahite vandanaṁ viṣaṁ nārīṣu kuṭilā gatiḥ || 58 ||
[Slo_58j] kaliṅanya | ikaṅ ulā riṅ huntunya uṅgvaniṅ viṣanika | maṅkana ikaṅ durjana mūrkha | riṅ cittanya uṅgvaniṅ viṣanya | kunaṅ ikaṅ vvaṅ tan rovaṅiṅ enak | amatyani pinakaviṣanya | muvah ikaṅ strī | caṅgih riṅ lakinya | uṅgvaniṅ viṣanika | maṅkana liṅ niṅ aji ||
[Slo_59s-ab] anabhyāse viṣaṁ śāstram ajīrṇe bhojanaṁ viṣam |
[Slo_59s-cd] daridrasya viṣaṁ goṣṭhī vṛddhasya taruṇī viṣam || 59 ||
[Slo_59j] kaliṅanya | ikaṅ vvaṅ aṅabhyāsa śāstra | yan harəp tan pārəp | dadi viṣa ikaṅ śāstra riṅ vvaṅ maṅkana | maṅkana ikaṅ vvaṅ amaṅan | yan tan jīrṇa riṅ vətəṅ | tuvin harəp tan pārəp | dadi viṣa yan maṅkana | kunaṅ ikaṅ vvaṅ daridra | asiṅ inucap de nika pinakaviṣa | apan savuvus iṅ janma kasyasih | dinalih harəp deniṅ sugih | liṅniṅ aji ||
[Slo_60s-ab] amadanayutā kanyā yuvatī ca rajasvalā |
[Slo_60s-cd] kāntā payodharāṇvitā pramadā ca hatā smaraiḥ || 60 ||
[Slo_60j] kaliṅanya | ikaṅ strī anvam | turuṅ ana ravatravat iṅ madane iriya | yeka kanyā ṅaranya | kunaṅ ikaṅ strī bahurajasvalā yuvatī ṅaranya | hana pvekaṅ strī kapətək susunya | turuṅ ika sinaṅgama | yeka kāntā ṅaranya | muvah ikaṅ strī huvus kasimbat iṅ hrū saṅ hyaṅ smara | vahuvahu māri kasatan paṅəneniṅ sañjata | yeka pramadā ṅaranika | liṅiṅ śāstra ||
[Slo_61s-a] vidyā sahasraguṇitā pariśaṅkanīyā
[Slo_61s-b] ārādhito [']pi nṛpatiḥ pariśaṅkanīyaḥ |
[Slo_61s-c] bhāryāgatiś ca kuṭilā pariśaṅkanīyā
[Slo_61s-d] aśvo [']pi vegagatitaḥ pariśaṅkanīyaḥ || 61 ||
[Slo_61j] kaliṅanya | ikaṅ vvaṅ manəgəs padārthanikaṅ śloka | hayva maṅucap təlas virasanira saṅ hyaṅ vidyā | adyāpi guṇitanən piṅsevu kəna | rasaniṅ śāstra | tathāpinyan ika saṅśayanən juga hananiṅ rasa saṅ hyaṅ aji muvahmuvah | tan gagampaṅən de saṅ mahyun vruheṅ panəgəs | maṅkana ika saṅ ratu | pira saṅkəpan ira riṅ pasamūhaniṅ bala | lavan mantrīnira | təkeṅ aśva gaja ratha sahāyudhanya | tathāpinya yogya saṅśayanən ika deniṅ śatrunira | tan gagampaṅən deniṅ śatru lumagāna riṅ sira | maṅkana ikaṅ strī pinakabhāryā | adyāpi hana ri kisapvan tuvi | səḍəṅnyan kinasihan deniṅ lakinya | tathāpi yogya saṅśayanən vilut iṅ buddhinya | tan gagampaṅən pāmbəkanya | maṅkana ikaṅ kuda | pira kari dərəsan iṅ paṅrapnya | tathāpi yogya saṅśayanən dərəsniṅ gatinya maṅrap | tan gagampaṅən | liṅ saṅ hyaṅ aji ||
[Slo_62s-a] na tṛptī rājño dhanasaṁgraheṇa
[Slo_62s-b] na sāgaratṛptir ato jalena |
[Slo_62s-c] na paṇḍitatṛptiḥ subhāṣitena
[Slo_62s-d] na tṛptiś cakṣoḥ priyadarśanena || 62 ||
[Slo_62j] kaliṅanya | sira saṅ prabhu | pira kvehaniṅ kanaka rajata ratna vastra bhūṣaṇa | lavan artha sinimpənan denira | tathāpi tan tṛpti manahnira mahyun muva juga sira riṅ sarvadrəvya | ndatan santoṣa sira denika | maṅkana tekaṅ sāgara | yan pira kvehaniṅ bañu prāpti manāmbəh irika | tathāpi tan tṛpti ika deniṅ bañu tumambəh irikaṅ jaladhi | tan kahanan kəbək juga denya pratidina təka | maṅkana teka saṅ paṇḍita | yan pira kvehan ikaṅ aji śāstrāgama katama denira | lavan pira kvehaniṅ karma śubhāśubha kapaṅguh denira | tathāpi ḍatəṅ ika kabeh tan tṛpti sira denika | tan varəg sira deniṅ gave halahayu | muvah tan kəbək juga vətəṅira | sumimpən irikaṅ aji kabeh | maṅkana tekaṅ cakṣurindriya | yan pira tan kvehaniṅ tuməkanana kahyunika | tathāpinya tan tṛpti ika denika manon asiṅ sahananiṅ manohara vinulatan mahyun maṅko rahayu muvahmuvah | maṅkana liṅ saṅ hyaṅ āgama ||
[Slo_63s-a] śāstran tadāpīva vaśān prakāśāt
[Slo_63s-b] mūḍhasya santoṣa evaṁ latābhaḥ |
[Slo_63s-c] sa koṭare kumbha matonyavetti
[Slo_63s-d] dhījñānadīpaḥ kuta eva dṛṣṭaḥ || 63 ||
Slo63s-c read: sa koṭare kumbham ato nyaveti? (TL)
[Slo_63j] kaliṅanya | atyanta paḍaṅiṅ jñananira saṅ paṇḍita | təkap i gə̄ṅnikaṅ aji śāstrāgama ri hati nira mahāprabhāva | iva paḍanya nihan | kadyaṅganiṅ damar umuṅgv iṅ kuvuṅiṅ kumbha paḍanya | dumilah riṅ jro | tan katon ri heṅ | tathāpinyan katiṅhalan | hana mātra kukusnya riṅ jaba umijil panəṅran iriya | maṅkana teka saṅ vruh iṅ śāstra | hana mātra vijil iṅ ślokanirān makarakara katon iṅ loka | yeka paṅavruh ira yan apaḍaṅ i jro | kunaṅ ikaṅ vvaṅ mūḍha | kadyaṅganiṅ luṅgahniṅ latā | yan kapanasan | kamərut muṅkərəd katrək | ndatan pasəmi | kevala santoṣa | saṅkṣepaniṅ jñāna saṅ vidvān kadi damar | takvanakna riṅ saṅ vruh ri kaliṅan iṅ jñāna mahāviśeṣa | təməntəmən liṅ saṅ hyaṅ aji ||
[Slo_64s-ab] dvijātir abhivyākhātā devatānām anugrahī |
[Slo_64s-cd] prabhuś ca yogayuktaś ca catvāro [']vyabhicāriṇaḥ || 64 ||
[Slo_64j] kaliṅanya | ikaṅ tan adva śabdanira riṅ loka | saṅ brāhmaṇa paripūrṇa riṅ caturveda | sira tan ləñok | muvah saṅ huvus anəmu devānugraha | tan ləñok sira | muvah saṅ ratu yan vus prabhu cakravartī | tan ləñok sira | saṅ paṇḍita | yan sira təlas yukti gumavayakən yoga viśeṣa | kakavaśeṅ niṣkalajñāna | tan ləñok sira | ika ta kapat ndatan kahanan ləñok | liṅ saṅ hyaṅ aji ||
[Slo_65s-ab] tapaḥ paraṁ kṛtayuge tretāyāṁ jñānam ity āhuḥ |
[Slo_65s-cd] dvāpare yajñam ity āhur dānam eva kalau yuge || 65 ||
[Slo_65j] kaliṅanya | ulah ṅūni riṅ kṛtayuga | ikaṅ vvaṅ atapabrata sinaṅguh viśeṣa | mūlya kinaləvihakən samaṅkā | kunaṅ riṅ traitayuga | jñāna sinaṅguh ləvih | jñāna ṅaranya yoga | yeka viniśeṣākən iṅ vvaṅ samaṅkā | muvah ikaṅ dvāparakāla | homa yajña viśeṣākən iṅ vvaṅ | mapa ta lvirniṅ yajña | aśvamedhayajñādi | yeka sinaṅguh ləvih | kunaṅ kālaniṅ kaliyuga maṅke | mās pirak səkul ulam sinaṅguh ləvih deniṅ vvaṅ | mataṅyan sira saṅ sādhu | duhkha ri kālaniṅ kaliyuga | apan sinakitan deniṅ vvaṅ durjana məta | saṅkṣepanya | ikaṅ durjana duṣṭa pinakavvaṅ avak iṅ saṅhāra | apan magave kahilaṅan ira saṅ sādhujana | mataṅyan saṅ ahyun iṅ buddhi rahayu | hayva sira tumūt aṅlarani ri saṅ sādhu mahāpaṇḍita | marapvan tan tumūt ta pātakaniṅ janma riṅ kaliyuga | ndatan sinaṅgah pāvak iṅ saṅhāra | apan ikaṅ vvaṅ pāvak iṅ saṅhāra riṅ kaliyuga | amukti mahāpātaka | təmahnya riṅ kālaniṅ kṛtayuga | traitayuga | dvāparayuga | yeka lavasnya dadi itipniṅ kavah | apan doṣanyan paṅlarani ri saṅ paṇḍita | mamatimati saṅ paṇḍita | hetunya mamaṅguh pāpa | irikaṅ kapintigan iṅ yuga | yeka sinaṅguh cakrabhāva | tuhun sukha ri təkaniṅ kaliyuga kevala | apan pinakapanaṅhāra buddhi saṅ paṇḍita | pinakapāvak iṅ maṅharuhara rāt | ginave panaṅhāra sarva rahayu | gatinya tinuvuhakən riṅ kaliyuga | yeka śumīrṇākən sarva dharma gavenya | liṅ saṅ hyaṅ aji ||
[Slo_66s-ab] pradhānaṁ śakaṭopamaṁ puruṣo vṛṣabhopamaḥ |
[Slo_66s-cd] īśasārathisaṁyuktaṁ jagad bhramitacakravat || 66 ||
[Slo_66j] kaliṅanya | ika vyaktiniṅ tigaṅ yuga | magantiganti lavan kaliyuga | təluṅ yuga malavan sayuga | saṅ pradhāna sira paṅavak iṅ śakaṭa | saṅ puruṣa lumakvakən buddhi hala-hayu | nimitta saṅ puruṣa makāvak vṛṣabha | kinon de bhaṭāra maṅirida śakaṭa | amot pagaveniṅ janma hala-hayu | bhaṭāra īśvara sira pinakasārathiniṅ paḍati | kinon de bhaṭāra mahulun | aməcuta irikaṅ sapi | avak saṅ puruṣa | ikaṅ caturyuga kipiṅ iṅ paḍati pataṅ ulər | təvasniṅ inucap | ṅūni tattvanika | saṅ hyaṅ sūryacandra pinakapacəkiṅ kipiṅ pataṅ ulər | ikaṅ candra kiva | ikaṅ sūrya təṅən tattvanira | apan dvādaśa sūrya | dvādaśa candra | hetuniṅ satuhan rvavəlas vulan vilaṅnya | saṅkṣiptaniṅ kipiṅ papat vilaṅnya | hetuniṅ pacəkiṅ kipiṅ rovəlas kvehnya | ikaṅ buṅbuṅan kālih | rahina vəṅi tattvanya | saṅ hyaṅ dharma hiṇḍən tattvanira | ikaṅ rajah tamah lavan daśendriya | ləmah katūtiṅ kipiṅ tattvanya | mvaṅ salviriṅ rəgəd rumakət irikaṅ kipiṅ | kunəṅ yan arəgəd duṣṭāmbək ikaṅ vvaṅ riṅ kṛtatraitadvāpara | pəjah maṅjanma | tumuvuh riṅ kaliyuga | kunaṅ ikaṅ vvaṅ riṅ kaliyuga | yan rahayu buddhidharma ulahnya | yan pəjah maṅjanma | tumuvuh riṅ kṛtatraitadvāparayuga | yan apagəh buddhidharma riṅ kṛtatraitadvāpara | mapagəh tuvuhnya irikaṅ yuga tiga | kunaṅ ikaṅ vvaṅ iṅ kaliyuga yan apagəh buddhinya marəgəd duṣṭa | mapagəh tuvuhnya riṅ kali aṅjanma | kunaṅ prabhedaniṅ janma riṅ kṛtatraitadvāpara | yan təkaniṅ kaliyugakāla | tan tumurun muvah aṅjanma irika | mulih mariṅ puruṣatattva | dadi deva | maṅanti riṅ brahmapada | viṣṇupada | īśvarapada | yan təka pva ya kālamāsaniṅ kṛtatraitadvāpara | tumurun muvah maṅjanma mānuṣa | nihan prabhedanikaṅ vvaṅ riṅ kaliyuga | yan prāptaniṅ māsakāla kṛtatraitadvāpara | mulih riṅ pradhānatattva | matəmahan tiryak sattva magə̄ṅ aḍmit | sarva kumilip | maṅanti riṅ sthāvarajaṅgama | kunaṅ yan kapaṅan kenum iriṅ kṛtatraitadvāpara | ikaṅ sthāvarajaṅgama | dadi manuṣya sāriniṅ kapaṅan kenum | aṅhiṅ kadyaṅganiṅ dyun vavadah hiṅgu | tan ilaṅ gandhanya | hetuniṅ yuga saṅsaya luṅsur | kṛtayuga matəmah traita | traita matəmah dvāpara | dvāpara matəmah kali muvah | hetuniṅ tan kavaśeṅ tapa magave jñāna | tan kavaśeṅ jñāna magave yajña | tan kavaśeṅ yajña magave puṇyadāna | maveh mās pirak səkul ulam | yeka vyaktinyan saṅśaya miṅsor | liṅ saṅ hyaṅ āgama ||
[Slo_67s-ab] annadānaṁ kaniṣṭhaṁ ca dhanadānaṁ ca madhyamam |
[Slo_67s-cd] uttamaṁ kanyādānaṁ ca vidyādānam anantakam || 67 ||
[Slo_67j] ikaṅ aveh səkul | kaniṣṭhadāna ṅaranya | ikaṅ vvaṅ adāna mās maṇik | madhyamadāna ṅaranya | muvah ikaṅ vvaṅ aveh kanyā | uttamadāna ṅaranya | muvah ikaṅ vvaṅ amarahmarahi dharma haji śāstrāgama | manuduhakən iṅ hala-hayuniṅ ulah | anantadāna ṅaranya | tan pahiṅan phalanika | liṅ saṅ hyaṅ āgamavidhi ||
[Slo_68s-ab] ekākṣarapradātāraṁ dātāraṁ nānumanyate |
[Slo_68s-cd] śvānayonau prasūya tu cāṇḍālo hy abhijāyate || 68 ||
[Slo_68j] kaliṅanya | svabuddhiniṅ janma manuṣya riṅ kaliyuga | yan hana saṅ vruh maṅaji śāstrāgama | tinakvanakən panəgəsnikaṅ śāstra | katanvruhnyākṣara salahtuṅgaliṅ akṣara | huvus vinarah | bisa ta ya vəkasan | kunaṅ ujarnya | tan saṅ paṇḍita riṅ anu saṅkaniṅ hulun vruh riṅ āgama śāstra | aku vruh ḍavak | maṅkanāmbəkniṅ janma riṅ kaliyuga | yan hana vvaṅ maṅkana | huvus ta ya varəg amukti karmaphala | karmaphala ṅaranika phalaniṅ gave hala-hayu | pəjah ta ya vvaṅ maṅkana | vəkasan mulih riṅ śvānayoni | śvānayoni ṅaranya maṅjanma riṅ camra | pəjah ikaṅ camra | maṅjanma ta ya riṅ cāṇḍāla | mapa ta buddhinikaṅ cāṇḍāla | nihan pravṛttiniṅ janma cāṇḍāla | tumuvuh riṅ kaliyuga | hana vvaṅ aṅlarani vvaṅ tan padoṣa | aṅdalihdalih hala riṅ saṅ sādhujana | amilarani riṅ saṅ sādhu | aneyaneya riṅ saṅ paṇḍita | amatimati viku | amaliṅ | maṅrañcab | manumpu | mamuṅpaṅ | mamuṅpuṅ | aṅrampas | ambegal | maṅamuk | ambahud aṅris | aṅupas | aṅracun | manəluh | mandeṣṭi | maməməṇḍəm | mamiśunākən aveh ujar capala pāruṣya | niṅkiri ri vvaṅ sugih | īrṣyā riṅ vvaṅ anəmu bhāgya | malulut iṅ drəvyaniṅ para | aheva riṅ kasyasih | sampe riṅ saṅ hyaṅ tapabrata | avalepa riṅ dharma yukti | agələm aṅulah aṣṭaduṣṭa aṣṭacora | mvaṅ ṣaḍātatāyī | agələm amatyani ləmbu | amatyani brāhmaṇa | bhujaṅga ṛṣi śaiva sogata | agələm amatyani guru | vvaṅ atuha | maṅrubuhakən ḍaṅ kakahyaṅan | amet devadrəvya | maṅalap guru | maṅalap śiṣya | malaky arabi samanya lanaṅ | malaky arabi samanya vadon | hana malap ibunya | hana malap anaknya | tan paratu | tan paviku | tan pakabuyutan | tan pasaṅgar | yeka ulahniṅ kalisaṅhāra | tan hana sor | tan hana ruhur | kunaṅ ikaṅ rāt | traṅtraṅ laṅit | ləbu mələk | tahun vuruṅ | hilan | praṅ maṅekadesa | laraniṅ vvaṅ thāni bala | sīma | dharma kalaṅ kalagyan (ed. kalaṅka lāgyan) | rusak iṅ nagara | gəriṅ urəm | muris | gigil aməvəh | mvaṅ edan kavaraṅan | pāmbəkan iṅ janma | tan atutur iṅ tuhan | tan panolih rāma reṇa | mvaṅ kadaṅ sānak | paliṅ | pəṅə̄ṅ | maṅkana svabhāvaniṅ buddhiniṅ vvaṅ riṅ kalisaṅhāra | kunaṅ ulaha saṅ matakitaki dharma rahayu | hayva sira milu kalulut iṅ pracāranikaṅ duṣṭacittaniṅ kaliyuga | marapvan tan tumibeṅ kavah | liṅ saṅ hyaṅ aji ||
[Slo_69s-ab] bhrūṇahā puruṣaghnaś ca kanyācoro [']grayājakaḥ |
[Slo_69s-cd] ajñātasāṁvatsarikaḥ pātakāḥ parikīrtitāḥ || 69 ||
[Slo_69j] kaliṅanya | bhrūṇahā ṅaranya mamatyani rareṅ jro vətəṅ | puruṣaghna ṅaranya mamatyani saṅ puruṣa | rva lvir ika saṅ puruṣa | ndya ta | yan hana vvaṅ vīrya sugih viśeṣa riṅ deśanira | yeka puruṣa | dhanavān ṅaranira | muvah yan hana vvaṅ bahuśāstra | tan hana kapuṅguṅireṅ aji tattvāgama | yeka puruṣa śāstravān ṅaranira | kanyācora ṅaranya amaliṅ iṅ rarā laraṅan | agrayājaka ṅaranya alaky arabi maṅlumpati kaka | tan panūt kramaniṅ akakāri | ajñātasāṁvatsarika ṅaranya masasavah salah māsa | yan hana vvaṅ maṅkana | tibā riṅ kavah | dadi hitipniṅ nirayapada | liṅ saṅ hyaṅ aji ||
[Slo_70s-ab] govadho yuvatīvadho bālavṛddhaś ca vadhyate |
[Slo_70s-cd] āgāradāhaś ca tathā upapātakam ucyate || 70 ||
[Slo_70j] kaliṅanya | nihan ulahnikaṅ vvaṅ riṅ kaliyuga | govadha ṅaranya mamunuh ləmbu | yuvatīvadha ṅaranya mamatyani voṅ vadon | bālavadha ṅaranya mamatyani rare duruṅ vruh iṅ hiḍəp | vṛddhavadha ṅaranya mamatyani voṅ huvus atuha tumakul | āgāradāha ṅaranya aṅrañcab andukeni | yeka upapātaka ṅaranya | yan hana vvaṅ maṅkana | tibā riṅ kavah | dadi hitipniṅ mahānirayapada | liṅniṅ aji ||
[Slo_71s-ab] brahmavadhaḥ surāpānaṁ suvarṇasteyam eva ca |
[Slo_71s-cd] kanyāvighnaṁ guror vadho mahāpātakam ucyate || 71 ||
[Slo_71j] kaliṅanya | nihan ulahnikaṅ vvaṅ riṅ kaliyuga | brahmavadha ṅaranya amatyani saṅ brāhmaṇa | surāpāna ṅaranya akon aṅinuma sajə̄ṅ ri saṅ bhujaṅga śaivasiddhānta | suvarṇasteya ṅaranya añoloṅ mās | kanyāvighna ṅaranya manaṅgama rara duruṅ māsanika rovaṅən iṅ masaṅgama təhər agriṅ | makādi yan mati | yeka mamighnani kanyā | guruvadha ṅaranya amateni guru | yeka mahāpātaka ṅaranya | yan hana vvaṅ maṅkana | tibā riṅ kavah | dadi hitipniṅ roravapada | liṅniṅ aji ||
[Slo_72s-ab] svāṁ putrīṁ bhajate yas tu bhajate yas tu mātaram |
[Slo_72s-cd] yaś codgṛhṇāti talliṅgām atipātakam ucyate || 72 ||
[Slo_72j] kaliṅanya | svaputrībhajana ṅaranya vvaṅ arabi anaknya | mātṛbhajana ṅaranya vvaṅ arabi ibunya | liṅgagrahaṇa ṅaranya vvaṅ anāhasa andədəl liṅga | arca | kabuyutan | aṅrusak umahniṅ deva saṅ hyaṅ | sakalviraniṅ aṅrusak liṅga | arca | tinugəltugəlnya makādi | yeka liṅgagrahaṇa ṅaranya | maṅkana pāmbəkaniṅ janma vvaṅ riṅ kaliyuga | hetunyan tan sama lavan vvaṅ riṅ kṛtatraitadvāpara | pāmbəkanya | yan hana vvaṅ manūt iṅ pracāraniṅ janma riṅ kaliyuga | atyanta riṅ kuhakabuddhi | makaṅūni liṅgagrahaṇa | yeka tibā riṅ kavah | dadi hitipniṅ mahāroravapada | inajarakən atipātaka ṅaranya | liṅ saṅ hyaṅ aji ||
[Slo_73s-ab] utpalasyāravindasya matsyasya kumudasya ca |
[Slo_73s-cd] ekayoniprasūtānāṁ teṣāṁ gandhaḥ pṛthakpṛthak || 73 ||
[Slo_73j] kaliṅanya | utpala ṅaranya tunjuṅ biru | aravinda ṅaranya tarate | kumuda ṅaranya tuñjuṅ piṅhe | tuñjuṅ baṅ tuñjuṅ sindūra | matsya ṅaranya ivak loh | paḍa ika sakiṅ bañu | kavijilanika | tathāpinya tan sagandhanya | bheda juga riṅ satuṅgalsatuṅgal | maṅkana tikaṅ vvaṅ dumadi janma | yan tumuvuh riṅ kaliyuga | hayva makabuddhi ri pāmbəkaniṅ vvaṅ riṅ kaliyuga | anəlata ta sira makāmbəkan duk kadi buddhiniṅ vvaṅ riṅ kṛtayuga | riṅ traita | riṅ dvāpara | aṅgugvanana dharma rahayu | marapvan umulih devatā muvah | apan iṅ vvaṅ dumadi mānuṣa | dadiniṅ deva ṅūni | kuraṅ yoga | ya tāṅdadi mānuṣa | ndon iṅ maṅkana salah kaliṅanya | huvus iṅ dadi manuṣya | akṛtī kinkinən mārganiṅ tan dadi tiryak | ikaṅ janma ṅaranya | durgama təməntəmən | viṣṭinya | yan anūt iṅ ambək hala | nihan kapratyakṣa ika | tontonən ikaṅ sattva lavan mānuṣa | tan adoh pravṛttinya | patitah bhaṭāra prabhedanya | ikaṅ sattva tan hana jñāna viśeṣa | kunaṅ ikaṅ vvaṅ kinahanan iṅ jñāna viśeṣa | ika tatan bheda de bhaṭāra maveh hurip | apan iṅ sattva tiryak | dadiniṅ janma tan arəp iṅ dharma rahayu ṅūni | mataṅyan tan hana kadi saṅ hyaṅ dharma | pinakahambalniṅ mulih devatā muvah | kunaṅ ika yan tan bhāgyaniṅ avak | maluy ika mānuṣa | akṛtī muvah | pilihpilih prabheda lavan ikaṅ janma kasyasih | mapa ta phala saṅ hyaṅ dharma kinavruhan | yan tumuvuh malih | rva pakolihnya | ndya ta təmahnya | vīryavān | śāstravān | mapa sādhana saṅ vīryavān umaluy irikaṅ kadevatan | dāna dharma pinakahavanira | mapa pakolih saṅ śāstravān | phalanira kinahanan iṅ śāstra | tapabrata pinakasādhana | lavan sira mavās riṅ sarvatattva | lvirniṅ utpatti | sthiti | pralīna | yeka bhuvanatattva | kinavruhan ika | katiga de saṅ śāstravān | iṅətiṅətən | liṅ saṅ hyaṅ aji ||
[Slo_74s-ab] dhanaṁ vibhūṣaṇaṁ loke mukhasya vimalaṁ dhanam |
[Slo_74s-cd] dhanaṁ svargasya sopānaṁ dhanaṁ durgativāraṇam || 74 ||
[Slo_74j] kaliṅanya | ikaṅ mās pinakadrəvyaniṅ sugih | kinārya bhūṣaṇa (ed. bhūṣāṇa) donya riṅ loka | muvah ikaṅ mās | akārya buṅah iṅ vadana phalanya | kunaṅ yan pinakasādhananiṅ svargasopāna | dānākna riṅ saṅ brāhmaṇa vedapāraga | muvah riṅ saṅ paṇḍita | adulurana sukhacitta | rahayuniṅ buddhi | yapvan ikaṅ mās tan linvaṅ mariṅ dharma | tan hana mās tumūta paratra riṅ saṅ sumimpən irika | pilihpilih ikaṅ mās pinakahavan iṅ kapatin | pilihpilih mārganiṅ kaləbu riṅ kavah | yan salah deniṅ matiṅkah yeka hetu saṅ paṇḍita tan aharəp sira uṅgvan iṅ mās | kevala saṅ hyaṅ dharma pinakamāsmaṇikira | lanā sinimpən iṅ hati | adyāpi təka riṅ kapatinira | liṅ saṅ hyaṅ aji ||
[Slo_75s-a] dagdhaṁ dagdhaṁ punar api kāñcanaṁ kāntivarṇam
[Slo_75s-b] ghṛṣṭaṁ ghṛṣṭaṁ punar api punaś candanaṁ cārugandham |
[Slo_75s-c] chinnaṁ chinnaṁ punar api punaś cekṣudaṇḍaṁ sakhaṇḍam
[Slo_75s-d] bhāvānte [']pi prakṛtivikṛtir jāyate nottamānām || 75 ||
[Slo_75j] kaliṅanya | ikaṅ mās ṅaranya inaluban ta ya muvahmuvah | ri vəkasan suteja varṇanya | makārya harṣaniṅ tumon phalanya | maṅkana ikaṅ candana | cinacalcacal linvaṅ muvahmuvah | təkeṅ daləm iṅ tvasnya | ri vəkasan saṅśaya riṅ atiśaya vaṅinya | makārya harṣaniṅ aṅambuṅ phalanya | nihan ikaṅ təbu | tinugəl ta ya sakhaṇḍakhaṇḍa | sakiṅ tuṅtuṅnya | malah təka riṅ buṅkah | ri vəkasan ta ya rinasarasa yan pinaṅan surasaniṅ manisnya | ndi ta ya paṅrasaniṅ amaṅan | kaliṅanya | saṅ tumon iṅ rūpavarṇa rahayu | mās ajiniṅ varṇa | ndi ta vəkas iṅ panon saṅ manon | maṅkana ikaṅ candana | mavaṅi inambuṅ deniṅ aṅgandha | ndi teka vəkas ikaṅ paṅambuṅ | lavan ikaṅ manisniṅ təbu | rinasaniṅ jihvā manisnya | ndi teka vəkas iṅ rasa | kaliṅanya | rūpa | gandha | rasa | yeka mūlaniṅ janma tumuvuh | yeka prakṛti lavan vikṛti | ikaṅ vikṛti mareṅ prakṛti | dadi nara | ikaṅ akṣara na | tan pasaṅkan təkanya | ikaṅ akṣara ra | laṅgəṅ hananya riṅ rāt | saṅkṣepanya | ikaṅ na amor iṅ ra | hetuniṅ rāt tumuvuh | hetuniṅ rāt matəmahan pati | yeka iṅətakna təkanya | lavan ulihnya | yeka dharma ṅaranya | liṅ saṅ vruh | ikaṅ mətu | kalavan luṅhā tan hana kottamanya | mataṅyan maṅke taṅabhyāsanən | prihprih hayva luṅhā | hayva təka | liṅ saṅ hyaṅ aji ||
[Slo_76s-ab] sukhasyānantaraṁ duḥkhaṁ duḥkhasyānantaraṁ sukham |
[Slo_76s-cd] cakravaj jagataḥ sarvaṁ vartate sthāvarajaṅgamam || 76 ||
[Slo_76j] kaliṅanya | ikaṅ rāt ṅaranika | tan hana tan katamanana sukhaduhkha | ikaṅ sukha lavan duhkha | tan pakahələtan jātinya | tan apilih uṅgvanya | riṅ sugih tuvi | tan ucapən ikaṅ kasihan | huvus karuhun ikaṅ jagat kabeh | sahananiṅ sthāvarajaṅgama | tan hana kalivatan | hetuniṅ hana tapabrata | yoga | samādhi | puṇyadāna | dharma | amrih kədikan iṅ duhkha | gə̄ṅan iṅ sukha | nimittaniṅ saṅ vruh riṅ dharma | tan harep aveha duhkha riṅ samasameṅ tumuvuh | pinrihnira litan iṅ duhkhanira riṅ janmāntara muvah | apan kramaniṅ jagat kabeh | veveh vinevehan | ahutaṅ anahur | apihutaṅ sinahuran | amalat vinalat | kāraṇaniṅ saṅ vruh riṅ dharma | tan harəp amalat drəvyaniṅ len | maṅkana kahilahilanya | aṅhiṅ kinkinən aṅinakana buddhiniṅ samasama tumuvuh | hayva aveh laraniṅ hatiniṅ len | liṅ saṅ hyaṅ aji ||
[Slo_77s-ab] atithiś cāpavādī ca dvāv ete mama bandhavaḥ |
[Slo_77s-cd] apavādī haret pāpam atithi svargagāmakaḥ || 77 ||
[Slo_77j] kaliṅanya | atithi ṅaranya vvaṅ kasyasih sasaṅkanya | sambhramanən iṅ səkul ivak sakavaśa | hayva ta makadon pamaləsanya | phalanya ri təkaniṅ kapatin ikaṅ dhinarman anuntun mariṅ svarga | yeka pūjātithi ṅaranya | apavādī ṅaranika hayva mandalihdalih riṅ nora | hayva maṅucap iṅ hala | yan tuhuniṅ hala | sakalviran iṅ andalih riṅ hala | tatan tūtən ika | kahilahila iṅ apavādī | aṅganteni sapāpapātakaniṅ dinalih | mvaṅ inucap iṅ hala | yeka apavādī ṅaranya | liṅ saṅ hyaṅ dharmaśāstra | təməntəmən ||
[Slo_78s-ab] lalāṭāj jāyate vipraḥ kṣatriyo bāhujas tathā |
[Slo_78s-cd] ūrubhyāṁ jāyate vaiśyaḥ śūdras tu pādajas tathā || 78 ||
[Slo_78j§1] kaliṅanya | pat tikaṅ janma ṅaranya | mijil sakiṅ avak saṅ hyaṅ brahmā ṅūni | inajarakən caturvarṇa ṅaranya riṅ loka | vipra ṅaranira saṅ brāhmaṇa | mijil sakiṅ lalāṭa bhaṭāra brahmā | kāryanira mamūja | mahoma | mayajña | majapāmantrāyogāsamādhi | maṅavruhi sarvaśāstra | sira sthānaniṅ caturveda | sira viśeṣa jāti ||
[Slo_78j§2] kṣatriya ṅaranira ratu | mijil sakiṅ bāhu saṅ hyaṅ brahmā | kāry nira vruh riṅ ayuddha | riṅ sarvaśāstra | vruh riṅ dhanuh | śrīsampanna ya ta sira | vīryavān iṅ rāt | viveka rumakṣa ri saṅ brāhmaṇa kāryanira | maveh dāna | rumakṣeṅ rāt | śūra vatək praṅ | masih riṅ kasyasih | ahalapi durjana | paṅhə̄ban iṅ saṅ sādhu ||
[Slo_78j§3] kunaṅ ikaṅ vaiśya | vvaṅ thāni jātinya | mətu sakiṅ pupu saṅ hyaṅ brahmā ṅūni | kāryanira rumakṣaṅ ləbu | magaga masavahsavah | mananəmnanəm sakalviran iṅ sarvavīja tinandurnira | amətvakən paṅan iṅ rāt | pinakahulun de saṅ kṣatriya ||
[Slo_78j§4] muvah ikaṅ śūdra | baṇijakriya | mətu sakiṅ talampakan suku saṅ hyaṅ brahmā | krayavikraya gavenya | krayavikraya ṅaranya madol atuku madagaṅ alayar | mahutaṅ mapihutaṅ | mamarəkakna bhūṣaṇa | pinakahulun de saṅ kṣatriya | nahan prabhedaniṅ kāryaniṅ caturjanma | ikaṅ kṣatriya | vaiśya | śūdra | paḍa bhakti matvaṅ riṅ saṅ brāhmaṇa | pinakaguru katattvanira de saṅ kṣatriya vaiśya śūdra | kunaṅ yan tan meṅət iṅ kramanira sovaṅsovaṅ | yeka jagat=harohara ṅaranya | tan vriṅ sor tan vriṅ aruhur | acarub ṅaranya | tatan asor tatan aruhur | yeka cihnaniṅ rātsaṅhāra | samaṅkana taṅ jagat kabalik | tan ana sānak kadaṅ varga | mvaṅ paman tuvva (?) | adyāpi bapa ibu tan kinavədyanya | laṅghana ri saṅ sinaṅguh atuhatuha mvaṅ guru | amatyani pinatyan lavan sānaknya mvaṅ paman tuvva (?) | yadyapi bapa pinakaśatrunya | makveh praṅ | ləbu mələk | hudan tan tumibā | tahun tan dadi | gəriṅ urəm uris gigil amə̄nvəh tāmba tan mandi | cacab magalak maliṅ makveh | apan ikaṅ rāt tan paratu | tan pabapa-ibu tan pakabuyutan tan pasaṅgar | tan apilih siṅ den patyani | hana saṅ brāhmaṇa minraṅ | saṅ paṇḍita śaiva sogata ṛṣi pinraṅ pinatyan makahetu galaknya | makapaṅaya yeka vaninya | laṇḍapi sañjatanya | mavərə sadā buddhinya | pəṅə̄ṅ biṅuṅ | kadyaṅganiṅ liman avərə ikaṅ asārathi tuvi tinujah denya | hayvenucap ikaṅ vvaṅ lyan | makahetu paliṅnya riṅ hala hayu | kadyaṅganiṅ ivak iṅ sāgara paḍanya ivak pinaṅanya | maṅkana svabhāvaniṅ vvaṅ riṅ kaliyuga | paḍanya janma pinaṅanya | vyaktinya pinatyan tinavan kinārya dagaṅan | dinol vinəlinya | mataṅyan saṅ vruh hayva sira tumūt ri buddhiniṅ vvaṅ riṅ kaliyuga ||
[Slo_79s-ab] kaścit praśno vivādārthaṁ kaścid bālasamarthanaḥ |
[Slo_79s-cd] kaścit paraparīkṣārthaṁ kaścit paribhavāya ca || 79 ||
[Slo_79j] kaliṅanya | ikaṅ patakvan iṅ vvaṅ | hana ujar makadon acəṅil | hana ujar makadon patakvan kadi patañaniṅ rare | hana ujar makadon parīkṣā mahyun vruha ri prakārani guṇaniṅ tinañan | hana ujar makadon ahyun kālahaniṅ tinakvanan | nahan ika prabhedanyan papat | vivādārtha | [ ... ... ... ... ... ... | ] parīkṣārtha | paribhavārtha | ya ika ujar patakvan papat | asiṅ avakaniṅ pataña | maṅkana juga kavruhakna dya saṅ vidagdha puruṣa ||
[Slo_80s-a] yathā caturbhiḥ kanakaṁ parīkṣitam |
[Slo_80s-b] nigharṣaṇātāḍanacchedatāpanaiḥ |
[Slo_80s-c] tathā caturbhiḥ puruṣaḥ parīkṣitaḥ |
[Slo_80s-d] śrutena śīlena guṇena karmaṇā || 80 ||
[Slo_80j§1] kaliṅanya | de saṅ amarīkṣaṅ əmās | nyan kramanya | nigharṣaṇa ṅaranya makakāraṇa paṅdadar | tāḍana ṅaranya makakāraṇa pamalu | chedana ṅaranya makakāraṇa panugəl | tāpana ṅaranya makakāraṇa paṅləbur | maṅkana mamarīkṣaṅ əmās ||
[Slo_80j§2] kunaṅ pamarīkṣa puruṣa | yan madoh saṅkanya | tan hana vruh ri kajanmanya | yan pinarīkṣa | makadon kavruhana kajātinya | nyan prakāraniṅ parīkṣā | śrutena makakāraṇa haji ika kinavruhanya | śīlena makakāraṇa śīlanya lavan tan suśīlanya | guṇena makakāraṇaṅ kavruhakna kabisanya | karmaṇā makakāraṇaṅ kavruhakən iṅ gavenya | ikaṅ inulahakənya | yeka deniṅ umiṅətakən kulaniṅ vvaṅ | katon ika yan vvaṅ sujanma lavan tan sujanma ākāreṅgitanya ||
[Slo_81s-ab] ācāraḥ kulam ākhyāti deśam ākhyāti bhāṣitam |
[Slo_81s-cd] hṛdayaṁ cakṣur ākhyāti vapur ākhyāti bhojanam || 81 ||
[Slo_81j] kaliṅanya | ikaṅ ācāra mamarahakən kulaniṅ vvaṅ | ikaṅ bhāṣa mamarahakən panaṅkaniṅ deśaniṅ vvaṅ | ikaṅ mata mamarahakən hala-hayuniṅ hatiniṅ vvaṅ iṅ jro | ika śarīra mamarahakən kuraṅ iṅ bhukti lavan pənuh i bhukti | maṅkana panəṅəraniṅ solahiṅ vvaṅ ||
[Slo_82s-ab] ākārair iṅgitair gatyā ceṣṭayā bhāṣitena ca |
[Slo_82s-cd] netravaktravikāreṇa jāyate ca parīkṣitaḥ || 82 ||
[Slo_82j] kaliṅanya | tiṅkahiṅ saṅ mahyun amarīkṣā hala-hayuniṅ janma vvaṅ | nəm prakāranya | ndya ta | ākāra ṅaranya papiṇḍan iṅ rūpanya tiṅhalana | təmbeyanya | iṅgita ṅaranya riṅariṅanən sasmitanya | tiṅhalakən polahnya | gati ṅaranya lakunya tiṅhalana | kapiṅtiganya | ceṣṭā ṅaranya kətəktig iṅ avaknya tiṅhalana | kapiṅpat ika | bhāṣita ṅaranya paṅucapucapnya iṅətakna | kapiṅlimanya | hana ta muvah panəṅəran iṅ vəkasan | riṅ mukha mvaṅ mata | yan vikāra paniṅhalanya | vikāra ṅaranya hana rəṅat iṅ mata lavan mukha katon | apan ulat iṅ durjana lavan saṅ sādhu | makveh prabhedanya | lvir iṅ ulat iṅ durjana meṅas chala mukhanya | apan meṅas atinya | apan hatinya mesi kaduṣṭan | maṅkana tiṅkahiṅ vvaṅ yan masādhya hala | kunaṅ saṅ sādhu tumuṅkul ararəm śānta somya mamanisi tiṅhalira | apan daləm iṅ hatinira tan pasādhya hala | kevala nirmala sadā | maṅkana kramanya liṅ saṅ hyaṅ śāstra ||
[Slo_83s-ab] āpadgato [']pi doṣajño dharmaśāstraṁ na varjayet |
[Slo_83s-cd] saroruhaṁ yathā bhṛṅgaś chinnapakṣo [']pi jñātibhiḥ || 83 ||
[Slo_83j] kaliṅanya | doṣajña ṅaranira saṅ paṇḍita | āpadgata ṅaranya təkaniṅ laraniṅ voṅ vaneh doṣa sira deniṅ durjana | tathāpinya ṅkana | tan patiṅgal dharma mvaṅ śāstrāgama sira | tan surud sira riṅ ulah rahayu | makakāraṇa svajātinireṅ paṇḍita | kadyaṅganikaṅ bhṛṅga | bhṛṅga ṅaranya bhramara | chinnapakṣa apituvi tugəl həlarika | tathāpinya tan patiṅgal kambaṅ iṅ saroruha inisəp ika | pisaniṅū maṅisəpa purīṣa | taha tan maṅkana | maṅkana saṅ paṇḍita | pisaniṅū sira ṅaṅənaṅəna hala ri samasamanira tumuvuh | tah tan maṅkana ulahnira | yadyapi vehana larāmbək sira | mvaṅ dalihən durjana deniṅ vvaṅ | tan paṅaṅənmaṅən ahala sira riṅ loka ||
[Slo_84] daśa paramārtha daśa mala nava saṅa
[Slo_84j§1] nihan daśa paramārtha | kavruhakna de saṅ sevakadharma | saṅ tumakitaki ambək aviratin | saṅ mahyun valvi mānuṣa jāti | kaṅ saṅkan iṅ luput iṅ pāpa kavah | ya ta ulahakna ikaṅ daśa paramārtha || ndya ta | tapa | brata | samādhi | śānta | sanmata | karuṇā | karuṇi | upekṣā | muditā | maitrī || kramanya | tapa ṅa ambək kaviratin || brata ṅa aṅloṅi sakaviṣayaniṅ mahurip || samādhi ṅa mābhyāsa ataṅiṅ vəṅi aṅituṅ saṅ hyaṅ dharma || śānta ṅa śabda tuṅgal tan ləñok || sanmata ṅa tuṅgal karəp ira kevala riṅ karahayvan | dera gavayakən || karuṇā ṅa avəlas ri sasamaniṅ mahurip || karuṇi ṅa asih riṅ sarva tumuvuh | muvah sakveh iṅ sarva sato || upekṣā ṅa vruh iṅ hala-hayu | ata mamarahi riṅ voṅ mūḍha | mariṅ apəkik || muditā ṅa ambək ayu ləgeṅ buddhi | tan purik yen pinituturan || maitrī ṅa aveh śabda rahayu riṅ sasama niṅ ahurip ||
[Slo_84j§2] nihan ambək daśa mala ṅa | tan yogya ulahakna | lvirnya | tandrī | kleda | ləja | kuhaka | metraya | məgata | rāga strī | kuṭila | bhakṣabhuvana | [kimburu] || tandrī ṅa vvaṅ suṅkanān | ləson baləbəh səmpənəh adoh iṅ rahayu | aṅhiṅ hala juga kaharəpnya || kleda ṅa ambək aṅələmələm | meraṅan mariṅ harəp | tan katəkan pinakṣanya || ləja ṅa ambək tamah | agə̄ṅ tṛṣṇā | agə̄ṅ lulut asih | mariṅ hala || kuṭila ṅa parachidra | pesta peda riṅ kavəlas asih | pramāda pracale | nor ana vvaṅ den keriṅi || kuhaka ṅa ambək krodha | agə̄ṅ runtik | capalaśabda | baṅgaporaka || metraya ṅa bisāgave ujar mahala | sikaradumikara | vivikiviveka | sapa kadi sira | botārṣā rabiniṅ arabi | tan hana ulahnya rahayu | yan mətu śabdanyārūm amanis aṅhiṅ hala ri daləm | tan papilih buddhi cavuh | kāla ri hatinya | purikan || rāgastrī ṅa bahud lañji vavadonən | rambaṅ panon | bhakṣabhuvana aṇḍəṇḍa sasamaniṅ tumuvuh | akirya riṅ vvaṅ sādhu | ardeṅ paṅan inum | haṅkāra śabda prəṅkaṅ || kimburu ṅa aṅhiṅ gavene akiryakirya drəveniṅ vvaṅ sādhu | tan papilih | nor kadaṅ sānak mitra | yata memet drəveniṅ saṅ viku || maṅkana kramaniṅ daśa mala | tan rahayu ||
[Slo_84j§3] nihan ambək nava saṅa ṅa marapvan sira siddha rahayu | lvirnya | andrayuga | guṇabhikṣama | [sādhuniragṛha] | vidagdhaprasanna | virotasādhāraṇa | kṛtarājahita | tyāgaprasanna | śūralakṣaṇa | śūrapratyayana | saṅa kvehnya || andrayuga ṅa prajñāniṅ dharmātutur | vatək aṅaji | vidagdha vruh riṅ hala-hayu || guṇabhikṣama ṅa sādhu sira riṅ arthaniṅ gusti | lumaṅlaṅ sira riṅ pakevəh | upekṣā sira rorovaṅ | anūt sakramaniṅ vvaṅ akveh | enak denira kṛta rahayu || sādhuniragṛha ṅa sādhu sira riṅ vavadon | tan cəkap sira riṅ samasama vvaṅ || vidagdhaprasanna ṅa tan mamaṅan sira iṅaturan śabda tan yogya | tan suṅsut purik sira | prasannabuddhinira enak || virotasādhāraṇa ṅa vani tan karahatan | [tan?] asor iṅ ujar | mrih riṅ nīti || kṛtarājahita ṅa vani asor | vruh riṅ kuṭāramānavādi || tyāgaprasanna ṅa tan panəṅguh aṅel | yen iṅutus deniṅ gusti || śūralakṣaṇa ṅa tan anəṅguh vədi | eṅgal tan asuve | śūrapratyayana ṅa bhakty agusti | śūralakṣaṇa riṅ papəraṅan | sumaṅga riṅ pakevəh | rumakṣa riṅ gusti || iti ambək nava saṅa | kayatnākna kramanya | sovaṅsovaṅ | rahayu dahat | yan kalakṣaṇan ||o||
[Slo_00-end] || iti ślokāntara ||

License
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
Link to license

Citation Suggestion for this Edition
TextGrid Repository (2025). Reinhold Grünendahl. Ślokāntara. GRETIL. https://hdl.handle.net/21.11113/0000-0016-84FF-4