I/1 nārad' ajjhayaṇaṃ samattaṃ. /
soyavvam eva vadatī, soyavvam eva pavadati, jeṇa samayaṃ ||*1||
jīve savva-dukkhāṇa muccati. tamhā soyavvāto paraṃ -' atthi ||*2||
soyaṃ tī deva-nāradeṇa arahatā isiṇā buiyaṃ. ||*3||
pāṇātipātaṃ tivihaṃ tiviheṇaṃ -' eva kujjā -a kārave: paḍhamaṃ ||*4||
soyavva-lakkhaṇaṃ. musā-vādaṃ tivihaṃ tiviheṇaṃ ||*5||
-' eva būyā -a bhāsae: bitiyaṃ soyavva-lakkhaṇaṃ. adatt' ādāṇaṃ ||*6||
tivihaṃ tiviheṇaṃ -' eva kujjā -a kārave: tatiyaṃ soyavvalakkhaṇaṃ ||*7||
. abbambha-pariggahaṃ tivihaṃ tiviheṇaṃ -' eva kujjā ||*8||
-a kārave: cautthaṃ soyavva-lakkhaṇaṃ. ||*9||
savvaṃ ca savvahiṃ c' eva | savva-kālaṃ ca savvahā /
nimmamattaṃ vimuttiṃ ca | viratiṃ c' eva sevate ||1||
savvato virate dante | savvato parinivvuḍe /
savvato vippamukk' appā | savv' atthesu samaṃ care ||2||
savvaṃ soyavvam ādāya | aḍayaṃ uvahāṇavaṃ /
savva-dukkha-ppahīṇe u | siddhe bhavati -īrae ||3||
saccaṃ c' evovasevantī, dattaṃ c' evovasevantī, bambhaṃ c' evovasevantī ||*10||
. saccaṃ c' evovahāṇavaṃ, dattaṃ c' evovahāṇavaṃ, bambhaṃ ||*11||
c' evovahāṇavaṃ. ||*12||
evaṃ se buddhe virate vipāve dante davie alaṃ tāī -o puṇar-avi ||*13||
icc-atthaṃ havvam āgacchati tti bemi. ||*14||
|| paḍhamaṃ nārad' ajjhyaṇaṃ samattaṃ. ||1||
I/2 vajjiputt' ajjhayaṇaṃ. /
jassa bhītā palāyanti | jīvā kammāṇugāmiṇo /
tam ev' ādāya gacchanti | kiccā dinnaṃ va vāhiṇī ||1||
vajjiyaputteṇa arahatā isiṇā buitaṃ. ||*1||
dukkhā parivittasanti pāṇā | maraṇā jamma-bhayā ya savva-sattā /
tassovasamaṃ gavesamāṇe | appe ārambha-bhīrue -a satte ||2||
gacchati kammehi se 'ubaddhe, | puṇar-avi āyāti se sayaṃ-kaḍeṇaṃ /
jammaṇa-maraṇāi ae | puṇar-avi āyāti se sa-kamma-sitte ||3||
bīyā ankuraṇṇipphattī | ankurāto puṇo bīyaṃ /
bīe saṃvujjhamāṇammi | ankurass' eva saṃpadā ||4||
bīya-bhūtāṇi kammāṇi | saṃsārammi aṇādie /
moha-mohita-cittassa | tato kammāṇa saṃtatī ||5||
mūla-seke phal' uppattī, | mūla-ghāte hataṃ phalaṃ /
phal' atthī sincatī mūlaṃ, | phala-ghātī -a sincatī ||6||
moha-mūlam aṇivvāṇaṃ | saṃsāre savva-dehiṇaṃ /
moha-mūlāṇi dukkhāṇi | moha-mūlaṃ ca jammaṇaṃ ||7||
dukkha-mūlaṃ ca saṃsāre | aṇṇāṇeṇa samajjitaṃ /
migāri vva sar' uppattī | haṇe kammāṇi mūlato ||8||
evaṃ se buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2||
|| ii biiyaṃ vajjiputt' ajjhayaṇaṃ. ||2||
I/3 davil' ajjhayaṇaṃ. /
bhavidavvaṃ khalu bho savva-levovarateṇaṃ. levovalittā khalu bho ||*1||
jīvā aṇeka-jamma-joṇī-bhay' āvattaṃ aṇādīyaṃ aṇavadaggaṃ dīha- ||*2||
m-addhaṃ cāturantaṃ saṃsāra-sāgaraṃ [ ... ] vītīkantā sivam ||*3||
atul' amalam avvābāham apuṇabbhavam apuṇar-āvattaṃ sāsataṃ ||*4||
ṭhāṇam abbhuvagatā ciṭhanti. se bhavati savva-kāma-virate ||*5||
savva-sangātīte savva-siṇeh' atikante savva-vīriya-parinivvuḍe savva-kohovarate ||*6||
savva-māṇovarate savva-māyo'varate savva-lobhovarate savva-vās' ādāṇovarate su-savva-saṃvuḍe
||*7||
su-savva-savvovarate su-savva-savvovasante su-savva-parivuḍe, no katthaī sajjati ||*8||
jati ya, tamhā savva-levovarae bhavissāmi tti kau ||*9||
asieṇa davileṇaṃ arahatā isiṇā buitaṃ. ||*10||
suhume va bāyare vā | pāṇe jo tu vihiṃsai /
rāga-dosābhibhūt' appā | lippate pāva-kammuṇā ||1||
pariggahaṃ giṇhate jo u | appaṃ vā jati vā bahuṃ /
gehī-mucchāya doseṇaṃ | lippae pāva-kammuṇā ||2||
kohaṃ jo u udīrei | appaṇo vā parassa vā /
taṃ-nimittāṇubandheṇaṃ | lippate pāva-kammuṇā ||3||
evaṃ jāva micchādaṃsaṇa-salle. ||*11||
pāṇātivāto levo, | levo aliya-vayaṇaṃ adattaṃ ca /
mehuṇa-gamaṇaṃ levo, | levo pariggahaṃ ca ||4||
koho bahuviho levo, | levo māṇo ya bahuvidha-vidhīo /
māyā ya bahuvidhā levo, | lobho vā bahuvidha-vidhīo ||5||
tamhā te taṃ vikiṃcittā | pāva-kamma-pavaḍḍhaṇaṃ /
uttam' aṭha-var' aggāhī | vīriyattāe parivvae ||6||
khīre dūsiṃ jadhā pappa | viṇāsam uvagacchati /
evaṃ rāgo va doso va | bambhacera-viṇāsaṇā ||7||
jadhā khīraṃ padhāṇaṃ tu | mucchaṇā' jāyate dadhiṃ /
evaṃ gehi-ppadoseṇaṃ | pāva-kammaṃ pavaḍḍhatī ||8||
raṇṇe dav' aggiṇā daḍḍhā | rohante vaṇa-pādavā /
koh' aggiṇā tu daḍḍhāṇaṃ | dukkhā dukkhāṇa -ivvutī ||9||
sakkā vaṇhī -ivāretuṃ | vāriṇā jalito bahiṃ /
savvodahi-jaleṇāvi | moh' aggī duṇṇivārao ||10||
jassa ete parinnātā | jātī-maraṇa-bandhaṇā /
se chinna-jāti-maraṇe | siddhiṃ gacchati -īrae ||11||
evaṃ se buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*12||
|| taīyaṃ davil' ajjhayaṇaṃ. ||3||
I/4 angarisi-nām' ajjhayaṇaṃ. /
āyāṇa-rakkhī purise, paraṃ kiṃci -a jāṇatī. ||*1||
asāhu-kammakārī khalu ayaṃ purise, puṇar-avi pāvehiṃ kammehiṃ ||*2||
codijjatī -iccaṃ samā pīti. angarisiṇā bhāraddāeṇaṃ ||*3||
arahatā isiṇā buitaṃ. ||*4||
-o saṃvasituṃ sakkā | sīlaṃ jāṇittu māṇavā /
paramaṃ khalu paḍicchannā | māyāe duṭha-māṇasā ||1||
-iya-dose -igūhante | ciraṃ pi -ovadaṃsae /
`kiha maṃ kovi -a jāṇe`, | jāṇe -' attaṇhiyaṃ sayaṃ ||2||
jeṇa jāṇāmi appāṇaṃ | āvī vā jati vā rahe /
ajjayāriṃ aṇajjaṃ vā | taṃ -āṇaṃ ayalaṃ dhuvaṃ ||3||
suyāṇi bhittie cittaṃ | kaṭhe vā suṇivesitaṃ /
maṇussa-hidayaṃ pu-' iṇaṃ | gahaṇaṃ duvviyāṇakaṃ ||4||
aṇṇahā sa maṇe hoi, | aṇṇaṃ kuṇanti kammuṇā /
aṇṇa-m-aṇṇāṇi bhāsante, | maṇussa-gahaṇe hu se ||5||
taṇa-khāṇu-kaṇḍaka-latā | ghaṇāṇi vallī-ghaṇāṇi gahaṇāṇi /
saḍhaṇṇiyaḍi-saṃkulāiṃ | maṇussa-hidayāiṃ gahaṇāṇi ||6||
bhunjitt' uccāvae bhoe | saṃkappe kaḍa-māṇase /
ādāṇa-rakkhī purise | paraṃ kiṃci -a jāṇati ||7||
aduvā parisā-majjhe | aduvā vi rahe kaḍaṃ /
tato -irikkha appāṇaṃ | pāva-kammā -irumbhati ||8||
duppaciṇṇaṃ sapehāe | aṇāyāraṃ ca appaṇo /
aṇuvaṭhito sadā dhamme | so pacchā paritappati ||9||
suppaiṇṇaṃ sapehāe | āyāraṃ vā vi appaṇo /
supatiṭhito sadā dhamme | so pacchā u -a tappati ||10||
puvvarattāvarattammi | saṃkappeṇa bahuṃ kaḍaṃ /
sukaḍaṃ dukkaḍaṃ vā vi | kattāram aṇugacchai ||11||
sukaḍaṃ dukkaḍaṃ vā vi | appaṇo yāvi jāṇati /
-a ya -aṃ aṇṇo vijāṇāti | sukkaḍaṃ -' eva dukkaḍaṃ ||12||
-araṃ kallāṇakāriṃ pi | pāvakāriṃ ti bāhirā /
pāvakāriṃ ti -aṃ būyā | sīlamanto tti bāhirā ||13||
coraṃ pi tā pasaṃsanti, | muṇī vi garihijjatī /
-a se ittāvatā core, | -a se ittāvatā muṇī ||14||
-' aṇṇassa vayaṇā 'core, | -' aṇṇassa vayaṇā 'muṇī /
appaṃ appā viyāṇāti | je vā uttamaṇṇāṇiṇo ||15||
jai me paro pasaṃsāti | asādhuṃ sādhu māṇiyā /
-a me sā tāyae bhāsā | appāṇaṃ asamāhitaṃ ||16||
jai me paro vigarahāti | sādhuṃ santaṃ -irangaṇaṃ /
-a me s' akkosae bhāsā | appāṇaṃ susamāhitaṃ ||17||
jam ulūkā pasaṃsanti | jaṃ vā -indanti vāyasā /
-indā vā sā pasaṃsā vā | vāyu jāle vva gacchatī ||18||
jaṃ ca bālā pasaṃsanti | jaṃ vā -indanti kovidā /
-indā vā sā pasaṃsā vā | pappā ti kurue jage ||19||
jo jattha vijjatī bhāvo | jo vā jattha -a vijjatī /
so sabhāveṇa savvo vi | lokammi tu pavattatī ||20||
visaṃ vā amataṃ vā vi | sabhāveṇa uvaṭhitaṃ /
canda-sūrā maṇī jotī | tamo aggī divā khitī ||21||
vadatu jaṇe jaṃ se icchiyaṃ, | kiṃ -u kalemi udiṇṇam appaṇo? /
bhāvita mama -' atthi elise | iti saṃkhāe -a saṃjalām' ahaṃ ||22||
akkhovanjaṇam ādāya | sīlavaṃ susamāhite /
appaṇā c' eva-m-appāṇaṃ | codito vahate rahaṃ ||23||
sīl' akkha-raham ārūḍho | -āṇa-daṃsaṇa-sārathī /
appaṇā c' eva appāṇaṃ | codittā subham ehatī ||24||
evaṃ se buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5||
|| cautthaṃ angarisi-nām' ajjhayaṇaṃ. ||4||
I/5 pupphasāla-nām' ajjhayaṇaṃ. /
māṇā paccotarittāṇaṃ viṇae appā-' uvadaṃsae. ||*1||
pupphasālaputteṇa arahatā isiṇā buiyaṃ. ||*2||
puḍhaviṃ āgamma sirasā | thale kiccāṇa anjaliṃ /
pāṇa-bhojaṇa se ciccā | savvaṃ ca saya-' āsaṇaṃ ||1||
-amaṃsamāṇassa sadā | santī āgamma vaatī /
kodha-māṇa-ppahīṇassa | ātā jāṇai pajjave ||2||
-a pāṇe atipātejjā | aliyādiṇṇaṃ ca vajjae /
-a mehuṇaṃ ca sevejjā, | bhavejjā apariggahe ||3||
kodha-māṇa-pariṇṇassa | ātā jāṇati pajjave /
kuṇimaṃ ca -a sevejjā, | samādhim abhidaṃsae ||4||
evaṃ se buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| pancamaṃ pupphasāla-nām' ajjhayaṇaṃ. ||5||
I/6 vakkalacīri-nām' ajjhayaṇaṃ. /
tam eva uvarate mātanga-saḍḍhe kāya-bhedāti āyatitam udāhare ||*1||
deva-dāṇavāṇumataṃ. teṇemaṃ khalu bho lokaṃ saṇarāmaraṃ ||*2||
vasīkatam eva maṇṇāmi, tam ahaṃ bemi. viyatta-vāgalacīriṇā ||*3||
arahatā isiṇā buitaṃ. ||*4||
-a -ārī-gaṇa-pasatte | appaṇo ya abandhave! /
purisā! jatto vi vaccaha | tatto vi judhire jaṇe ||1||
-irankuse va mātange | chiṇṇa-rassī hae vi vā /
-āṇa-ppaggaha-pabhaṭhe | vividhaṃ pavate -are ||2||
-āvā akaṇṇadhārā va | sāgare vāyuṇeritā /
cancalā dhāvate -āvā | sabhāvāo akovitā ||3||
mukkaṃ pupphaṃ va āgāse | -irādhāre tu se -are /
daḍha-sumbaṇṇibaddhe tu | vihare balavaṃ vihiṃ ||4||
sutta-metta-gatiṃ c' eva | gantukāme vi se jahā /
evaṃ laddhā vi sam-maggaṃ | sabhāvāo akovite ||5||
jaṃ tu paraṃ -avaehiṃ | ambare vā vihaṃgame /
daḍha-suttaṇṇibaddhe tti | ||6||
-āṇa-ppaggaha-saṃbandhe | dhitimaṃ paṇihit' indie /
sutta-metta-gatī c' eva | tadhā sādhū -irangaṇe ||7||
sacchanda-gati-payārā | jīvā saṃsāra-sāgare /
kamma-saṃtāṇa-saṃbaddhā | hiṇḍanti vivihaṃ bhavaṃ ||8||
itthī-'ugiddhe vasae | appaṇo ya abandhave /
jatto vi vajjatī purise | tatto vi judhire jaṇe /
mannatī mukkam appāṇaṃ, | paḍibaddhe palāyate ||9||
viyatte bhagavaṃ vakkalacīri ugga-tave tti. ||*5||
evaṃ siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*6||
|| chaṭham vakkalacīri-nām' ajjhayaṇaṃ. ||6||
I/7 kummāputta-nām' ajjhayaṇaṃ. /
savvaṃ dukkh' āvahaṃ dukkhaṃ, dukkhaṃ saūsuyattaṇaṃ. ||*1||
dukkhī va dukkara-cariyaṃ carittā savva-dukkhaṃ khaveti ||*2||
tavasā. tamhā adīṇa-māṇaso dukkhī savva-dukkhaṃ titikkhejjāsi ||*3||
tti kummāputteṇa arahatā isiṇā buiyaṃ. ||*4||
jaṇa-vādo -a tāejjā | acchittaṃ tava-saṃjame /
samādhiṃ ca virāheti | je riṭha-cariyaṃ care ||1||
ālasseṇāvi je kei | ussuattaṃ -a gacchati /
teṇāvi se suhī hoi, | kiṃ tu saddhī parakkame ||2||
ālassaṃ tu pariṇṇāe | jātī-maraṇa-bandhaṇaṃ /
uttim' aṭha-var' aggāhī | vīriyāto parivvae ||3||
kāmaṃ akāmakārī | attattāe parivvae /
sāvajjaṃ -iravajjeṇaṃ | pariṇṇāe parivvaejjāsi tti ||4||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5||
|| sattamaṃ kummāputta-nām' ajjhayaṇaṃ. ||7||
I/8 ketali-nām' ajjhayaṇaṃ aṭhamaṃ. /
āraṃ duguṇeṇaṃ, pāraṃ eka-guṇeṇaṃ. ketaliputteṇa ||*1||
isiṇā buitaṃ. ||*2||
iya uttama-gantha-cheyae | raha-samiyā luppant' iv' acchatī /
samiyaṃ vocchinda pāvayaṃ | kosāra-kīḍe va jahāi bandhaṇaṃ ||1||
tamhā eyaṃ viyāṇiya gantha-jālaṃ dukkhaṃ duh' āvahaṃ ||*3||
chindiya ṭhāi saṃjame. se hu muṇī dukkhā vimuccai. ||*4||
evaṃ siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5||
|| ketali-nām' ajjhayaṇaṃ aṭhamaṃ. ||8||
I/9 mahākāsav' ajjhayaṇaṃ. /
jāva jāva jammaṃ tāva tāva kammaṃ. kammuṇā khalu bho ||*1||
payā siyā, samiyaṃ uvanicijjai avacijjai ya. mahai-mahākāsaveṇa ||*2||
arahatā isiṇā buiyaṃ. ||*3||
kammuṇā khalu bho appahīṇeṇaṃ puṇar-avi āgacchai hattha- ||*4||
ccheyaṇāṇi pāya-ccheyaṇāṇi evaṃ kaṇṇa nakka uṭha jibbha, sīsa- ||*5||
daṇḍaṇāṇi, udiṇṇeṇa jīvo koaṇāṇi piaṇāṇi tajjaṇāṇi tālaṇāṇi, ||*6||
vahaṇāiṃ bandhaṇāiṃ parikilesaṇāiṃ, andu-bandhaṇāiṃ niyala- ||*7||
bandhaṇāṇi jāvajīva-bandhaṇāṇi niyala-juyala-saṃkoḍaṇa-moḍaṇāiṃ hiyay' ||*8||
uppāḍaṇāiṃ dasa-' uppāḍaṇāiṃ ullambaṇāiṃ olambaṇāiṃ ghaṃsaṇāiṃ ||*9||
gholaṇāiṃ pīlaṇāiṃ sīha-pucchaṇāiṃ kaḍaggi-dāhaṇāiṃ ||*10||
bhatta-pāṇa-nirohaṇāiṃ, dogaccāiṃ dobhattāiṃ domaṇassāiṃ ||*11||
bhāu-maraṇāiṃ bhaiṇi-maraṇāiṃ putta-maraṇāiṃ dhūya-maraṇāiṃ bhajja-maraṇāiṃ aṇṇāṇi ya
||*12||
sayaṇa-mitta-bandhu-vagga-maraṇāiṃ tesiṃ ca -aṃ dogaccāiṃ dobhattāiṃ domaṇassāiṃ ||*13||
appiya-saṃvāsāiṃ piya-vippaogāiṃ hīlaṇāiṃ khiṃsaṇāiṃ ||*14||
garahaṇāiṃ pavvahaṇāiṃ paribhavaṇāiṃ āgaḍḍhaṇāiṃ aṇṇayarāiṃ ||*15||
ca dukkha-domaṇassāiṃ paccaṇubhavamāṇe aṇāiyaṃ ||*16||
aṇavadaggaṃ dīha-m-addhaṃ cāuranta-saṃsāra-sāgaraṃ aṇupariyaati ||*17||
. kammuṇā pahīṇeṇaṃ khalu bho jīvo no āgacchihiti ||*18||
hattha-ccheyaṇāṇi tāiṃ c' eva bhāṇiyavvāiṃ jāva saṃsāra-kantāraṃ ||*19||
vīīvaittā sivam ayalam aruyam avakkhayam avvābāham ||*20||
apuṇar-āvattaṃ sāsayaṃ ṭhāṇam abbhuvagae ciṭhati. ||*21||
kamma-mūlam anivvāṇaṃ | saṃsāre savva-dehiṇaṃ /
kamma-mūlāiṃ dukkhāiṃ | kamma-mūlaṃ ca jammaṇaṃ ||1||
saṃsāra-saṃtaī-mūlaṃ | puṇṇaṃ pāvaṃ pure-kaḍaṃ /
puṇṇa-pāva-nirohāya | sammaṃ saṃparivvae ||2||
puṇṇa-pāvassa āyāṇe | paribhoge yāvi dehiṇaṃ /
saṃtaī-bhoga-pāoggaṃ | puṇṇaṃ pāvaṃ sayaṃ kaḍaṃ ||3||
saṃvaro nijjarā c' eva | puṇṇa-pāva-viṇāsaṇaṃ /
saṃvaram nijjaraṃ c' eva | savvahā sammam āyare ||4||
micchattaṃ aniyattī ya | pamāo yāvi -egahā /
kasāyā c' eva jogā ya | kamm' ādāṇassa kāraṇaṃ ||5||
jahā aṇḍe jahā bīe | tahā kammaṃ sarīriṇaṃ /
saṃtāṇe c' eva bhoge ya | nāṇā-vaṇṇattam acchai ||6||
nivvattī vīriyaṃ c' eva | saṃkappe ya aṇegahā /
nāṇā-vaṇṇa-viyakkassa | dāram eyaṃ hi kammuṇo ||7||
esa eva vivaṇṇ' āso | saṃvuḍo saṃvuḍo puṇo /
kamaso saṃvaro neo | desa-savva-vikappio ||8||
sopāyāṇā nirādāṇā | vipākeyara-saṃjuyā /
uvakkameṇa tavasā | nijjarā jāyae sayā ||9||
saṃtataṃ bandhae kammaṃ | nijjarei ya saṃtataṃ /
saṃsāra-goyaro jīvo, | viseso u tavo mao ||10||
ankurā khandhakhandhīyo | jahā bhavai vīruho /
kammaṃ tahā tu jīvāṇaṃ | sārā sārataraṃ ṭhitaṃ ||11||
uvakkamo ya ukkero | saṃchobho khavaṇaṃ tathā /
baddha-puṭha-nidhattāṇaṃ, | veyaṇā tu -ikāyite ||12||
ukkaḍḍhantaṃ jadhā toyaṃ | sārijjantaṃ jadhā jalaṃ /
saṃkhavijjā, -idāṇe vā | pāvaṃ kammaṃ udīratī ||13||
appā ṭhitī sarīrāṇaṃ | bahuṃ pāvaṃ ca dukkaḍaṃ /
puvvaṃ bajjhijjate pāvaṃ, | teṇa dukkhaṃ tavo mayaṃ ||14||
khijjante pāva-kammāṇi | jutta-jogassa dhīmato /
desa-kamma-kkhaya-bbhūtā | jāyante riddhiyo bahū ||15||
vijjosahiṇṇivāṇesu | vatthu-sikkhāgatīsu ya /
tava-saṃjama-payutte ya | vimadde hoti paccao ||16||
dukkhaṃ khaveti jutt' appā | pāvaṃ mīse vi bandhaṇe /
jadhā mīse vi gāhammi | visa-pupphāṇa chaḍḍaṇaṃ ||17||
sammattaṃ ca dayaṃ c' eva | sammam āsajja dullahaṃ /
-a ppamāejja medhāvī | mamma-gāhaṃ jahārio ||18||
-eha-vatti-kkhae dīvo | jahā cayati saṃtatiṃ /
āyāṇa-bandha-rohammi | taha 'ppā bhava-saṃtaiṃ ||19||
dos' ādāṇe -iruddhammi | sammaṃ satthāṇusāriṇā /
puvv' āutte ya vijjāe | khayaṃ vāhī -iyacchatī ||20||
majjaṃ dosā visaṃ vaṇhī | gah' āveso aṇaṃ arī /
dhaṇaṃ dhannaṃ ca jīvāṇaṃ | viṇṇeyaṃ dhuvam eva taṃ ||21||
kamm' āyāṇe 'varuddhammi | sammaṃ maggāṇusāriṇā /
puvv' āutte ya -ijjiṇṇe | khayaṃ dukkhaṃ niyacchatī ||22||
puriso raham ārūḍho | joggāe satta-saṃjuto /
vipakkhaṃ -ihaṇaṃ -ei, | sammad-diṭhī tahā aṇaṃ ||23||
vahni-māruya-saṃyogā | jahā hemaṃ visujjhatī /
sammatta-nāṇa-saṃjutte | tahā pāvaṃ visujjhatī ||24||
jahā ātava-saṃtattaṃ | vatthaṃ sujjhai vāriṇā /
sammatta-saṃjuto appā | tahā jhāṇeṇa sujjhatī ||25||
kancaṇassa jahā dhāū | jogeṇaṃ muccae malaṃ /
aṇāīe vi saṃtāṇe | tavāo kamma-saṃkaraṃ ||26||
vatth' ādiesu sujjhesu | saṃtāṇe gahaṇe tahā /
diṭhantaṃ desa-dhammittaṃ, | sammam eyaṃ vibhāvae ||27||
āvajjatī samugghāto | jogāṇaṃ ca -irumbhaṇaṃ /
aniyaī eva selesī | siddhī kamma-kkhao tahā ||28||
-āvā va vāri-majjhammi | khīṇa-levo aṇāulo /
rogī vā rogaṇṇimmukko | siddho bhavati -īrao ||29||
puvva-jogā asaṃgattā | kāū vāyā maṇo i vā /
egato āgatī c' eva | kammābhāvā -a vijjatī ||30||
paraṃ -av' aggahābhāvā | suhī āvaraṇa-kkhayā /
atthi lakkhaṇa-sabbhāvā | nicco so paramo dhuvaṃ ||31||
davvato khittato c' eva | kālato bhāvato tahā /
-iccāṇiccaṃ tu vinneyaṃ | saṃsāre savva-dehiṇaṃ ||32||
gambhīraṃ savvaobhaddaṃ | savva-bhāva-vibhāvaṇaṃ /
dhaṇṇā ji-' āhitaṃ maggaṃ | sammaṃ vedenti bhāvao ||33||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*22||
|| navamaṃ mahākāsav' ajjhayaṇaṃ. ||9||
I/10 tetaliputta-nām' ajjhayaṇaṃ. /
ko kaṃ ṭhāvei -' aṇṇattha sagāiṃ kammāiṃ imāiṃ? saddheyaṃ ||*1||
khalu bho samaṇā vadantī, saddheyaṃ khalu māhaṇā, ||*2||
aham ego 'saddheyaṃ vadissāmi. tetaliputteṇa arahatā isiṇā ||*3||
buiyaṃ. ||*4||
saparijaṇaṃ pi -āma mamaṃ aparijaṇo tti ko me taṃ saddahissati? ||*5||
saputtaṃ pi -āma mamaṃ aputte tti ko me taṃ saddahissati? ||*6||
evaṃ samittaṃ pi -āma mamaṃ, savittaṃ pi -āma mamaṃ, ||*7||
sapariggahaṃ pi -āma mamaṃ. dāṇa-māṇa-sakkārovayāra- ||*8||
saṃgahite tetaliputte sasayaṇa-parijaṇe virāgaṃ gate, ko me taṃ ||*9||
saddahissatī? jāti-kula-rūva-viṇaovayāra-sāliṇī poilā mūsikāra- ||*10||
dhūtā micchaṃ vippaḍivannā, ko me taṃ saddahissati? kāla- ||*11||
kkama-nīti-visārade tetaliputte visādaṃ gate tti ko me taṃ saddahissati? tetaliputteṇa ||*12||
amacceṇaṃ gihaṃ pavisittā tālapuḍake vise khātite ||*13||
tti se vi ya paḍihate tti ko me taṃ saddahissati? tetaliputteṇa amacceṇaṃ ||*14||
mahati-mahālayaṃ rukkhaṃ duruhittā pāse chiṇṇe, tahā 'vi -a ||*15||
mae, ko me taṃ saddahissati? tetaliputteṇa mahati-mahālayaṃ pāsāṇaṃ gīvāe ||*16||
bandhittā atthāhāe pukkhariṇīe appā pakkhitte, tatth' avi ya ||*17||
-am thāhe laddhe, ko me taṃ saddahissati? tetaliputteṇa mahati-mahāliyaṃ ||*18||
kaṭha-rāsiṃ palīvettā appā pakkhitte, se vi ya se agaṇi- ||*19||
kāe vijjhāe, ko me taṃ saddahissati? ||*20||
tae -aṃ sā puilā mūsiyāradhūtā panca-vaṇṇāiṃ sakhinkhiṇitāiṃ ||*21||
pavara-vatthāiṃ parihittā antalikkha-paḍivannā evaṃ ||*22||
vayāsī: ,,āuso tetaliputtā, ehi tā āyāṇāhi: purao vitthiṇṇe giri- ||*23||
sihara-kandara-ppavāte, piṭhao kampemāṇe vva meiṇi-talaṃ, ||*24||
sākaḍḍhante vva pāyave, -ipphoḍemāṇe vva ambara-talaṃ, ||*25||
savva-tamo-rāsi vva piṇḍite, paccakkham iva sayaṃ katante ||*26||
bhīma-ravaṃ karente mahā-vāraṇe samuṭhie, ubhao-pāsaṃ ||*27||
cakkhuṇṇivāe supayaṇḍa-dhaṇu-janta-vippamukkā puṃkha-mettāvasesā ||*28||
dharaṇi-ppavesiṇo sarā -ipatanti, huyavaha-jālā-sahassa- ||*29||
saṃkulaṃ samantato palittaṃ dhagadhageti savvāraṇṇaṃ, acireṇa ||*30||
ya bāla-sūra-gunjaddha-punja-nikara-pakāsaṃ jhiyāi ingāla- ||*31||
bhūtaṃ gihaṃ. āuso tetaliputtā, katto vayāmo?" ||*32||
tate -aṃ se tetaliputte amacce poilaṃ mūsiyāradhūyaṃ ||*33||
evaṃ vayāsī: poile, ehi tā āyāṇāhi: bhīyassa khalu bho pavvajjā, ||*34||
abhiuttassa [ ... ] sa-vahaṇa-kiccaṃ, mātissa rahassa-kiccaṃ, ukkaṇṭhiyassa ||*35||
desa-gamaṇa-kiccaṃ, chuhiyassa bhoyaṇa-kiccaṃ, pivāsiyassa pāṇa- ||*36||
kiccaṃ, paraṃ abhiunjiukāmassa sattha-kiccaṃ. khantassa dantassa ||*37||
guttassa jitindiyassa etto ekkam avi -a bhavai. ||*38||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*39||
|| tetaliputta-nām' ajjhayaṇaṃ. ||10||
I/11 maṃkhaliputta-nām' ajjhayaṇaṃ. /
siṭhayaṇe vva āṇaccā amuṇī. saṃkhāe ya -accā ese tātite. maṃkhaliputteṇa ||*1||
arahatā isiṇā buiyaṃ. ||*2||
se ejati veyati khubbhati ghaati phandati calati udīreti, ||*3||
taṃ taṃ bhāvaṃ pariṇamati, -a se tātī. se -o ejati -o khubbhati ||*4||
no veyati -o ghaati -o phandati -o calati -o udīreti, -o taṃ taṃ ||*5||
bhāvaṃ pariṇamati, se tātī. tātīṇaṃ ca khalu -' atthi ejaṇā ||*6||
vedaṇā khobhaṇā ghaaṇā phandaṇā calaṇā udīraṇā taṃ taṃ ||*7||
bhāvaṃ pariṇāme. tātī khalu appāṇaṃ ca paraṃ ca cāurantāo ||*8||
saṃsāra-kantārāo tātīti tāī. ||*9||
asaṃmūḍho u jo -etā | magga-dosa-parakkamo /
gamaṇijjaṃ gatiṃ -āuṃ | jaṇam pāveti gāmiṇaṃ ||1||
siṭha-kammo tu jo vejjo | sattha-kamme ya kovio /
moyaṇijjāto so vīro | rogā moteti rogiṇaṃ ||2||
saṃjoe jo vihāṇaṃ tu | davvāṇaṃ guṇa-lāghave /
so u saṃjogaṇṇipphaṇṇaṃ | savvaṃ kuṇai kāriyaṃ ||3||
vijjo' payāra-viṇṇātā | jo dhīmaṃ satta-saṃjuto /
so vijjaṃ sāhaittāṇaṃ | kajjaṃ kuṇai tak-khaṇaṃ ||4||
-ivattiṃ mokkha-maggassa | sammaṃ jo tu vijāṇati /
rāga-dose -irākiccā | se u siddhiṃ gamissati ||5||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*10||
|| maṃkhaliputta-nām' ajjhayaṇaṃ. ||11||
I/12 jaṇṇavakkīya-nām' ajjhayaṇaṃ. /
jāva tāva lo' esaṇā tāva tāva vitt' esaṇā, jāva tāva vitt' esaṇā ||*1||
tāva tāva lo' esaṇā. se lo' esaṇaṃ ca vitt' esaṇaṃ ca parinnāe go- ||*2||
paheṇaṃ gacchejjā, -o mahāpaheṇaṃ gacchejjā. jaṇṇavakkeṇa ||*3||
arahatā isiṇā buitaṃ. ||*4||
taṃ-jahā: ||*5||
jahā kavotā ya kavinjalā ya | gāo carantī iha pātarāsaṃ /
evaṃ muṇī goyariya-ppaviṭhe | -o ālave -o vi ya saṃjalejjā ||1||
panca-vaṇīmaka-suddhaṃ | jo bhikkhaṃ esaṇāe esejjā /
tassa suladdhā lābhā | haṇaṇāe vippamukka-dosassa ||2||
panthāṇaṃ rūva-saṃbaddhaṃ | phal' āvattiṃ ca cintae /
koh' ātīṇaṃ vivākaṃ ca | appaṇo ya parassa ya ||3||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*6||
|| jaṇṇavakkīya-nām' ajjhayaṇaṃ. ||12||
I/13 bhayāli-nām' ajjhayaṇaṃ. /
kim-atthaṃ -' atthi lāvaṇṇatāe? metejjeṇa bhayāliṇā arahatā ||*1||
isiṇā buitaṃ. ||*2||
-o 'haṃ khalu ho appaṇo vimoya-' aṭhatāe paraṃ abhibhavissāmi ||*3||
, mā -aṃ mā -aṃ se pare abhibhūyamāṇe mamaṃ c' eva ||*4||
ahitāe bhavissati. ||*5||
ātāṇāe u savvesiṃ | gihi-būhaṇatā-rae /
saṃsāra-vāsa-santāṇaṃ, | kahaṃ me hantum icchasi? ||1||
santassa karaṇaṃ -' atthi, | -āsato karaṇaṃ bhave /
bahudhā diṭhaṃ imaṃ suṭhu: | -āsato bhava-saṃkaro ||2||
santam etaṃ imaṃ kammaṃ | dāre-' ete-' uvaṭhiyaṃ /
-imitta-mettaṃ paro ettha, | majjha me tu pure kaḍaṃ ||3||
mūla-seke phal' uppattī, | mūla-ghāte hataṃ phalaṃ /
phal' atthī sincatī mūlaṃ, | phala-ghātī -a sincatī ||4||
luppatī jassa jaṃ atthi, | -āsantaṃ kiṃci luppatī /
santāto luppatī kiṃci, | -āsantaṃ kiṃci luppatī ||5||
`atthi me`, teṇa deti; | `n' atthi me` teṇa dei me /
jai se hojja, -a me dejjā; | -' atthi se, teṇa dei me ||6||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*6||
|| bhayāli-nām' ajjhayaṇaṃ. ||13||
I/14 bāhukaṇṇām' ajjhayaṇaṃ. /
juttaṃ ajutta-jogaṃ -a pamāṇam iti bāhukeṇa arahatā ||*1||
isiṇā buitaṃ. ||*2||
appaṇiyā khalu bho appāṇaṃ samukkasiya -a bhavati baddha- ||*3||
cindhe -aravatī, appaṇiyā khalu bho ya appāṇaṃ samukkasiya ||*4||
samukkasiya -a bhavati baddha-cindhe seṭhī. evaṃ c' eva ||*5||
aṇuyoye jāṇaha khalu bho samaṇā māhaṇā: gāme adu vā ||*6||
raṇṇe adu vā gāme -o vi raṇṇe ||*7||
abhiṇissae imaṃ logaṃ, para-logaṃ paṇissae, ||*8||
duhao vi loke apatiṭhite. akāmae bāhue mate ti akāmae carae ||*9||
tavaṃ akāmae kāla-gae -arakaṃ patte, akāmae pavvaie, akāmate carate tavaṃ, ||*10||
akāmae kāla-gae, siddhiṃ patte akāmae. ||*11||
sakāmae pavvaie, sakāmae carate tavaṃ, sakāmae kāla-gate -arage ||*12||
patte, sakāmae carate tavaṃ, sakāmae kāla-gateÑsiddhiṃ patte sakāmae! ||*13||
evam se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*14||
|| bāhukaṇṇām' ajjhayaṇaṃ. ||14||
I/15 madhurāyaṇijjaṇṇām' ajjhayaṇaṃ. /
[1.] sāyā-dukkheṇa abhibhūte dukkhī dukkhaṃ udīreti, ||*1||
asātā-dukkheṇa abhibhūte dukkhī dukkhaṃ udīreti? sātā-dukkheṇa abhibhūte dukkhī dukkhaṃ
udīreti, -o asātā-dukkheṇa abhibhūte dukkhī dukkhaṃ udīreti ||*2||
[2.] sātā-dukkheṇa abhibhūtassa dukkhiṇo dukkhaṃ udīreti, ||*3||
asātā-dukkheṇa abhibhūyassa dukkhī dukkhaṃ udīreti? sātā-dukkheṇa abhibhūtassa dukkhī
dukkhaṃ udīreti. ||*4||
pucchā ya vāgaraṇaṃ ca. [3.] santaṃ dukkhī dukkhaṃ udīreti, ||*5||
asantaṃ dukkhī dukkhaṃ udīreti? santaṃ dukkhī dukkhaṃ udīreti, sātā-dukkheṇa
abhibhūtassa ||*6||
udīreti, -o asantaṃ dukkhī dukkhaṃ udīreti madhurāyaṇeṇa arahatā ||*7||
isiṇā buitaṃ. ||*8||
dukkheṇa khalu bho appahīṇeṇaṃ jīe āgacchanti hattha- ||*9||
ccheyaṇāiṃ pāda-ccheyaṇāiṃ evaṃ -avam' ajjhataṇa-gamaeṇaṃ ||*10||
-eyavvaṃ jāva sāsataṃ nivvāṇam abbhuvagatā ciṭhanti, -avaraṃ ||*11||
dukkhābhilāvo. ||*12||
pāva-mūlam aṇivvāṇaṃ | saṃsāre savva-dehiṇaṃ /
pāva-mūlāṇi dukkhāṇi | pāva-mūlaṃ ca jammaṇaṃ ||1||
saṃsāre dukkha-mūlaṃ tu | pāvaṃ kammaṃ pure-kaḍaṃ /
pāva-kammaṇṇirodhāya | sammaṃ bhikkhū parivvae ||2||
sabhāve sati kandassa | dhuvaṃ vallīya rohaṇaṃ /
bīe saṃvujjhamāṇammi | ankurass' eva saṃpadā ||3||
sabhāve sati pāvassa | dhuvaṃ dukkhaṃ pasūyate /
-āsato maiyā-piṇḍe | -ivvattī tu ghaḍ' ādiṇaṃ ||4||
sabhāve sati kandassa | jahā vallīya rohaṇaṃ /
bīyāto ankuro c' eva, | dhuvaṃ vallīya ankurā ||5||
pāva-ghāte hataṃ dukkhaṃ | puppha-ghāe jahā phalaṃ /
viddhāe muddha-sūīe | kato tālassa saṃbhave? ||6||
mūla-seke phal' uppattī, | mūla-ghāte hataṃ phalaṃ /
phal' atthī sincae mūlaṃ, | phala-ghātī na sincati ||7||
dukkhito dukkha-ghātāya | dukkhāvettā sarīriṇo /
paḍiyāreṇa dukkhassa | dukkham aṇṇaṃ -ibandhaī ||8||
dukkha-mūlaṃ purā kiccā | dukkham āsajja soyatī /
gahitammi aṇe puvviṃ | adaittā -a muccai ||9||
āhār' atthī jahā bālo | vaṇhiṃ sappaṃ ca geṇhatī /
tahā mūḍho suh' atthī tu | pāvam aṇṇaṃ pakuvvatī ||10||
pāvaṃ parassa kuvvanto | hasatī moha-mohito /
maccho galaṃ gasanto vā | viṇighātaṃ -a passatī ||11||
paccuppaṇṇa-rase giddho | moha-malla-paṇollito /
dittaṃ pāvati ukkaṇṭhaṃ | vāri-majjhe va vāraṇā ||12||
parovaghāta-talliccho | dappa-moha-mal' uddhuro /
sīho jaro dupāṇe vā | guṇa-dosaṃ -a vindatī ||13||
sa-vaso pāvaṃ puro-kiccā | dukkhaṃ vedeti dummatī /
āsatta-kaṇṭha-pāso vā | mukka-dhāro duh' aio ||14||
pāvaṃ je u pakuvvanti | jīvā sātāṇugāmiṇo /
vaḍḍhatī pāvakaṃ tesiṃ | aṇaggāhissa vā aṇaṃ ||15||
aṇubaddham apassantā | paccuppaṇṇa-gavesakā /
te pacchā dukkham acchanti | gal' ucchinnā jhasā jahā ||16||
ātā-kaḍāṇa kammāṇaṃ | ātā bhunjati jaṃ phalaṃ /
tamhā ātassa aṭhāe | pāvam ādāya vajjae ||17||
sante jamme pasūyanti | vāhi-soga-jar' ādao /
nāsante ḍahate vaṇhī | taru-cchettā -a chindati ||18||
dukkhaṃ jarā ya maccū ya | sogo māṇāvamāṇaṇā /
jamma-ghāte hatā hontī | puppha-ghāte jahā phalaṃ ||19||
patthare-' āhato kīvo | khippaṃ ḍasai pattharaṃ /
migāri ūsaraṃ pappa | sar' uppattiṃ va maggati ||20||
tahā bālo duhī vatthuṃ | bāhiraṃ -indatī bhisaṃ /
dukkh' uppatti-viṇāsaṃ tu | migāri vva -a pappati ||21||
vaṇaṃ vaṇhiṃ kasāe ya | aṇaṃ jaṃ vā vi duṭhitaṃ /
āmagaṃ ca uvvahantā | dukkhaṃ pāvanti pīvaraṃ ||22||
vaṇhī aṇassa kammassa | āmakassa vaṇassa ya /
nissesaṃ ghāiṇaṃ seyo, | chiṇṇo vi ruhatī dumo ||23||
bhāsa-cchaṇṇo jahā vaṇhī, | gūḍha-koho jahā ripū /
pāva-kammaṃ tahā līṇaṃ | dukkha-saṃtāṇa-saṃkaḍaṃ ||24||
patt' indhaṇassa vaṇhissa | uddāmassa visassa ya /
micchatte yāvi kammassa | dittā vuḍḍhī duh' āvahā ||25||
dhūma-hīṇo ya jo vaṇhī | chiṇṇ' ādāṇaṃ ca jaṃ aṇaṃ /
mant' āhataṃ visaṃ jaṃ, ti | dhuvaṃ taṃ khayam icchatī ||26||
chiṇṇ' ādāṇaṃ dhuvaṃ kammaṃ | jhijjate taṃ tah' āhataṃ /
āditta-rassi-tattaṃ va | chiṇṇ' ādāṇaṃ jahā jalaṃ ||27||
tamhā u savva-dukkhāṇaṃ | kujjā mūla-viṇāsaṇaṃ /
vālaggāhi vva sappassa | visa-dosa-viṇāsaṇaṃ ||28||
evaṃ se siddhe buddhe ... -o puṇar-avi havvam āgacchati tti bemi. ||*13||
|| madhurāyaṇijjaṇṇām' ajjhayaṇaṃ. ||15||
I/16 soriyāyaṇaṇṇām' ajjhayaṇaṃ. /
jassa khalu bho visay' āyārā -a parissavanti indiyā vā davehiṃ, ||*1||
se khalu uttame purise tti soriyāyaṇeṇa arahatā isiṇa buitaṃ. ||*2||
taṃ kaham iti? maṇuṇṇesu saddesu soya-visaya-pattesu -o ||*3||
sajjejjā -o rajjejjā -o gijjhejjā -o mujjhejjā -o viṇighāyam āvajjejjā. ||*4||
maṇuṇṇesu saddesu sotta-visaya-pattesu sajjamāṇe rajjamāṇe ||*5||
gijjhamāṇe mujjhamāṇe āsevamāṇe vippavahato pāva-kammassa ||*6||
ādāṇāe bhavati. tamhā maṇuṇṇāṃaṇuṇṇesu saddesu soya-visaya-pattesu ||*7||
-o sajjejjā -o rajjejjā -o gijjhejjā -o mujjhejjā -o āsevamāṇe vi[ppavahato ... ||*8||
bhavejjā]. evaṃ rūvesu gandhesu rasesu phāsesu. evaṃ vivarīesu ||*9||
-o dūsejjā. ||*10||
duddantā indiyā panca | saṃsārāe sarīriṇaṃ /
te cc' eva -iyamiyā santā | -ejjāṇāe bhavanti hi ||1||
duddante indie panca | rāga-dosa-paraṃgame /
kummo viva saṇangāiṃ | sae dehammi sāhare ||2||
vaṇhī sarīram āhāraṃ | jahā joeṇa junjatī /
indiyāṇi ya joe ya | tahā joge viyāṇasu ||3||
evaṃ se siddhe buddhe ... -o icc-atthaṃ puṇar-avi havvam āgacchati tti bemi. ||*11||
|| soriyāyaṇaṇṇam' ajjhayaṇaṃ. ||16||
I/17 viduṇṇām' ajjhayaṇaṃ. /
imā vijjā mahā-vijjā | savva-vijjāṇa uttamā /
jaṃ vijjaṃ sāhaittāṇaṃ |savva-dukkhāṇa muccatī ||1||
jeṇa bandhaṃ ca mokkhaṃ ca | jīvāṇaṃ gati-r-āgatiṃ /
āyā-bhāvaṃ ca jāṇāti | sā vijjā dukkha-moyaṇī ||2||
viduṇā arahatā isiṇā buitaṃ. ||*1||
sammaṃ roga-pariṇṇāṇaṃ, | tato tassa viṇicchitaṃ /
rog' osaha-pariṇṇāṇaṃ | jogo roga-tigicchitaṃ ||3||
sammaṃ kamma-pariṇṇāṇaṃ, | tato tassa vimokkhaṇaṃ /
kamma-mokkha-pariṇṇāṇaṃ | karaṇaṃ ca vimokkhaṇaṃ ||4||
mammaṃ sasalla-jīvaṃ ca | purisaṃ vā moha-ghātiṇaṃ /
sall' uddharaṇa-jogaṃ ca | jo jāṇai sa sallahā ||5||
bandhaṇaṃ moyaṇaṃ c' eva | tahā phala-paraṃparaṃ /
jīvāṇa jo vijāṇāti | kammāṇaṃ tu sa kammahā ||6||
sāvajja-jogaṃ -ihilaṃ vidittā | taṃ c' eva sammaṃ parijāṇiūṇaṃ /
tītassa -indāe samuṭhit' appā | sāvajja-vuttiṃ tu -a saddahejjā ||7||
sajjhāya-jhāṇovagato jit' appā | saṃsāra-vāsaṃ bahudhā vidittā /
sāvajja-vuttī-karaṇe 'ṭhit' appā | niravajja-vittī u samāharejjā ||8||
parakīya-savva-sāvajjaṃ jogaṃ iha ajja duccariyaṃ -' āyare ||*2||
aparisesaṃ. -iravajje ṭhitassa -o kappati puṇar-avi sāvajjaṃ ||*3||
sevittae. ||*4||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5||
|| viduṇṇām' ajjhayaṇaṃ. ||17||
I/18 varisavaṇṇām' ajjhayaṇaṃ. /
ayate khalu bho jīve vajjaṃ samādiyati. se kaham etaṃ? ||*1||
pāṇātivāeṇaṃ jāva pariggaheṇaṃ, arati-jāva micchā-daṃsaṇa- ||*2||
salleṇaṃ vajjaṃ samāittā hattha-ccheyaṇāiṃ pāya-ccheyaṇāiṃ ||*3||
jāva aṇupariyaanti navam' uddesa-gameṇaṃ. je khalu bho jīve ||*4||
-o vajjaṃ samādiyati, se kaham etaṃ? varisavakaṇheṇa ||*5||
arahatā isiṇā buitaṃ. pāṇātivāta-veramaṇeṇaṃ jāva micchā-daṃsaṇa ||*6||
-salla-veramaṇeṇaṃ soindiya 5ṇṇiggaheṇaṃ -o vajjaṃ samajjiṇittā ||*7||
hattha-ccheyaṇāiṃ pāya-ccheyaṇāiṃ jāva domaṇassāiṃ ||*8||
vītivatittā siva-m-acala-jāva ciṭhanti. ||*9||
sakuṇī sanku-ppaghātaṃ ca | varattaṃ rajjugaṃ tahā /
vāri-pattadharo cc' eva | vibhāgammi vihāvae ||1||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*10||
|| varisavaṇṇām' ajjhayaṇaṃ. || 18||
I/19 āriyāya-' ajjhayaṇaṃ. /
savvam iṇaṃ purāriyam āsi. āriyāyaṇeṇaṃ arahatā isiṇā ||*1||
buitaṃ. ||*2||
vajjejj' aṇāriyaṃ bhāvaṃ | kammaṃ c' eva aṇāriyaṃ /
aṇāriyāṇi ya mittāṇi | āriyattam uvaṭhie ||1||
je jaṇā `-ārie -iccaṃ | kammaṃ kuvvant` aṇāriyā /
aṇāriehi ya mittehi, | sīdanti bhava-sāgare ||2||
saṃdhijjā āriyaṃ maggaṃ | kammaṃ jaṃ vā vi āriyaṃ /
āriyāṇi ya mittāṇi | āriyattam uvaṭhie ||3||
je jaṇā āriyā -iccaṃ | kammaṃ kuvvanti āriyaṃ /
āriehi ya mittehi, | muccanti bhava-sāgarā ||4||
āriyaṃ -āṇaṃ sāhū, | āriyaṃ sāhu daṃsaṇaṃ /
āriyaṃ caraṇaṃ sāhū, | tamhā sevaya āriyaṃ ||5||
evaṃ se siddhe buddhe ... -o icc-atthaṃ puṇar-avi havvam āgacchati tti bemi. ||*3||
|| āriyāya-' ajjhayaṇaṃ. || 19||
I/20 ukkal' ajjhayaṇaṃ. /
panca ukkalā pannattā, taṃ-jahā: [1.] daṇḍ' ukkale [2.] rajj' ukkale ||*1||
[3.] te-' ukkale [4.] des' ukkale [5.] savv' ukkale. ||*2||
[1.] se kiṃ taṃ `daṇḍ' ukkale`? daṇḍ' ukkale nāmaṃ je -aṃ ||*3||
daṇḍa-diṭhanteṇaṃ ādilla-majjh' avasāṇāṇaṃ paṇṇavaṇāe `samudaya ||*4||
-mettā` bhidhāṇāiṃ "-' atthi sarīrāto paraṃ jīvo" tti bhava- ||*5||
gati-voccheyaṃ vadati. se taṃ daṇḍ' ukkale. ||*6||
[2.] se kiṃ taṃ `rajju' kkale`? rajj' ukkale -āmaṃ je -aṃ rajju- ||*7||
diṭhanteṇaṃ samudaya-metta-pannavaṇāe `panca-mahabbhūta- ||*8||
khandha-mettā' bhidhāṇāiṃ saṃsāra-saṃsati-voccheyaṃ vadati. se ||*9||
taṃ rajju' kkale. ||*10||
[3.] se kiṃ taṃ `te-' ukkale`? te-' ukkale -āmaṃ je -aṃ ||*11||
anna-sattha-diṭhanta-gāhehiṃ sa-pakkh' ubbhāvaṇāṇṇirae "mama ||*12||
n' etam" iti para-karuṇa-cchedaṃ vadati. se taṃ te-' ukkale. ||*13||
[4.] se kiṃ taṃ `des' ukkale`? des' ukkale -āmaṃ je -aṃ "atthi ||*14||
nn esa" iti siddhe jīvassa akatt' ādiehiṃ gāhehiṃ des' uccheyaṃ ||*15||
vadati. se taṃ des' ukkale. ||*16||
[5.] se kiṃ taṃ `savv' ukkale`? savv' ukkale -āmaṃ je -aṃ ||*17||
"savvato savva-saṃbhavābhāvā -o taccaṃ, savvato savvahā ||*18||
savva-kālaṃ ca -' atthi" tti savva-cchedaṃ vadati. se taṃ ||*19||
savv' ukkale. ||*20||
uḍḍhaṃ pāya-talā ahe kes' agga-matthakā, esa ātā-pajjave kasiṇe ||*21||
taya-pariyante jīve, esa jīve jīvati, etaṃ taṃ jīvitaṃ bhavati. ||*22||
se jahā -āmate daḍḍhesu bīesu -a puṇo ankur' uppattī bhavati, ||*23||
evām eva daḍḍhe sarīre -a puṇo sarīr' uppattī bhavati. tamhā ||*24||
iṇam eva jīvitaṃ, -' atthi para-loe, -' atthi sukaḍa-dukkaḍāṇaṃ ||*25||
kammāṇaṃ phala-vitti-visese. -o paccāyanti jīvā, -o phusanti ||*26||
puṇṇa-pāvā, aphale kallāṇa-pāvae. tamhā etaṃ sammaṃ ti bemi: ||*27||
uḍḍhaṃ pāya-talā ahe kes' agga-matthakā esa āyā-pa[jjave] ||*28||
ka[siṇe] taya-paritante esa jīve. esa maḍe, -o etaṃ taṃ[jīvetaṃ ||*29||
bhavati]. se jahā -āmate daḍḍhesu bīesu [ ... ] evām eva daḍḍhe ||*30||
sarīre [ ... ]. tamhā puṇṇa-pāv' aggahaṇā suha-dukkha-saṃbhavābhāvā ||*31||
sarīra-dāhe pāva-kammābhāvā sarīraṃ ḍahettā -o ||*32||
puṇo sarīr' uppattī bhavati. ||*33||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*34||
|| ukkal' ajjhayaṇaṃ. ||20||
I/21 gāhāvaijjaṃ nām' ajjhayaṇaṃ. /
-āhaṃ purā kiṃci jāṇāmi savva-lokaṃsi. gāhāvatiputteṇa ||*1||
taruṇeṇa arahatā isiṇā buitaṃ. ||*2||
aṇṇāṇa-mūlakaṃ khalu bho puvvaṃ na jāṇāmi na pāsāmi no ||*3||
'bhisamāvemi no 'bhisaṃbujjhāmi, nāṇa-mūlākaṃ khalu bho ||*4||
iyāṇiṃ jāṇāmi pāsāmi abhisamāvemi abhisaṃbujjhāmi. aṇṇāṇa- ||*5||
mūlayaṃ khalu mama kāmehiṃ kiccaṃ karaṇijjaṃ, -āṇa-mūlayaṃ ||*6||
khalu mama kāmehiṃ akiccaṃ akaraṇijjaṃ. aṇṇāṇa-mūlayaṃ ||*7||
jīvā cāurantaṃ saṃsāraṃ jāva pariyaanti, -āṇa-mūlayaṃ jīvā ||*8||
cāurantaṃ jāva vīyīvayanti. tamhā aṇṇāṇaṃ parivajja -āṇa- ||*9||
mūlakaṃ savva-dukkhāṇaṃ antaṃ karissāmi, savva-dukkhāṇaṃ ||*10||
antaṃ kiccā sivam acala-jāva sāsataṃ abbhuvagate ciṭhissāmi. ||*11||
aṇṇāṇaṃ paramaṃ dukkhaṃ, | aṇṇāṇā jāyate bhayaṃ /
aṇṇāṇa-mūlo saṃsāro | viviho savva-dehiṇaṃ ||1||
migā bajjhanti pāsehiṃ | vihaṃgā matta-vāraṇā /
macchā galehi sāsanti, | aṇṇāṇaṃ sumahab-bhayaṃ ||2||
jammaṃ jarā ya maccū ya | soko māṇo 'vamāṇaṇā /
aṇṇāṇa-mūlaṃ jīvāṇaṃ | saṃsārassa ya saṃtatī ||3||
aṇṇāṇeṇa ahaṃ puvvaṃ | dīhaṃ saṃsāra-sāgaraṃ /
jamma-joṇi-bhay' āvattaṃ | saranto dukkha-jālakaṃ ||4||
dīve pāto payangassa, | kosiyārissa bandhaṇaṃ /
kiṃpāka-bhakkhaṇaṃ c' eva | aṇṇāṇassa -idaṃsaṇaṃ ||5||
bitiyaṃ jaro dupāṇatthaṃ | diṭho aṇṇāṇa-mohito /
sambhagga-gāta-laṭhī u | migārī -idhaṇaṃ gao ||6||
migārī ya bhuyango ya | aṇṇāṇeṇa vimohitā /
gāhā-daṃsaṇṇivāteṇaṃ | viṇāsaṃ do vi te gatā ||7||
suppiyaṃ taṇayaṃ bhaddā | aṇṇāṇeṇa vimohitā /
mātā tass' eva sogeṇa | kuddhā taṃ c' eva khādati ||8||
viṇṇāso osahīṇaṃ tu | saṃjogāṇaṃ va joyaṇaṃ /
sāhaṇaṃ vā vi vijjāṇaṃ | aṇṇāṇeṇa -a sijjhati ||9||
viṇṇāso osahīṇaṃ tu | saṃjogāṇaṃ va joyaṇaṃ /
sāhaṇaṃ vā vi vijjāṇaṃ | -āṇa-jogeṇa sijjhati ||10||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*12||
|| gāhāvaijjaṃ nām' ajjhayaṇaṃ. ||21||
I/22 gaddabhīya-nām' ajjhayaṇaṃ. /
parisāḍī kamme, aparisāḍiṇo buddhā, tamhā khalu aparisāḍiṇo ||*1||
buddhā -ovalippanti raeṇaṃ pukkhara-pattaṃ va vāriṇā. dagabhāleṇa ||*2||
arahatā isiṇā buitaṃ. ||*3||
puris' ādīyā dhammā purisa-pavarā purisa-jeṭhā purisa-kappiyā ||*4||
purisa-pajjovitā purisa-samannāgatā purisam eva abhiunjiyāṇaṃ ||*5||
ciṭhanti. se jahā nāmate aratī siyā sarīraṃsi jātā sarīraṃsi ||*6||
vaḍḍhiyā sarīra-samannāgatā sarīraṃ c' eva abhiunjiyāṇa ||*7||
ciṭhati, evām eva dhammā vi puris' ādīyā jāva ciṭhanti. ||*8||
evaṃ gaṇḍe vammīke thūbhe rukkhe vaṇasaṇḍe pukkhariṇī -avaraṃ ||*9||
puḍhavīya jātā bhāṇiyavvā, udaga pukkhale udagaṃ -etavvaṃ. ||*10||
se jahā -āmate agaṇi-kāe siyā araṇīya jāte jāva araṇiṃ c' eva ||*11||
abhibhūya ciṭhati, evām eva dhammā vi puris' ādīyā taṃ c eva. ||*12||
dhit tesiṃ gāmaṇṇagarāṇaṃ | jesiṃ mahilā paṇāyikā /
te yāvi dhik-kiyā purisā | je itthīṇaṃ vasaṃ gatā ||1||
gāh' ākulā sudivvā va | bhāvakā madhurodakā /
phullā va paumiṇī rammā | vāl' akkantā va mālavī ||2||
hemā guhā sasīhā vā | mālā vā vajjha-kappitā /
savisā gandha-juttī vā | anto-duṭhā va vāhiṇī ||3||
gar' antā madirā vā vi | joga-kaṇṇā va sāliṇī /
-ārī logammi viṇṇeyā | jā hojjā sa-guṇodayā ||4||
ucchāyaṇaṃ kulāṇaṃ tu, | davva-hīṇāṇa lāghavo /
patiṭhā savva-dukkhāṇaṃ, | -iṭhāṇaṃ ajjiyāṇa ya ||5||
gehaṃ verāṇa gambhīraṃ, | viggho sad-dhammacāriṇaṃ /
duṭhāso akhalīṇaṃ va | loke sutā kimangaṇā ||6||
itthī u balavaṃ jattha | gāmesu -agaresu vā /
aṇassayassa hesaṃ taṃ | apavvesu ya muṇḍaṇaṃ ||7||
| /
dhit tesiṃ gāmaṇṇagarāṇaṃ | silogo ||8||
ḍāho bhayaṃ hutāsāto, | visāto maraṇaṃ bhayaṃ /
chedo bhayaṃ ca satthāto, | vālāto dasaṇaṃ bhayaṃ ||9||
sankaṇīyaṃ ca jaṃ vatthuṃ | appaḍīkāram eva ya /
taṃ vatthuṃ suṭhu jāṇejjā | jujjante je 'ujoitā ||10||
jatth' atthī je samārambhā | je vā je sāṇubandhiṇo /
te vatthu suṭhu jāṇejjā | -' eva savva-viṇicchaye ||11||
jesiṃ jahiṃ suh' uppattī | je vā je sāṇugāmiṇo /
viṇāsī aviṇāsī vā | jāṇejjā kāla-veyavī ||12||
sīsa-cchede dhuvo maccū, | mūla-cchede hato dumo /
mūlaṃ phalaṃ ca savvaṃ ca | jāṇejjā savva-vatthusu ||13||
sīsaṃ jahā sarīrassa, | jahā mūlaṃ dumassa ya /
savvassa sādhu-dhammassa | tahā jhāṇaṃ vidhīyate ||14||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*13||
|| gaddabhīya-nām' ajjhayaṇaṃ. ||22||
I/23 rāmaputtīy' ajjhayaṇaṃ. /
duve maraṇā assiṃ loe evam āhijjanti, taṃ-jahā: suha-mataṃ ||*1||
c' eva duha-mataṃ c' eva. rāmaputteṇa arahatā isiṇā buitaṃ. ||*2||
etthaṃ viṇṇattiṃ bemi imassa khalu mamāissa asamāhiya- ||*3||
lesassa gaṇḍa-palighāiyassa. gaṇḍa-bandhaṇa-paliyassa gaṇḍa- ||*4||
bandhaṇa-paḍighātaṃ karessāmi. alaṃ pure-maeṇaṃ. tamhā ||*5||
gaṇḍa-bandhaṇa-paḍighātaṃ karettā -āṇa-daṃsaṇa-carittāiṃ ||*6||
paḍisevissāmi. -āṇeṇaṃ jāṇiya daṃsaṇeṇaṃ pāsittā saṃjameṇaṃ ||*7||
saṃjamiya taveṇa aṭhaviha-kamma-raya-malaṃ vidhuṇita ||*8||
visohiya aṇādīyaṃ aṇavadaggaṃ dīha-m-addhaṃ cāuranta- ||*9||
saṃsāra-kantāraṃ vītivatittā sivam ayalam aruyam akkhayam ||*10||
avvābāham apuṇar-āvattiyaṃ siddhi-gatiṇṇāmadhijjaṃ ṭhāṇaṃ ||*11||
saṃpatte aṇāgat' addhaṃ sāsataṃ kālaṃ ciṭhissāmi tti. ||*12||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*13||
|| rāmaputtīy' ajjhayaṇaṃ. ||23||
I/24 harigiriṇṇām' ajjhayaṇaṃ. /
savvam iṇaṃ purā bhavvaṃ, idāṇiṃ puṇa abhavvaṃ. harigiriṇā ||*1||
arahatā isiṇā buitaṃ. ||*2||
cayanti khalu bho ya -eraiyā -eratiyattā tirikkhā tirikkhattā ||*3||
maṇussā maṇussattā devā devattā, aṇupariyaanti jīvā cāurantaṃ ||*4||
saṃsāra-kantāraṃ kammānugāmiṇo. tadhā vi me jīve idha-loke ||*5||
suh' uppāyake, para-loke duh' uppādae aṇie adhuve aṇitie aṇicce ||*6||
asāsate sajjati rajjati gijjhati mujjhati ajjhovavajjati viṇighātam ||*7||
āvajjati. imaṃ ca -aṃ puṇo saḍaṇa-paḍaṇa-vikiraṇa-viddhaṃsaṇa ||*8||
-dhammaṃ aṇega-joga-kkhema-samāyuttaṃ jīvass' atārelukiṃ ||*9||
saṃsāraṇṇivveḍhiṃ kareti, saṃsāraṇṇivveḍhiṃ karettā aṇāiyaṃ ||*10||
anavadaggaṃ dīha-m-addhaṃ cāuranta-saṃsāra-sāgaraṃ ||*11||
aṇupariyaai. tamhā 'dhuvaṃ asāsatam iṇaṃ saṃsāre savva- ||*12||
jīvāṇaṃ saṃsatī-kāraṇam iti -accā -āṇa-daṃsaṇa-carittāṇi sevissāmi ||*13||
, -āṇa-daṃsaṇa-carittāṇi sevittā aṇādīyaṃ jāva kantāraṃ ||*14||
vītivatittā sivam acala jāva ṭhāṇaṃ abbhuvagate ciṭhissāmi. ||*15||
kantāre vāri-majjhe vā | ditte vā aggi-saṃbhame /
tamaṃsi vā jadhā -etā | tadhā dhammo ji-' āhito ||1||
dhāraṇī susahā c' eva | gurū bhesajjam eva vā /
sad-dhammo savva-jīvāṇaṃ | -iccaṃ loe hitaṃkaro ||2||
siggha-vai-samāuttā | radha-cakke jahā arā /
phaḍantā valli-ccheyā vā | suha-dukkhe sarīriṇo ||3||
saṃsāre savva-jīvāṇaṃ | gehī saṃpariyattate /
udumbaka-tarūṇaṃ vā | vasa-' ussava-kāraṇaṃ ||4||
vaṇhiṃ raviṃ sasankaṃ vā | sāgaraṃ sariyaṃ tahā /
indajjhayaṃ aṇīyaṃ ca | sajjaṃ mehaṃ va cintae ||5||
jovvaṇaṃ rūva-saṃpattiṃ | sobhāgaṃ dhaṇa-saṃpadaṃ /
jīvitaṃ vā vi jīvāṇaṃ | jala-bubbuya-saṃ-ibhaṃ ||6||
dev' indā sumahiḍḍhīyā | dāṇav' indā ya vissutā /
-arindā je ya vikkantā | saṃkhayaṃ vivasā gatā ||7||
savvattha -iraṇukkosā | -ivvisesa-ppahāriṇo /
sutta-matta-pamattāṇaṃ | ekā jagati 'iccatā ||8||
dev' indā dāṇav' indā ya | -arindā je ya vissutā /
puṇṇa-kammodaya-bbhūtaṃ | pītiṃ pāvanti pīvaraṃ ||9||
āū dhaṇaṃ balaṃ rūvaṃ | sobhāgaṃ saralattaṇaṃ /
-irāmayaṃ ca kantaṃ ca | dissate vivihaṃ jage ||10||
sadevoraga-gandhavve | satirikkhe samāṇuse /
-ibbhayā -ivvisesā ya | jage vattey aṇiccatā ||11||
dāṇa-māṇovayārehiṃ | sāma-bheya-kkiyāhi ya /
-a sakkā saṃ-ivāreuṃ | telokkeṇāvi 'iccatā ||12||
uccaṃ vā jati vā -īyaṃ | dehiṇaṃ vā -amassitaṃ /
jāgarantaṃ pamattaṃ vā | savva-tthānā 'bhiluppati ||13||
"evam etaṃ karissāmi, | tato evaṃ bhavissati" /
saṃkappo dehiṇaṃ jo ya | -a taṃ kālo paḍicchatī ||14||
jā jayā sahajā jā vā | savv' atth' evāṇugāmiṇī /
chāya vva dehiṇo gūḍhā | savvam anneti 'iccatā ||15||
kamma-bhāve 'uvattantī | dīsantī ya tadhā tadhā /
dehiṇaṃ pakatiṃ c' eva | līṇā vattey aṇiccatā ||16||
jaṃ kaḍaṃ dehiṇā jeṇaṃ | -āṇā-vaṇṇaṃ suhāsuhaṃ /
-āṇa 'vatthantarovetaṃ, | savvam aṇṇeti taṃ tahā ||17||
kantī jā vā vayovatthā | jujjante jeṇa kammuṇā /
-ivvattī tārisī tīse | vāyāe va paḍiṃsukā ||18||
tāhaṃ kaḍoday' ubbhūyā | -āṇā-goya-vikappiyā /
bhangoday' aṇuvattante | saṃsāre savva-dehiṇaṃ ||19||
kamma-mūlā jahā vallī, | vallī-mūlaṃ jahā phalaṃ /
moha-mūlaṃ tahā kammaṃ, | kamma-mūlā aṇiccayā ||20||
bujjhae bujjhae c' eva | heu-juttaṃ subhāsubhaṃ /
kanda-saṃdāṇa-saṃbaddhaṃ | vallīṇaṃ va phalāphalaṃ ||21||
chiṇṇ' ādāṇaṃ sayaṃ kammaṃ | bhujjae taṃ na vajjae /
chinna-mūlaṃ va vallīṇaṃ | puvv' uppaṇṇaṃ phalāphalaṃ ||22||
chinna-mūlā jahā vallī | sukka-mūlo jahā dumo /
naṭha-mohaṃ tahā kammaṃ | siṇṇaṃ vā hayaṇṇāyakaṃ ||23||
appārohī jahā bīyaṃ | dhūma-hīṇo jahā 'nalo /
chinna-mūlaṃ tahā kammaṃ | naṭha-saṇṇo va desao ||24||
jujjae kammuṇā jeṇaṃ | vesaṃ dhārei tārisaṃ /
vitta-kanti-samattho vā | ranga-majjhe jahā naḍo ||25||
saṃsāra-saṃtaī cittā | dehiṇaṃ vivihodayā /
savve dum' ālayā c' eva | savva-puppha-phalodayā ||26||
pāvaṃ parassa kuvvanto | hasae moha-mohio /
maccho galaṃ gasanto vā | viṇigghāyaṃ na passaī ||27||
parovaghāya-talliccho | dappa-moha-bal' uddhuro /
sīho jaro dupāṇe vā | guṇa-dosaṃ na vindaī ||28||
paccuppaṇṇa-rase giddho | moha-malla-paṇollio /
dittaṃ pāvai ukkaṇṭhaṃ | vāri-majjhe va vāraṇo ||29||
sa-vaso pāvaṃ purā kiccā | dukkhaṃ veei dummaī /
āsatta-kaṇṭha-pāso vā | mukka-ghāo duh' aio ||30||
cancalaṃ suham ādāya | sattā mohammi māṇavā /
āicca-rassi-tattā vā | macchā jhijjanta-pāṇiyā ||31||
adhuvaṃ saṃsiyā rajjaṃ | avasā pāvanti saṃkhayaṃ /
chijjaṃ va tarum ārūḍhā | phal' atthī va jahā narā ||32||
mohodaye sayaṃ jantū | mohantaṃ c' eva khiṃsaī /
chiṇṇa-kaṇṇo jahā koī | hasijja chinna-nāsiyaṃ ||33||
mohodaī sayaṃ jantū | manda-mohaṃ tu khiṃsaī /
hema-bhūsaṇa-dhāri vvā | jahā 'lakkha-vibhūsaṇaṃ ||34||
mohī mohīṇa majjhammi | kīlae moha-mohio /
gahīṇaṃ va gahī majjhe | jah' atthaṃ gaha-mohio ||35||
bandhantā nijjarantā ya | kammaṃ n' aṇṇaṃ ti dehiṇo /
vāri-ggāha ghaḍīu vva | ghaḍijjanta-nibandhaṇā ||36||
bajjhae muccae c' eva | jīvo citteṇa kammuṇā /
baddho vā rajju-pāsehiṃ | īriyanto paogaso ||37||
kammassa saṃtaiṃ cittaṃ | sammaṃ naccā ji' indie /
kamma-saṃtāṇa-mokkhāya | samāhim abhisaṃdhae ||38||
davvao khettao c' eva | kālao bhāvao tahā /
niccāniccaṃ tu viṇṇāya | saṃsāre savva-dehiṇaṃ ||39||
niccalaṃ kaya-m-āroggaṃ | thānaṃ telokka-sakkayaṃ /
savvaṇṇu-maggāṇugayā | jīvā pāvanti uttamaṃ ||40||
evaṃ siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*16||
|| harigiriṇṇām' ajjhayaṇaṃ. || 24||
I/25 ambaḍ' ajjhayaṇaṃ. /
[1.] tae -aṃ ambaḍe parivvāyae jogaṃdharāyaṇaṃ ||*1||
evaṃ vayāsī: "maṇe me viraī, bho devāṇuppio, gabbha-vāsāhi, ||*2||
kahaṃ na tumaṃ bambhayārī?" tae -aṃ jogaṃdharāyaṇe ||*3||
ambaḍaṃ parivvāyagaṃ evaṃ vayāsī: "āriyā ehi yā ehi tā ||*4||
āyāṇāhi. je khalu hāritā pāvehiṃ kammehiṃ, avippamukkā te ||*5||
khalu, gabbha-vāsāhi sajjanti. te sayam eva pāṇe ativātenti aṇṇe ||*6||
vi pāṇe ativātāventi aṇṇe vi pāṇe ativātāvente vā sātijjanti ||*7||
samaṇujāṇanti; te sayam eva musaṃ bhāsanti ... sātijjanti ||*8||
samaṇujāṇanti; aviratā appaḍihatāpaccakkhāta-pāva-kammā ||*9||
maṇujā adattaṃ ādiyanti ... sātijjanti samaṇujāṇanti; te sayam ||*10||
eva abbambha-pariggahaṃ giṇhanti mīsiyaṃ bhaṇiyavvaṃ jāva ||*11||
samaṇujāṇanti. evām eva te assaṃjatā aviratā appaḍihatāpaccakkhāta ||*12||
-pāva-kammā sakiriyā asaṃvutā ekanta-daṇḍā ekanta- ||*13||
bālā bahuṃ pāvaṃ kammaṃ kali-kalusaṃ samajjiṇittā ito cutā ||*14||
duggati-gāmiṇo bhavanti. ehi hāritā āyāṇāhiṃ. ||*15||
[2.] je khalu, āriyā, pāvehiṃ kammehiṃ vippamukkā te khalu ||*16||
gabbha-vāsāhi -o sajjanti. te -o sayam eva pāṇe ativātinti evaṃ ||*17||
tadheva viparītaṃ jāva akiriyā saṃvuḍā ekanta-paṇḍitā vavagata ||*18||
-rāga-dosā tigutti-guttā tidaṇḍovaratā -īsallā āya-rakkhī ||*19||
vavagaya-cauk-kasāyā ||*20||
cau-vikaha-vivajjitā panca-mahavvayā ti-guttā pancindiya-saṃvuḍā ||*21||
||*22||
chaj-jīvaṇṇikāya-suṭhu-niratā ||*23||
satta-bhaya-vippamukkā ||*24||
aṭha-mayaṇṭhāṇa-jaḍhā ||*25||
nava-bambhacera-juttā ||*26||
dasa-samāhiṇṭhāṇa-saṃpayuttā bahuṃ pāvaṃ kammaṃ kali- ||*27||
kalusaṃ khavaittā ito cuyā soggati-gāmiṇo bhavanti. ||*28||
[3.] te -aṃ, bhagavaṃ, sutta-maggāṇusārī khīṇa-kasāyā dantendiyā ||*29||
sarīra-sādhāra-' aṭhā joga-saṃdhāṇatāe -ava-koḍī-parisuddhaṃ ||*30||
dasa-dosa-vippamukkaṃ uggam' uppāyaṇā-suddhaṃ itarāṇitarehiṃ ||*31||
kulehiṃ para-kaḍaṃ paraṇṇiṭhitaṃ vigat' ingālaṃ vigata- ||*32||
dhūmaṃ piṇḍaṃ sejjaṃ uvadhiṃ ca gavesamāṇā saṃgata-viṇayovagāra ||*33||
-sāliṇīo kala-madhura-ribhita-bhāsiṇīo saṃgata-gata- ||*34||
hasita-bhaṇita-sundara-thaṇa-jahaṇa-paḍirūvāo itthiyāo pāsittā ||*35||
-o maṇasā vi pāubbhāvaṃ gacchanti." ||*36||
[4.] se kadham etaṃ? vigatarāgatā sarāgass' avi ya -aṃ ||*37||
avikkha-hata-mohassa. tattha tattha itarāṇitaresu kulesu para- ||*38||
kaḍaṃ jāva paḍirūvāo pāsittā -o maṇasā vi pādubbhāvo bhavati. ||*39||
[5.] taṃ kaham iti? ||*40||
mūla-ghāte hato rukkho, | puppha-ghāte hataṃ phalaṃ /
chiṇṇāe muddha-sūīe | kato tālassa rohaṇaṃ? ||1||
[6.] se kadham etaṃ? hatthi-mahārukkhaṇṇidarisaṇaṃ tellā- ||*41||
pāu-dhammaṃ kiṃpāga-phalaṇṇidarisaṇaṃ. se jadhā -āmate ||*42||
sākaḍie akkhaṃ makkhejjā `esa me -o bhajissati bhāraṃ ca me ||*43||
vahissati`, evām evovamāe samaṇe -igganthe chahiṃ ṭhāṇehiṃ ||*44||
āhāraṃ āhāremāṇe -o atikkameti: vedaṇā veyāvacce taṃ c' eva. ||*45||
se jadhā -āmate jatukārae ingālesu agaṇi-kāyaṃ -isirejjā `esa ||*46||
me agaṇi-kāe -o vijjhāhiti jatuṃ ca tāvessāmi`, evām evovamāe ||*47||
samaṇe -igganthe chahiṃ ṭhāṇehiṃ āhāraṃ āhāremāṇe -o ||*48||
atikkameti: vedaṇā veyāvacce taṃ c' eva. se jadhā -āmate usu- ||*49||
kārae tusehiṃ agaṇi-kāyaṃ -isirejjā `esa me agaṇi-kāe -o vijjhāhiti ||*50||
usuṃ ca tāvessāmi`, evām evovamāe samaṇe -igganthe sesaṃ ||*51||
taṃ c' eva. ||*52||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*53||
|| ambaḍ' ajjhayaṇaṃ. ||25||
I/26 māyangijj' ajjhayaṇaṃ. /
katare dhamme paṇṇatte? | savv' āuso suṇedha me /
kiṇā bambhaṇa-vaṇṇ' ābhā | yuddhaṃ sikkhanti māhaṇā ||1||
rāyāṇo vaṇiyā? jāge | māhaṇā sattha-jīviṇo /
andheṇa juge-' addhe | vipallatthe uttarādhare ||2||
ārūḍho rāya-rahaṃ | aḍaṇīe yuddham ārabhe /
sa-dhāmāiṃ piṇiddhanti | vivetā bambha-pālaṇā ||3||
-a māhaṇe dhaṇu-rahe, | sattha-pāṇī -a māhaṇe /
-a māhaṇe musaṃ būyā, | cojjaṃ kujjā -a māhaṇe ||4||
mehuṇaṃ tu -a gacchejjā, | -' eva geṇhe pariggahaṃ /
dhamm' angehiṃ -ijuttehiṃ | jhā-' ajjhayaṇa-parāyaṇo ||5||
savv' indiehiṃ guttehiṃ | sacca-ppehī sa māhaṇe /
sīl' angehiṃ -iuttehiṃ | sīla-ppehī sa māhaṇe ||6||
chaj-jīva-kāya-hitae | savva-satta-dayā-vare /
sa māhaṇe tti vattavve | ātā jassa visujjhatī ||7||
divvaṃ so kisiṃ kisejjā, -' ev' appiṇejjā. mātangeṇaṃ arahatā ||*1||
isiṇā buitaṃ. ||*2||
ātā chettaṃ, tavo bīyaṃ, | saṃjamo juaṇṇangalaṃ /
jhāṇaṃ phālo nisitto ya, | saṃvaro ya bīyaṃ daḍhaṃ ||8||
akūḍattaṃ ca kūḍesu, | viṇae niyamaṇe ṭhite /
titikkhā ya halīsā tu, | dayā guttī ya paggahā ||9||
sammattaṃ gotthaṇavo, | samitī u samilā tahā /
dhiti-jotta-susaṃbaddhā | savvaṇṇu-vayaṇe rayā ||10||
panc' eva indiyāṇi tu | khantā dantā ya -ijjitā /
māhaṇesu tu te goṇā | gambhīraṃ kasate kisiṃ ||11||
tavo bīyam avanjhaṃ se, | ahiṃsā -ihaṇaṃ paraṃ /
vavasāto dhaṇaṃ tassa, | juttā goṇā ya saṃgaho ||12||
dhitī khalaṃ vasuyikaṃ, | saddhā meḍhī ya -iccalā /
bhāvaṇā u vatī tassa, | iriyā dāraṃ susaṃvuḍaṃ ||13||
kasāyā malaṇaṃ tassa, | kitti-vāto ya tak-khamā /
-ijjarā tu `lavām' īsā | iti dukkhāṇa -ikkhati` ||14||
etaṃ kisiṃ kasittāṇaṃ | savva-satta-dayāvahaṃ /
māhaṇe khattie vesse | sudde vā 'pi visujjhatī ||15||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| māyangijj' ajjhayaṇaṃ. ||26||
I/27 vārattaya-nām' ajjhayaṇaṃ. /
sādhu-sucaritaṃ avvāhatā samaṇa-saṃpayā. vārattaeṇaṃ ||*1||
arahatā isiṇā buitaṃ. ||*2||
na ciraṃ jaṇe saṃvase muṇī, | saṃvāseṇa siṇehu vaddhatī /
bhikkhussa aṇicca-cāriṇo | att' aṭhe kammā duhāyatī ||1||
payahittu siṇeha-bandhaṇaṃ | jhā-' ajjhayaṇa-parāyaṇe muṇī /
-iddhatteṇa sayā vi cetasā | -evvāṇāya matiṃ tu saṃdadhe ||2||
je bhikkhu sakheyam āgate | vayaṇaṃ kaṇṇa-suhaṃ parassa būyā /
se 'uppiya-bhāsae hu muddhe | āt' aṭhe -iyamā tu hāyatī ||3||
je lakkhaṇa-sumiṇa-paheliyāu | akkhāīyai ya kutūhalāo /
bhadda-dāṇāiṃ -are paunjae | sāmaṇṇassa mah' antaraṃ khu se ||4||
je celakaṇuvaṇayaṇesu vā vi | āvāha-vivāha-vadhū-varesu ya /
junjei jujjhesu ya patthivāṇaṃ | sāmaṇṇassa mah' antaraṃ khu se ||5||
je jīvaṇa-hetu pūya-' aṭhā | kiṃcī iha-loka-suhaṃ paunje /
aṭhi-visaesu payāhiṇe se | sāmaṇṇassa mah' antaraṃ khu se ||6||
vavagaya-kusale saṃchiṇṇa-sote | pejjeṇa doseṇa ya vippa-mukko /
piya-m-appiya-sahe akiṃcaṇe ya | āt' aṭhaṃ -a jahejja dhamma-jīvī ||7||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| vārattaya-nām' ajjhayaṇaṃ. ||27||
I/28 addaijj' ajjhayaṇaṃ. /
chiṇṇa-sote bhisaṃ savve | kāme kuṇaha savvaso /
kāmā rogā maṇussāṇaṃ, | kāmā duggati-vaḍḍhaṇā ||1||
-' āsevejjā muṇi gehī | ekantam aṇupassato /
kāme kāmemāṇā | akāmā janti doggatiṃ ||2||
je lubbhanti kāmesu | tivihaṃ havati tuccha se /
ajjhovavaṇṇā kāmesu | bahave jīvā kilissanti ||3||
sallaṃ kāmā, visaṃ kāmā, | kāmā āsīvisovamā /
bahu-sādhāraṇā kāmā, | kāmā saṃsāra-vaḍḍhaṇā ||4||
patthanti bhāvao kāme | je jīvā moha-mohiyā /
duggame bhaya-saṃsāre | te dhuvaṃ dukkha-bhāgiṇo ||5||
kāma-sallam aṇuddhittā | jantavo kāma-mucchiyā /
jarā-maraṇa-kantāre | pariyattant' avukkamaṃ ||6||
sadeva-māṇusā kāmā | mae pattā sahassaso /
-a yāham kāma-bhogesu | titta-puvvo kayāi vi ||7||
tittiṃ kāmesu -' āsajja | patta-puvvaṃ aṇantaso /
dukkhaṃ bahuvih' ākāraṃ | kakkasaṃ paramāsubhaṃ ||8||
kāmāṇa maggaṇaṃ dukkhaṃ, | tittī kāmesu dullabhā /
pijj' ujjogo paraṃ dukkhaṃ, | taṇha-kkhaya paraṃ suhaṃ ||9||
kāma-bhogābhibhūt' appā | vitthiṇṇā vi -arāhivā /
phītiṃ kittiṃ imaṃ bhoccā | doggatiṃ vivasā gayā ||10||
kāma-mohita-citteṇaṃ | vihār' āhāra-kankhiṇā /
duggame bhaya-saṃsare | parītaṃ kesa-bhāgiṇā ||11||
appa-kkatāvarāho 'yaṃ | jīvāṇaṃ bhava-sāgaro /
seo jaraggavāṇaṃ vā | avasāṇammi duttaro ||12||
appa-kkatāvarāhehiṃ | jīvā pāvanti vedaṇaṃ /
appa-kkatehi sallehiṃ | sallakārī va vedaṇaṃ ||13||
jīvo appovaghātāya | paḍate moha-mohito /
bandha-moggara-māle vā | -accanto bahuvārio ||14||
asabbhāvaṃ pavattenti, | dīṇaṃ bhāsanti vīkavaṃ /
kāma-ggahābhibhūt' appā | jīvitaṃ payahanti ya ||15||
hiṃsādāṇaṃ pavattenti | kāmaso keti māṇavā /
vittaṃ -āṇaṃ saviṇṇāṇaṃ | keyī -enti hi saṃkhayaṃ ||16||
sadevoraga-gandhavvaṃ | satirikkhaṃ samāṇusaṃ /
kāma-panjara-saṃbaddhaṃ | kissate vivihaṃ jagaṃ ||17||
kāma-ggaha-viṇimmukkā | dhaṇṇā dhīrā jit' indiyā /
vitaranti meiṇiṃ rammaṃ | suddh' appā suddha-vādiṇo ||18||
je giddhe kāma-bhogesu | pāvāiṃ kurute -are /
se saṃsarati saṃsāraṃ | cāurantaṃ mahab-bhayaṃ ||19||
jahā nissāviṇiṃ nāvaṃ | jātiṇandho durūhiyā /
icchate pāram āgantuṃ | antare cciya sīdati ||20||
addaeṇa arahatā isiṇā buitaṃ. ||*1||
kāle kāle ya mehāvī | paṇḍie ya khaṇe khaṇe /
kālāto kancaṇasseva | uddhare malam appaṇo ||21||
anjaṇassa khayaṃ dissa | vammīyassa ya saṃcayaṃ /
madhussa ya samāhāraṃ | ujjamo saṃjame varo ||22||
ucc' ādīyaṃ vikappaṃ tu | bhāvaṇāe vibhāvae /
-a hemaṃ danta-kaṭhaṃ tu | cakkavaī vi khādae ||23||
khaṇa-thova-muhuttam antaraṃ, | suvihita, pāūṇam appa-kāliyaṃ /
tass' avi vipule phal' āgame, | kiṃ puṇa je siddhiṃ parakkame? ||24||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2||
|| addaijj' ajjhayaṇaṃ. ||28||
I/29 ii vaddhamāṇa-nām' ajjhayaṇaṃ. /
savanti savvato sotā, | kiṃ -a sotoṇṇivāraṇaṃ? /
puṭhe muṇī āikkhe: | kahaṃ soto pihijjati? ||1||
vaddhamāṇeṇa arahatā isiṇā buitam. ||*1||
panca jāgarao suttā, | panca suttassa jāgarā /
pancahiṃ rayam ādiyati, | pancahiṃ ca rayaṃ ṭhae ||2||
saddaṃ sotam uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ /
maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||3||
maṇuṇṇammi arajjante | aduṭhe iyarammi ya /
asutte avirodhīṇaṃ | evaṃ soe pihijjati ||4||
rūvaṃ cakkhum uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ /
maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||5||
maṇuṇṇammi arajjante | aduṭhe iyarammi ya /
asutte avirodhīṇaṃ | evaṃ soe pihijjati ||6||
gandhaṃ ghāṇam uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ /
maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||7||
maṇuṇṇammi arajjante | aduṭhe iyarammi ya /
asutte avirodhīṇaṃ | evaṃ soe pihijjati ||8||
rasaṃ jibbham uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ /
maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||9||
maṇuṇṇammi arajjante | aduṭhe iyarammi ya /
asutte avirodhīṇaṃ | evaṃ soe pihijjati ||10||
phāsaṃ tayam uvādāya | maṇuṇṇaṃ vā vi pāvagaṃ /
maṇuṇṇammi -a rajjejjā, | -a padussejjā hi pāvae ||11||
maṇuṇṇammi arajjante | aduṭhe iyarammi ya /
asutte avirodhīṇaṃ | evaṃ soe pihijjati ||12||
duddantā indiyā panca | saṃsārāya sarīriṇaṃ /
te c' eva -iyamiyā sammaṃ | -evvāṇāya bhavanti hi ||13||
duddanteh' indieh' appā | duppahaṃ hīrae balā /
duddantehiṃ turaṃgehiṃ | sārahī vā mahā-pahe ||14||
indiehiṃ sudantehiṃ | -a saṃcarati goyaraṃ /
vidheyehiṃ turaṃgehiṃ | sārahi vvāva saṃjue ||15||
puvvaṃ maṇaṃ jiṇittāṇaṃ | vāre visaya-goyaraṃ /
vidheyaṃ gayam ārūḍho | sūro vā gahit' āyudho ||16||
jittā maṇaṃ kasāe yā | jo sammaṃ kurute tavaṃ /
saṃdippate sa suddh' appā | aggī vā havisāhute ||17||
sammattaṇṇirataṃ dhīraṃ | danta-kohaṃ jitindiyaṃ /
devā vi taṃ -amaṃsanti | mokkhe c' eva parāyaṇaṃ ||18||
savvattha viraye dante | savva-vārīhiṃ vārie /
savva-dukkha-ppahīṇe ya | siddhe bhavati -īraye ||19||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2||
|| ii vaddhamāṇa-nām' ajjhayaṇaṃ. ||29||
I/30 ii vāuṇṇāmaṃ tīsaimam ajjhayaṇaṃ. /
adhā-saccam iṇaṃ savvṃ. ||*1||
vāyuṇā sacca-saṃjutteṇaṃ arahatā isiṇā buitaṃ. ||*2||
idha jaṃ kīrate kammaṃ | taṃ parato 'vabhujjai /
mūla-sekesu rukkhesu | phalaṃ sāhāsu dissati ||1||
jārisaṃ vuppate bīyaṃ | tārisaṃ bhujjae phalaṃ /
-āṇā-saṃṭhāṇa-saṃbaddhaṃ | -āṇā-saṇṇā' bhisaṇṇitaṃ ||2||
jārisaṃ kijjate kammaṃ | tārisaṃ bhujjate phalaṃ /
-āṇā-payogaṇṇivvattaṃ | dukkhaṃ vā jai vā suhaṃ ||3||
kallāṇā labhati kallāṇam, | pāvaṃ pāvā tu pāvati /
hiṃsaṃ labhati hantāraṃ | jaittā ya parājayaṃ ||4||
sūdaṇaṃ sūdaittāṇaṃ, | -indittā vi ya -indaṇaṃ /
akkosaittā akkosaṃ, | -' atthi kammaṃ -iratthakaṃ ||5||
maṇṇanti bhaddakā bhaddakā i, | madhuraṃ madhuraṃ ti māṇati /
kaḍuyaṃ kaḍuyaṃ bhaṇiyaṃ ti, | pharusaṃ pharusaṃ ti māṇati ||6||
kallāṇaṃ ti bhaṇantassa | kallāṇā e-paḍissuyā /
pāvakaṃ ti bhaṇantassa | pāvayā e-paḍissuyā ||7||
paḍissuyā-sarisaṃ kammaṃ | -accā bhikkhū subhāsubhaṃ /
taṃ kammaṃ na sevejjā | jeṇaṃ bhavati -ārae ||8||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| ii vāuṇṇāmaṃ tīsaimam ajjhayaṇaṃ. ||30||
I/31 pāsijja-nām' ajjhayaṇaṃ. /
[1.] ke `yaṃ loe? [2.] kaividhe loe? [3.] kassa vā loe? ||*1||
[4.] ke vā loya-bhāve? [5.] keṇa vā aṭheṇa loe pavuccaī? ||*2||
[6.] kā gatī? [7.] kassa vā gatī? [8.] ke vā gati-bhāve? ||*3||
[9.] keṇa vā aṭheṇa gatī pavuccati? pāseṇa arahatā isiṇā ||*4||
buitaṃ. ||*5||
[1.] jīvā c' eva ajīvā c' eva. [2.] cauvvihe loe viyāhite: davvato loe, ||*6||
khettao loe, kālao loe, bhāvao loe. [3.] atta-bhāve loe sāmittaṃ ||*7||
paḍucca jīvāṇaṃ loe, nivvattiṃ paḍucca jīvāṇaṃ c' eva ajīvāṇaṃ ||*8||
c' eva. [4.] aṇādīe aṇihaṇe pariṇāmie loka-bhāve. [5.] lokatīti loko. ||*9||
[6.] jīvāṇa ya puggalāṇa ya gatī 'ti āhitā. [7.] jīvāṇaṃ c' eva ||*10||
puggalāṇaṃ c' eva gatī davvato gatī, khettao gatī, kālao gatī, ||*11||
bhāvao gatī. [8.] aṇādīe aṇidhaṇe gati-bhāve. [9.] gammatīti ||*12||
gatī. ||*13||
[ .] uddha-gāmī jīvā, ahe-gāmī poggalā. [ .] kamma-ppabhavā ||*14||
jīvā, pariṇāma-ppabhavā poggalā. [ .] kammaṃ pappa ||*15||
phala-vivāko jīvāṇaṃ, pariṇāmaṃ pappa phala-vivāko poggalāṇaṃ ||*16||
. [ .] n' ev' imā payā kayāī avvābāha-suham esiyā kasaṃ ||*17||
kasāvaittā. [ .] jīvā duvihaṃ vedaṇaṃ vedenti pāṇātivāta- [ ... ] ||*18||
veramaṇeṇam jāva micchā-daṃsaṇa-veramaṇeṇaṃ. kiccā jīvā, ||*19||
sātaṇaṃ veyaṇaṃ vedenti. jass' aṭhāe biheti, samucchijjissati ||*20||
aṭhā samucciṭhissati. niṭhita-karaṇijje sante saṃsāra-maggā ||*21||
maḍ' āi -iyaṇṭhe -iruddha-pavance vocchiṇṇa-saṃsāre vocchiṇṇa- ||*22||
saṃsāra-vedaṇijje pahīṇa-saṃsāre pahīṇa-saṃsāra-veyaṇijje -o ||*23||
puṇar-avi itthattaṃ havvam āgacchati. ||*24||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam ||*25||
āgacchati tti bemi. ||*26||
pāsijja-nām' ajjhayaṇaṃ. ||*27||
gati-vāgaraṇa-ganthāo pabhiti jāva sāmittaṃ imaṃ ajjhayaṇaṃ ||*28||
tāva imo bīo pāḍho dissati, taṃ-jahā: ||*29||
[6.] jīvā c' eva gamaṇa-pariṇatā poggalā c' eva gamaṇa-pariṇatā. ||*30||
duvidhā gatī: payoga-gatī ya vīsasā-gatī ya [7.] jīvāṇaṃ c' eva ||*31||
poggalāṇaṃ c' eva. [8.] udaiya-pāriṇāmie gati-bhāve. [9.] gammamāṇā ||*32||
iti gatī. ||*33||
[ .] uḍḍhaṃ-gāmī jīvā, adha-gāṃī poggalā. [ . .] pāva- ||*34||
kamma-kaḍe naṃ jīvāṇaṃ pariṇāme, pāva-kamma-kaḍe -am puggalāṇaṃ ||*35||
. [ .] -a kayāti payā adukkhaṃ pakāsī`ti. [ .] atta-kaḍā ||*36||
jīvā, kiccā kiccā vedenti, taṃ-jahā: pāṇātivāeṇaṃ jāva pariggaheṇaṃ ||*37||
. ||*38||
esa khalu asaṃbuddhe asaṃvuḍa-kammante cāujjāme -iyaṇṭhe ||*39||
aṭhavihaṃ kamma-gaṇṭhiṃ pagareti, se ya cauhiṃ ṭhāṇehiṃ ||*40||
vivāgam āgacchati, taṃ-jahā: -eraiehiṃ tirikkha-joṇiehiṃ ||*41||
maṇussehiṃ devehiṃ. atta-kaḍā jīvā, -o para-kaḍā, kiccā kiccā ||*42||
vedinti, taṃ-jahā: pāṇātivāta-veramaṇeṇaṃ jāvā pariggaha- ||*43||
veramaṇeṇaṃ. esa khalu saṃbuddhe saṃvuḍa-kammante cāujjāme ||*44||
-iyaṇṭhe aṭhavihaṃ kamma-gaṇṭhiṃ -o pakareti, se ya cauhiṃ ||*45||
ṭhāṇehiṃ -o vipākam āgacchati, taṃ-jahā: -eraiehiṃ tirikkha- ||*46||
joṇiehiṃ maṇussehiṃ devehiṃ. loe -a katāi -' āsī -a katāi ||*47||
-a bhavati -a katāi -a bhavissati, bhuviṃ ca bhavati ya bhavissati ||*48||
ya, dhuve -itie sāsae akkhae avvae avaṭhie nicce. se jahā ||*49||
nāmate panca atthikāyā -a kayāti -' āsī jāva -iccā evām eva ||*50||
loke vi -a kayāti -' āsī jāva -icce. ||*51||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*52||
|| pāsijja-nām' ajjhayaṇaṃ. ||31||
I/32 ping' ajjhayaṇaṃ. /
divvaṃ bho kisiṃ kisejjā, -o appiṇejjā. pingeṇa māhaṇa-parivvāyaeṇaṃ ||*1||
arahatā isiṇā buitaṃ. ||*2||
kato chettaṃ, kato bīyaṃ, | kato te jugaṇṇangalaṃ? /
goṇā vi te -a passāmi, | ajjo, kā -āma te kisī? ||1||
ātā chettaṃ, tavo bīyaṃ | saṃjamo jugaṇṇangalaṃ /
ahiṃsā samitī jojjā, | esā dhamm' antarā kisī ||2||
esā kisī sobhatarā | aluddhassa viyāhitā /
esā bahu-saī hoi | para-loka-suh' āvahā ||3||
eyaṃ kisiṃ kasittāṇaṃ | savva-satta-dayāvahaṃ /
māhaṇe khattie vesse | sudde vā vi ya sijjhatī ||4||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| ping' ajjhayaṇaṃ. ||32||
I/33 aruṇijja-nāmam ajjhayaṇaṃ tettīsaimaṃ. /
dohiṃ ṭhāṇehiṃ bālaṃ jāṇejjā, dohiṃ thāṇehiṃ paṇḍitaṃ jāṇejjā: ||*1||
sammā-micchā-paoteṇaṃ | kammuṇā bhāsaṇeṇa ya /
dubhāsiyāe bhāsāe | dukkaḍeṇa ya kammuṇā /
bālam etaṃ viyāṇejjā | kajjākajja-viṇicchae ||1||
subhāsiyāe bhāsāe | sukaḍeṇa ya kammuṇā /
paṇḍitaṃ taṃ viyāṇejjā | dhammādhamma-viṇicchae ||2||
dubhāsiyāe bhāsāe | dukkaḍeṇa ya kammuṇā /
joga-kkhemaṃ vahantaṃ tu | usu-vāyo va sincati ||3||
subhāsiyāe bhāsāe | sukaḍeṇa ya kammuṇā /
pajjaṇṇe kāla-vāsī vā | jasaṃ tu abhigacchati ||4||
-' eva bālehi saṃsaggiṃ | -' eva bālehi saṃthavaṃ /
dhammādhammaṃ ca bālehiṃ | -' eva kujjā kadāyi vi ||5||
ih' evākitti pāvehiṃ, | peccā gacchei dogatiṃ /
tamhā bālehi saṃsaggiṃ | -' eva kujjā kadāyi vi ||6||
sāhūhiṃ saṃgamaṃ kujjā | sāhūhiṃ c' eva saṃthavaṃ /
dhammādhammaṃ ca sāhūhiṃ | sadā kuvvejja paṇḍie ||7||
ih' eva kittiṃ pāuṇati, | peccā gacchai sogatiṃ /
tamhā sādhūhi saṃsaggiṃ | sadā kuvvejja paṇḍie ||8||
khaiṇaṃ pamāṇaṃ vattaṃ ca | dejjā ajjati jo dhaṇaṃ /
sad-dhamma-vakka-dāṇaṃ tu | akkhayaṃ amataṃ mataṃ ||9||
puṇṇaṃ tittham uvāgamma | peccā bhojjāhi taṃ phalaṃ /
sad-dhamma-vāri-dāṇeṇaṃ | khippaṃ sujjhati māṇasaṃ ||10||
sab-bhāva-vakka-vivasaṃ | sāvajj' ārambha-kārakaṃ /
dummittaṃ taṃ vijāṇejjā | ubhayo loga-viṇāsaṇaṃ ||11||
sammattaṇṇirayaṃ dhīraṃ | sāvajj' ārambha-vajjakaṃ /
taṃ mittaṃ suṭhu sevejjā | ubhao loka-suh' āvahaṃ ||12||
saṃsaggito pasūyanti | dosā vā jai vā guṇā /
vātato mārutasseva | te te gandhā suh' āvahā ||13||
saṃpuṇṇa-vāhiṇīo vi | āvannā lavaṇodadhiṃ /
pappā khippaṃ tu savvā vi | pāvanti lavaṇattaṇaṃ ||14||
samassitā giriṃ meruṃ | -āṇā-vaṇṇā vi pakkhiṇo /
savve hema-ppabhā honti, | tassa selassa so guṇo ||15||
kallāṇa-mitta-saṃsaggiṃ | saṃjao mihilāhivo /
phītaṃ mahi-talaṃ bhoccā | taṃ-mūlākaṃ divaṃ gato ||16||
aruṇeṇa mahāsālaputteṇa arahatā isiṇā buitaṃ. ||*2||
sammattaṃ ca ahiṃsaṃ ca | sammaṃ -accā jitindie /
kallāṇa-mitta-saṃsaggiṃ | sadā kuvvejja paṇḍie ||17||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| aruṇijja-nāmam ajjhayaṇaṃ tettīsaimaṃ. ||33||
I/34 isigiriṇṇām' ajjhayaṇaṃ cautīsaimaṃ. /
pancahiṃ ṭhāṇehiṃ paṇḍite bāleṇaṃ parīsahovasagge udīrijjamāṇe ||*1||
sammaṃ sahejjā khamejjā titikkhejjā adhiyāsejjā: ||*2||
[1.] bāle khalu paṇḍitaṃ parokkhaṃ pharusaṃ vadejjā. taṃ ||*3||
paṇḍite bahu maṇṇejjā: `diṭhā me esa bāle parokkhaṃ pharusaṃ ||*4||
vadati, -o paccakkhaṃ. mukkha-sabhāvā hi bālā, -a kiṃci ||*5||
bālehiṃto -a vijjati.` taṃ paṇḍite sammaṃ sahejjā khamejjā ||*6||
titikkhejjā adhiyāsejjā. ||*7||
[2.] bāle khalu paṇḍitaṃ paccakkham eva pharusaṃ vadejjā. ||*8||
taṃ paṇḍie bahu maṇṇejjā: `diṭhā me esa bāle paccakkhaṃ ||*9||
pharusaṃ vadati, -o daṇḍeṇa vā laṭhiṇā vā leṭhuṇā vā ||*10||
muṭhiṇā vā bāle kavāleṇa vā abhihaṇati tajjeti tāleti paritāleti ||*11||
paritāveti uddaveti. mukkha-sabhāvā hu bālā, -a kiṃci bālehiṃto ||*12||
-a vijjati.` taṃ paṇḍite sammaṃ sahejjā khamejjā titikkhejjā ||*13||
ahiyāsejjā. ||*14||
[3.] bāle ya paṇḍitaṃ daṇḍena vā laṭhiṇā vā leṭhuṇā vā muṭhiṇā ||*15||
vā kavāleṇa vā abhihaṇejjā ... uddavejjā, taṃ paṇḍie bahu ||*16||
maṇṇejjā: diṭhā me esa bāle daṇḍeṇa vā laṭhiṇā vā leṭhuṇā ||*17||
vā muṭhiṇā vā kavāleṇa vā abhihaṇati tajjeti tāleti paritāleti paritāveti ||*18||
uddaveti, -o aṇṇatareṇaṃ sattha-jāteṇaṃ aṇṇayaraṃ sarīrajāyaṃ ||*19||
acchindai vā vicchindai vā. mukkha-sabhāvā hi bālā, -a ||*20||
kiṃci bālehiṃto -a vijjati.` taṃ paṇḍie sammaṃ sahejjā khamejjā ||*21||
titikkhejjā ahiyāsejja. ||*22||
[4.] bāle ya paṇḍiyaṃ aṇṇatareṇaṃ sattha-jāteṇaṃ aṇṇataraṃ ||*23||
sarīra-jāyaṃ acchindejja vā vicchindejja vā, taṃ paṇḍie bahu ||*24||
maṇṇejjā: `diṭhā me esa bāle aṇṇatareṇaṃ sattha-jāteṇaṃ acchindati ||*25||
vā vicchindati vā, -o jīvitāto vavaroveti. mukkha-sabhāvā ||*26||
hi bālā, -a kiṃci bālehiṃto -a vijjati.` taṃ paṇḍie sammaṃ ||*27||
sahejjā khamejjā titikkhejjā ahiyāsejjā. ||*28||
[5.] bāle ya paṇḍitaṃ jīviyāo vavarovejjā, taṃ paṇḍite bahu ||*29||
maṇṇejjā: `diṭhā me esa bāle jīvitāo vavaroveti, -o dhammāo ||*30||
bhaṃseti. mukkha-sabhāvā hi bālā, -a kiṃci bālehiṃto -a vijjati.` ||*31||
taṃ paṇḍite sammaṃ sahejjā khamejjā titikkhejjā ahiyāsejjā. ||*32||
isigiriṇā māhaṇa-parivvāyaeṇaṃ arahatā isiṇā buitaṃ. ||*33||
jeṇa keṇai uvāeṇaṃ | pa-dio moijja appakaṃ /
bāle-' udīritā dosā, | taṃ pi tassa hitaṃ bhave ||1||
apaḍinna-bhāvāo | uttaraṃ tu -a vijjatī /
saiṃ kuvvai vese -o, | apaḍiṇṇe iha māhaṇe ||2||
kiṃ kajjate u dīṇassa | -' aṇṇattha deha-kankhaṇaṃ /
kālassa kankhaṇaṃ vā vi | -aṇṇattaṃ vā vi hāyatī ||3||
-accāṇa āturaṃ lokaṃ | -āṇā-vāhīhi pīlitaṃ /
-immame -irahaṃkāre | bhave bhikkhū jitindie ||4||
panca-mahavvaya-jutte | akasāe jitindie /
se hu dante suhaṃ suyatī | -iruvasagge ya jīvati ||5||
je -a lubbhati kāmehiṃ | chiṇṇa-sote aṇāsave /
savva-dukkha-pahīṇo u | siddhe bhavati -īrae ||6||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*34||
|| isigiriṇṇām' ajjhayaṇaṃ cautīsaimaṃ. ||34||
I/35 addālaijj' ajjhayaṇaṃ. /
cauhiṃ ṭhāṇehiṃ khalu bho jīvā kuppantā majjantā gūhantā ||*1||
lubbhantā vajjaṃ samādiyanti, vajjaṃ samādiittā cāuranta-saṃsāra ||*2||
-kantāre puṇo puṇo attāṇaṃ parividdhaṃsanti, taṃ-jahā: ||*3||
koheṇaṃ māṇeṇāṃ māyāe lobheṇam. tesiṃ ca -aṃ ahaṃ parighāta ||*4||
-heuṃ akuppante amajjante agūhante alubbhante ti-gutte ||*5||
tidaṇḍa-virate -issalle agārave cau-vikaha-vivajjie panca-samite ||*6||
pancendiya-saṃvuḍe sarīra-sādhāra-' aṭhā joga-saṃdha-' aṭhā ||*7||
-ava-koḍī-parisuddhaṃ dasa-dosa-vippamukkaṃ uggam' uppayaṇā ||*8||
-suddhaṃ tattha tattha itarāṇitara-kulehiṃ para-kaḍaṃ para- ||*9||
-iṭhitaṃ vigat' ingālaṃ vigata-dhūmaṃ satthātītaṃ sattha-pariṇataṃ ||*10||
piṇḍaṃ sejjaṃ uvahiṃ ca ese bhāvemi tti addālaeṇaṃ ||*11||
arahatā isiṇā buitaṃ. ||*12||
aṇṇāṇa-vippamūḍh' appā | paccuppaṇṇābhidhārae /
kovaṃ kiccā mahā-bāṇaṃ | appā vindhai appakaṃ ||1||
maṇṇe bāṇeṇa viddhe tu | bhavam ekkaṃ viṇijjati /
kodha-bāṇeṇa viddhe tu | -ijjatī bhava-saṃtatiṃ ||2||
aṇṇāṇa-vippamūḍh' appā | paccuppaṇṇābhidhārae /
māṇaṃ kiccā mahā-bāṇaṃ | appā vindhai appakaṃ ||3||
maṇṇe bāṇeṇa viddhe tu | bhavam ekkaṃ viṇijjati /
māṇa-bāṇeṇa viddhe tu | -ijjatī bhava-saṃtatim ||4||
aṇṇāna-vippamūḍh' appā | paccuppaṇṇābhidhārae /
māyaṃ kiccā mahā-bāṇaṃ | appā vindhai appakaṃ ||5||
maṇṇe bāṇeṇa viddhe tu | bhavam ekkaṃ viṇijjati /
māya-bāṇeṇa viddhe tu | -ijjatī bhava-saṃtatim ||6||
aṇṇāna-vippamūḍh' appā | paccuppaṇṇābhidhārae /
lobhaṃ kiccā mahā-bāṇaṃ | appā vindhai appakaṃ ||7||
maṇṇe bāṇeṇa viddhe tu | bhavam ekkaṃ viṇijjati /
lobha-bāṇeṇa viddhe tu | -ijjatī bhava-saṃtatim ||8||
tamhā tesiṃ viṇāsāya | sammam āgamma saṃmatiṃ /
appaṃ paraṃ ca jāṇittā | care 'visaya-goyaraṃ ||9||
jesu jāyante kodh' ātī | kamma-bandhā mahā-bhayā /
te vatthū savva-bhāveṇaṃ | savvahā parivajjae ||10||
satthaṃ sallaṃ visaṃ jantaṃ | majjam vālaṃ dubhāsaṇaṃ /
vajjento taṃṇṇimitteṇaṃ | doseṇaṃ -a vi luppati ||11||
ātaṃ paraṃ ca jāṇejjā | savva-bhāveṇa savvadhā /
āy' aṭhaṃ ca par' aṭhaṃ ca | piyaṃ jāṇe taheva ya ||12||
sae gehe palittammi | kiṃ dhāvasi parātakaṃ? /
sayaṃ gehaṃ -irittāṇaṃ | tato gacche parātakaṃ ||13||
āt' aṭhe jāgaro hohi, | mā par' aṭhāhidhārae /
āt' aṭho hāvae tassa | jo par' aṭhāhidhārae ||14||
jai paro paḍisevejja | pāviyaṃ paḍisevaṇaṃ /
tujjha moṇaṃ karentassa | ke aṭhe parihāyati? ||15||
att' aṭho -ijjarāyanto, | par' aṭho kamma-bandhaṇaṃ /
attā samāhi-karaṇaṃ | appaṇo ya parassa ya ||16||
aṇṇātayammi aālakammi | kiṃ jaggieṇa vīrassa? /
-iyagammi jaggiyavvaṃ, | imo hu bahu-corato gāmo ||17||
jaggāhi, mā suvāhī, | mā te dhamma-caraṇe pamattassa /
kāhinti bahuṃ corā | saṃjama-joge hiḍā-kammaṃ ||18||
panc' indiyāi saṇṇā | daṇḍā sallāi gāravā tiṇṇi /
bāvīsaṃ ca parīsaha | corā cattāri ya kasāyā ||19||
jāgaraha -arā niccaṃ, | mā bhe dhamma-caraṇe pamattāṇaṃ /
kāhinti bahū corā | doggati-gamaṇe hiḍā-kammaṃ ||20||
aṇṇāyakammi aālakammi | jagganta soyaṇijjo si /
-āhisi vaṇito santo | osaha-mullaṃ avindanto ||21||
jāgaraha -arā -iccaṃ, | jāgaramāṇassa jāgarati suttaṃ /
je suvati -a se suhite, | jāgaramāṇe suhī hoti ||22||
jāgarantaṃ muṇiṃ vīraṃ | dosā vajjenti dūrao /
jalantaṃ jātaveyaṃ vā | cakkhusā dāha-bhīruṇo ||23||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*13||
|| addālaijj' ajjhayaṇaṃ. ||35||
I/36 iti tārāyaṇijjam ajjhayaṇaṃ. /
uppatatā uppatatā uppayantaṃ piteṇa vocchāmi. kiṃ santaṃ ||*1||
vocchāmi? -a santaṃ vocchāmi: `kukkusayā!` vitteṇa tārāyaṇeṇa ||*2||
arahatā isiṇā buitaṃ. ||*3||
pattassa mama ya annesiṃ mukko kovo duh' āvaho ||*4||
tamhā khalu uppatantaṃ sahasā kovaṃ nigiṇhitavvaṃ. ||*5||
kovo aggī tamo maccū | visaṃ vādhī arī rayo /
jarā hāṇī bhayaṃ sogo | mohaṃ sallaṃ parājayo ||1||
vaṇhiṇo -o balaṃ chittaṃ, | koh' aggissa paraṃ balaṃ /
appā gatī tu vaṇhissa, | kov' aggiss' amitā gatī ||2||
sakkā vaṇhī -ivāretuṃ | vāriṇā jalito bahi /
savvodahi-jaleṇāvi | kov' aggī duṇṇivārao ||3||
ekaṃ bhavaṃ dahe vaṇhī, | daḍḍhass' avi suhaṃ bhave /
imaṃ paraṃ ca kov' aggī | -issankaṃ dahate bhavaṃ ||4||
aggiṇā tu ihaṃ daḍḍhā | santim icchanti māṇavā /
koh' aggiṇā tu daḍḍhāṇaṃ | dukkhaṃ santī puṇo vi hi ||5||
sakkā tamo -ivāretuṃ | maṇiṇā jotiṇā vi vā /
kova-tamo tu dujjeyo | saṃsāre savva-dehiṇaṃ ||6||
sattaṃ buddhī matī medhā | gambhīraṃ saralattaṇaṃ /
koha-ggah' abhibhūyassa | savvaṃ bhavati -ippabhaṃ ||7||
gambhīra-meru-sāre vi | puvvaṃ hoūṇa saṃjame /
kov' uggama-rayo-dhūte | asārattam aticchati ||8||
mahā-vise v' ahī ditte | care 'datt' ankurodaye /
ciṭhe ciṭhe sa rūsante | -ivvisattam upāgate ||9||
evaṃ tavo-balatthe vi | -iccaṃ koha-parāyaṇe /
acire-' avi kāleṇaṃ | tavo-rittattam icchati ||10||
gambhīro vi tavo-rāsī | jīvāṇaṃ dukkha-saṃcito /
akkheviṇaṃ dav' aggī vā | kov' aggī dahate khaṇā ||11||
koheṇa appaṃ ḍahatī paraṃ ca | atthaṃ ca dhammaṃ ca taheva kāmaṃ /
tivvaṃ ca veraṃ pi karenti kodhā | adharaṃ gatiṃ vā vi uvinti kohā ||12||
koh' āviddhā -a yāṇanti | mātaraṃ pitaraṃ guruṃ /
adhikkhivanti sādhū ya | rāyāṇo devayāṇi ya ||13||
kova-mūlaṃ -iyacchanti | dhaṇa-hāṇiṃ bandhaṇāṇi ya /
piya-vippaoge ya bahū | jammāiṃ maraṇāṇi ya ||14||
jeṇābhibhūto jahatī tu dhammaṃ | viddhaṃsatī jeṇa kataṃ ca puṇṇaṃ /
sa tivva-jotī parama-ppamādo | kodho, mahārāja, -irujjhiyavvo ||15||
haṭhaṃ karetīha -irujjhamāṇo | bhāsaṃ karetīha vimuccamāṇo /
haṭhaṃ ca bhāsaṃ ca samikkha paṇṇe | kovaṃ -irumbhejja sadā jit' appā ||16||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*6||
|| iti tārāyaṇijjam ajjhayaṇaṃ. ||36||
I/37 sirigirijjaṇṇām' ajjhayaṇaṃ. /
[1.] savvam iṇaṃ purā udagam āsi tti sirigiriṇā māhaṇa- ||*1||
parivvāyageṇa arahatā isiṇā buiyaṃ. ||*2||
ettha aṇḍe saṃtatte, ettha loe saṃbhūte, etthaṃ sāsāse, iyaṃ ||*3||
-e varuṇa-vihāṇe. [2.] ubhayo-kālaṃ ubhayo-saṃjhaṃ khīraṃ ||*4||
-avaṇīyaṃ madhu samidhā-samāhāraṃ khāraṃ sankhaṃ ca ||*5||
piṇḍettā aggihotta-kuṇḍaṃ paḍijāgaremāṇe viharissāmīti tamhā ||*6||
eyaṃ savvaṃ ti bemi. [3.] -avi māyā, -a kadāti -' āsi -a kadāti ||*7||
-a bhavati -a kadāti -a bhavissati ya. ||*8||
paḍuppaṇṇam iṇaṃ soccā ||*9||
sūra-sahagato gacche: jatth' eva sūriye. ||*10||
atthamejjā khettaṃsi vā -iṇṇaṃmsi vā tatth' eva -aṃ pāduppabhāyāe ||*11||
rayaṇīye jāva tejasā jalante evaṃ khalu me kappati ||*12||
pātīṇaṃ vā paḍīṇaṃ vā dāhiṇaṃ vā udīṇaṃ vā purato juga- ||*13||
mettaṃ pehamāṇe ahārīyam eva rītittae. ||*14||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*15||
|| sirigirijjaṇṇām' ajjhayaṇaṃ. ||37||
I/38 sāiputtijjaṃ -ām' ajjhayaṇaṃ. /
jaṃ suheṇa suhaṃ laddhaṃ | accanta-sukham eva taṃ /
jaṃ sukheṇa duhaṃ laddhaṃ, | mā me teṇa samāgamo ||1||
sātiputteṇa buddheṇa arahatā isiṇā buitaṃ. ||*1||
maṇuṇṇaṃ bhoyaṇaṃ bhoccā | maṇuṇṇaṃ saya-' āsaṇaṃ /
maṇuṇṇaṃsi agāraṃsi | jhāti bhikkhū samāhie ||2||
amaṇuṇṇaṃ bhoyaṇaṃ bhoccā | amaṇuṇṇaṃ saya-' āsaṇaṃ /
amaṇuṇṇaṃsi gehaṃsi | dukkhaṃ bhikkhū jhiyāyatī ||3||
evaṃ aṇega-vaṇṇāgaṃ | taṃ pariccajja paṇḍite /
-' aṇṇattha lubbhaī paṇṇe, | eyaṃ buddhāṇa sāsaṇaṃ ||4||
-āṇā-vaṇṇesu saddesu | soya-pattesu buddhimaṃ /
gehiṃ vāya-padosaṃ vā | sammaṃ vajjejja paṇḍie ||5||
evaṃ rūvesu gandhesu rasesu phāsesu app' appaṇā' bhilāveṇaṃ. ||*2||
panca jāgarao suttā | appa-dukkhassa kāraṇā /
tass' eva tu viṇāsāya | paṇṇe vaijja saṃtayaṃ ||6||
vāhi-kkhayāya dukkhaṃ vā | suhaṃ vā -āṇa-desiyaṃ /
moha-kkhayāya em eva | duhaṃ vā jai vā suhaṃ ||7||
-a dukkaṃ -a suhaṃ vā vi | jahā-hetu tigicchati /
tigicchie sujuttassa | dukkhaṃ vā jai vā suhaṃ ||8||
moha-kkhae u juttassa | dukkhaṃ vā jai vā suhaṃ /
moha-kkhae jahā-heū | na dukkhaṃ na vi vā suhaṃ ||9||
tucche jaṇammi saṃvego, | nivvedo uttame jaṇe /
atthi tā dīṇa-bhāvāṇaṃ | viseso uvadesaṇaṃ ||10||
sāmaṇṇe gītaṇṇīmāṇā, | visese mamma-vedhiṇī /
savvaṇṇu-bhāsiyā vāṇī | -āṇā 'vattho 'day' antare ||11||
savva-satta-dayo veso | -ārambho -apariggaho /
sattaṃ tavaṃ dayaṃ c' eva | bhāsanti jiṇa-sattamā ||12||
dant' indiyassa vīrassa | kiṃ raṇṇe-' assameṇa vā? /
jattha jatth' eva modejjā | taṃ raṇṇaṃ so ya assamo ||13||
kim u dantassa raṇṇeṇaṃ | dantassa vā kim assame? /
-ātikkantassa bhesajjaṃ | -a vā satthass' abhejjatā ||14||
subhāva-bhāvit' appāṇo | suṇṇaṃ raṇṇaṃ vaṇaṃ pi vā /
savvam etaṃ hi jhāṇāya | salla-citte va salliṇo ||15||
duha-rūvā durantassa | -āṇā' vatthā vasuṃdharā /
kamm' ādāṇāya savvaṃ pi | kāma-citte va kāmiṇo ||16||
sammattaṃ ca dayaṃ c' eva | -iṇṇidāṇo ya jo damo /
tavo jogo ya savvo vi | savva-kamma-kkhayaṃkaro ||17||
satthakaṃ vā vi ārambhaṃ | jāṇejjā ya -iratthakaṃ /
paḍihatthiṃ sa joento | taḍaṃ ghāteti vāraṇo ||18||
jassa kajjassa jo jogo | sāhetuṃ-je -a paccalo /
kajjaṃ vajjeti taṃ savvaṃ | kāmī vā -agga-muṇḍaṇaṃ ||19||
jāṇejjā saraṇaṃ dhīro, | -a koḍiṃ eti duggato /
-a sīhaṃ dappiyaṃ cheyaṃ | -ebhaṃ bhojjāhi jambuo ||20||
vesa-pacchāṇa-saṃbaddhe | 'saṃbaddhaṃ vārae sadā /
-āṇāṇarati-pāyoggaṃ | -ālaṃ dhāretu buddhimaṃ ||21||
bambhacārī jati kuddho | vajjejja moha-dīvaṇaṃ /
-a mūḍhassa tu vāhassa | mige appeti sāyakaṃ ||22||
pacchāṇaṃ c' eva rūvaṃ ca | -icchayammi vibhāvae /
kim atthaṃ gāyate vāho | tuṇhikkā vā vi pakkhitā? ||23||
kajjaṇṇivvatti-pāoggaṃ | ādeyaṃ kajja-kāraṇaṃ /
mokkhaṇṇivvatti-pāoggaṃ | viṇṇeyaṃ tu visesao ||24||
parivāre c' eva vese ya | bhāvitaṃ tu vibhāvae /
parivāre vi gambhīre | -a rāyā -īla-jambuo ||25||
atth' ādāiṃ jaṇaṃ jāṇe | -āṇā-cittāṇubhāsakaṃ /
atth' ādāīṇa vīsango | pāsantass' attha-saṃtatī ||26||
ḍambha-kappaṃ katti-samaṃ | -icchayammi vibhāvae /
-ikhil' āmosa kārittu | uvacārammi paricchatī ||27||
sabbhāve dubbalaṃ jāṇe | -āṇā-vaṇṇāṇubhāsakaṃ /
pupph' ādāṇe suṇandā vā | pavakāra-gharaṃ gatā ||28||
davve khette ya kāle ya | savva-bhāve ya savvadhā /
savvesiṃ linga-jīvāṇaṃ | bhāvaṇaṃ tu vihāvae ||29||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*3||
|| sāiputtijjaṃ -ām' ajjhayaṇaṃ. ||38||
I/39 saṃjaijjaṃ nām' ajjhayaṇaṃ. /
je imaṃ pāvakaṃ kammaṃ | n' eva kujjā -a kārave /
devā vi taṃ -amaṃsanti | dhitimaṃ ditta-tejasaṃ ||1||
je -are kuvvatī pāvaṃ | andhakāraṃ mahaṃ kare /
aṇavajjaṃ paṇḍite kiccā | ādicce va pabhāsatī ||2||
siyā pāvaṃ saiṃ kujjā, | taṃ -a kujjā puṇo puṇo /
-āṇi kammaṃ ca -aṃ kujjā | sādhu kammaṃ viyāṇiyā ||3||
| kujjā taṃ tu puṇo puṇo /
se nikāyaṃ ca -aṃ kujjā, | sāhu bhojjo vi jāyati ||4||
rahasse khalu bho pāvaṃ kammaṃ samajjiṇittā davvao khettao ||*1||
kālao bhāvao kammao ajjhavasāyao sammaṃ apaliuncamāṇe ||*2||
jah' atthaṃ āloejjā. saṃjaeṇaṃ arahatā isiṇā buitaṃ. ||*3||
-avi atthi rasehiṃ bhaddaehiṃ | saṃvāseṇa ya bhaddaeṇa ya /
jattha mie kāṇaṇosite | uvaṇāmeti vahāe sanjae ||5||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*4||
|| saṃjaijjaṃ nām' ajjhayaṇaṃ. ||39||
I/40 ii dīvāyaṇijjam ajjhayaṇaṃ. /
iccham aṇicchaṃ purā karejjā. dīvāyaṇeṇa arahatā isiṇā ||*1||
buitaṃ. ||*2||
icchā bahuvidhā loe | jāe baddho kilissati /
tamhā iccham aṇicchāe | jiṇittā suham edhatī ||1||
icchā' bhibhūyā -a jāṇanti | mātaraṃ pitaraṃ guruṃ /
adhikkhivanti sādhū ya | rāyāṇo devayāṇi ya ||2||
icchā-mūlaṃ niyacchanti | dhaṇa-hāṇiṃ bandhaṇāṇi ya /
piya-vippaoge ya bahū | jammāiṃ maraṇāṇi ya ||3||
icchante-' icchate icchā, | aṇicchaṃ taṃ pi icchati /
tamhā iccham aṇicchāe | jiṇittā suham ehatī ||4||
davvao khettao kālao bhāvao jahā-thāmaṃ jahā-balaṃ jadhā- ||*3||
viriyaṃ anigūhanto āloejjāsi tti. ||*4||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*5||
|| ii dīvāyaṇijjam ajjhayaṇaṃ. ||40||
I/41 ii indaṇāgijj' ajjhayaṇaṃ. /
jesiṃ ājīvato appā | -arāṇaṃ bala-daṃsaṇaṃ /
tavaṃ te āmisaṃ kiccā | jaṇā saṃ-icate jaṇaṃ ||1||
vikītaṃ tesi sukaḍaṃ tu | taṃ ca -issāe jīviyaṃ /
kamma-ceṭhā ajātā vā | jāṇijjā mamakā saḍhā ||2||
gal' ucchinnā asote vā | macchā pāvanti veyaṇaṃ /
aṇāgatam apassantā | pacchā soyanti dummatī ||3||
macchā va jhīṇa-pāṇīyā | kankāṇaṃ ghāsam āgatā /
paccuppaṇṇa-rase giddhā | moha-malla-paṇolliyā ||4||
dittaṃ pāvanti ukkaṇṭhaṃ | vāri-majjhe va vāraṇā /
āhāra-metta-saṃbaddhā | kajjākajjaṇṇimillitā ||5||
pakkhiṇo ghata-kumbhe vā | avasā pāventi saṃkhayaṃ /
madhu pāsyati durbuddhī, | pavātaṃ se -a passati ||6||
āmis' atthī jhaso c' eva | maggate appaṇā galaṃ /
āmis' atthī carittaṃ tu | jīve hiṃsati dummatī ||7||
aṇaggheyaṃ maṇiṃ mottuṃ | sutta-mattā 'bhinandatī /
savvannu-sāsaṇaṃ mottuṃ | moh' ādiehiṃ hiṃsatī /
soa-matteṇa visaṃ gejjhaṃ | jāṇaṃ tatth' eva junjatī ||8||
ājīv' atthaṃ tavo mottuṃ | tappate vivihaṃ bahuṃ /
tava-nissāe jīvanto | tav' ājīvaṃ tu jīvatī ||9||
-āṇam evovajīvanto | carittaṃ karaṇaṃ tahā /
lingaṃ ca jīva-' aṭhāe | avisuddhaṃ ti jīvatī ||10||
vijjā-mantopadesehiṃ | dūtī-saṃpesaṇehiṃ vā /
bhāvī-bhavovadesehiṃ | avisuddhaṃ ti jīvati ||11||
mūla-kouya-kammehiṃ | bhāsā-paṇaiehi yā /
akkhāiovadesehiṃ | avisuddhaṃ tu jīvati ||12||
indaṇāgeṇa arahatā isiṇā buitaṃ. ||*1||
māse māse ya jo bālo | kus' aggeṇa āhārae /
-a se sukkhāya-dhammassa | agghatī satimaṃ kalaṃ ||13||
mā mamaṃ jāṇaū koyī | mā 'haṃ jāṇāmi kaṃci vi /
aṇṇāte-' attha aṇṇātaṃ | carejjā samudāṇiyaṃ ||14||
panca-vaṇīmaga-suddhaṃ | jo bhikkhaṃ esaṇāe esejjā /
tassa suladdhā lābhā | haṇa-' ādī-vippamukka-dosassa ||15||
jahā kavotā ya kavinjalā ya | gāvo carantī iha pātaḍāo /
evaṃ muṇī goyariyaṃ carejjā, | -o vīlave -o vi ya saṃjalejjā ||16||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2||
|| ii indaṇāgijj' ajjhayaṇaṃ. ||41||
I/42 ii somijjaṃ -ām' ajjhayaṇaṃ. /
appeṇa bahum esejjā jeṭha-majjhima-kaṇṇasaṃ. ||*1||
-iravajje ṭhitassa tu -o kappati puṇar-avi sāvajjaṃ sevittae. ||*2||
someṇa arahatā isiṇā buitaṃ. ||*3||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*4||
|| ii somijjaṃ -ām' ajjhayaṇaṃ. ||42||
I/43 ii jamaṇṇāṃ' ajjhayaṇaṃ. /
lābhammi je -a sumaṇo | alābhe -' eva dummaṇo /
se hu seṭhe maṇussāṇaṃ | devāṇaṃ va sayakkaū ||1||
jameṇa arahatā isiṇā buitaṃ. ||*1||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2||
|| ii jamaṇṇāṃ' ajjhayaṇaṃ. ||43||
I/44 ii varuṇaṇṇām' ajjhayaṇaṃ. /
dohiṃ angehiṃ uppīlantehiṃ ātā jassa -a uppīlati ||*1||
rāg' ange ya vidose ya se hu sammaṃ -iyacchatī. ||*2||
varuṇeṇaṃ arahatā isiṇā buitaṃ. ||*3||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*4||
|| ii varuṇaṇṇām' ajjhayaṇaṃ. ||44||
I/45 vesamaṇijjaṃ nāma ajjhayaṇaṃ. isibhāsiyāiṃ samattāiṃ. /
appaṃ ca āuṃ iha māṇavāṇaṃ | suciraṃ ca kālaṃ naraesu vāso /
savve ya kāmā -irayāṇa mūlaṃ | ko -āma kāmesu buho ramejjā? ||1||
pāvaṃ -a kujjā, -a haṇejja pāṇe | atīrase, -' eva rame kadāyī /
uccāvaehiṃ saya-' āsaṇehiṃ | vāyu vva jālaṃ samatikkamejjā ||2||
vesamaṇeṇaṃ arahatā isiṇā buitaṃ. ||*1||
je pumaṃ kurute pāvaṃ | -a tass' appā dhuvaṃ pio /
appaṇā hi kaḍaṃ kammaṃ | appaṇā c' eva bhujjatī ||3||
pāvaṃ parassa kuvvanto | hasate moha-mohito /
maccho galaṃ gasanto vā | viṇighāyaṃ -a passati ||4||
paccuppaṇṇa-rase giddho | moha-malla-paṇollito /
dittaṃ pāvati ukkaṇṭhaṃ | vāri-majjhe va vāraṇo ||5||
parovaghāta-talliccho | dappa-moha-bal' uddhuro /
sīho jaro dupāṇe vā | guṇa-dosaṃ -a vindatī ||6||
savaso pāvaṃ purā kiccā | dukkhaṃ vedeti dummatī /
āsatta-kaṇṭha-pāso vā | mukka-dhāro duh' aio ||7||
pāvaṃ je u pakuvvanti | jīvā sotāṇugāmiṇo /
vaḍḍhate pāvakaṃ tesiṃ | aṇaggāhissa vā aṇaṃ ||8||
aṇubaddham apassantā | paccuppaṇṇa-gavesakā /
te pacchā dukkham acchanti | gal' ucchittā jadhā jhasā ||9||
ātā-kaḍāṇa kammāṇaṃ | ātā bhunjati jaṃ phalaṃ /
tamhā āyassa aṭhāe | pāvam ādāya vajjae ||10||
je hutāsaṃ vivajjeti | jaṃ-visaṃ vā -a bhunjati /
jaṃ -aṃ geṇhati vā vālaṃ | -ūṇam atthi tato 'bhayaṃ ||11||
dhāvantaṃ sarasaṃ nīraṃ | sacchaṃ dāḍhiṃ singiṇaṃ /
dosa-bhīrū vivajjentī, | pāvam evaṃ vivajjae ||12||
pāva-kammodayaṃ pappa | dukkhato dukkha-bhāyaṇaṃ /
dosā dosodaī c' eva | pāva-kajjā pasūyati ||13||
uvvi-vārā jal' oh' antā | tetaṇīe matoṭhitaṃ /
jīvitaṃ vā vi jīvāṇaṃ, | jīvaṃ ti phala-mandiraṃ ||14||
dejjāhi jo marantassa | sāgar' antaṃ vasuṃdharaṃ /
jīviyaṃ vā vi jo dejjā, | jīvitaṃ tu sa icchatī ||15||
putta-dāraṃ dhaṇaṃ rajjaṃ | vijjā sippaṃ kalā guṇā /
jīvite sati jīvāṇaṃ | jīvitāya ratī ayaṃ ||16||
āhār' ādī tu jīvāṇaṃ | loe jīvāṇa dijjatī /
pāṇa-saṃdhāra-' aṭhāya | dukkhaṇṇiggahaṇā tahā ||17||
sattheṇa vaṇhiṇā vā vi | khate daḍḍhe va vedaṇā /
sae dehe jahā hoti | evaṃ savvesi dehiṇaṃ ||18||
pāṇī ya pāṇi-ghātaṃ ca | pāṇiṇaṃ ca piyā dayā /
savvam etaṃ vijāṇittā | pāṇi-ghātaṃ vivajjae ||19||
ahiṃsā savva-sattāṇaṃ | sadā -ivveyakārikā /
ahiṃsā savva-sattesu | paraṃ bambham aṇindiyaṃ ||20||
dev' indā dāṇav' indā ya | -ar' indā je vi vissutā /
savva-satta-dayo' vetaṃ | mu-' īsaṃ paṇamanti te ||21||
tamhā pāṇa-day' aṭhāe | tella-patta-dharo jadhā /
egaggayamaṇībhūto | day' atthī vihare munī ||22||
āṇaṃ ji-' inda-bhaṇitaṃ | savva-sattāṇugāmiṇiṃ /
sama-cittā 'bhiṇandittā | muccantī savva-bandhaṇā ||23||
vīta-mohassa dantassa | dhīmantassa bhāsitaṃ jae /
je -arā -ābhiṇandanti | te dhuvaṃ dukkha-bhāyiṇo ||24||
je 'bhiṇandanti bhāveṇa | ji-' āṇaṃ, tesi savvadhā /
kallāṇāiṃ suhāiṃ ca | riddhīo ya -a dullahā ||25||
maṇaṃ tadhā rammamāṇaṃ | -āṇā-bhāva-guṇodayaṃ /
phullaṃ va paumiṇī-saṇḍaṃ | sutitthaṃ gāha-vajjitaṃ ||26||
rammaṃ mantaṃ ji-' indāṇaṃ | -āṇā-bhāva-guṇodayaṃ /
kass' eyaṃ -a ppiyaṃ hojjā | icchiyaṃ va rasāyaṇaṃ? ||27||
naṇhāto va saraṃ rammaṃ | vāhito vā ruyāharaṃ /
chuhito va jahāhāraṃ | raṇe mūḍho va bandiyaṃ ||28||
vaṇhiṃ sīt' āhato vā vi | -ivāyaṃ vā 'il' āhato /
tātāraṃ vā bha' uvviggo | a-' atto vā dha-' āgamaṃ ||29||
gambhīraṃ savvatobhaddaṃ | hetu-bhangaṇṇay' ujjalaṃ /
saraṇaṃ payato maṇṇe | ji-' inda-vayaṇaṃ tahā ||30||
sāradaṃ va jalaṃ suddhaṃ | puṇṇaṃ vā sasi-maṇḍalaṃ /
jacca-maṇiṃ aghaaṃ vā | thiraṃ vā metiṇī-talaṃ ||31||
sābhāviya-guṇovetaṃ | bhāsate jiṇa-sāsaṇaṃ /
sasī-tārā-paḍicchaṇṇaṃ | sāradaṃ vā -abh' angaṇaṃ ||32||
savvaṇṇu-sāsaṇaṃ pappa | viṇṇāṇaṃ paviyambhate /
himavantaṃ giriṃ pappā | tarūṇaṃ cāru v' āgamo ||33||
sattaṃ buddhī matī medhā | gambhīrattaṃ ca vaḍḍhatī /
osadhaṃ vā su-y-akkantaṃ | jujjae bala-vīriyaṃ ||34||
payaṇḍassa -arindassa | kantāre desiyassa ya /
ārogga-kāraṇo c' eva | āṇā-koho duh' āvaho ||35||
sāsaṇaṃ jaṃ -arindāo | kantāre je ya desagā /
rog' ugghāto ya vejjāto | savvam etaṃ hie hiyaṃ ||36||
āṇā-kovo ji-' indassa | saraṇṇassa jutīmato /
saṃsāre dukkha-saṃbāhe | duttāro savva-dehiṇaṃ ||37||
telokka-sāra-garuyaṃ | dhīmato bhāsitaṃ imaṃ /
sammaṃ kāeṇa phāsettā | puṇo -a virame tato ||38||
baddha-cindho jadhā jodho | vamm' ārūḍho thir' āyudho /
sīhaṇṇāyaṃ vimucittā | palāyanto -a sobhatī ||39||
agandhaṇe kule jāto | jadhā -āgo mahā-viso /
muncittā sa-visaṃ bhūto | piyanto jāti lāghavaṃ ||40||
jadhā ruppi-kul' ubbhūto | ramaṇijjaṃ pi bhoyaṇaṃ /
vantaṃ puṇo sa bhunjanto | dhid-dhi-kārassa bhāyaṇaṃ ||41||
evaṃ ji-' indaṇāṇāe | sall' uddharaṇam eva ya /
-iggamo ya palittāo | suhio, suham eva taṃ ||42||
indāsaṇī -a taṃ kujjā, | ditto vaṇhī, aṇaṃ, arī /
āsādijjanta-saṃbandho | jaṃ kujjā riddhi-gāravo ||43||
sagāhaṃ sara-buddhaṃ | visaṃ vām' aṇujojitaṃ /
sāmisaṃ vā -adī-soyaṃ | sātā-kammaṃ duhaṃkaraṃ ||44||
kosīkite vv' asī tikkho | bhāsa-cchaṇṇo va pāvao /
linga-vesa-palicchaṇṇo | ajiy' appā tahā pumaṃ ||45||
kāmā musā-muhī tikkhā, | sātā-kāmmāṇusāriṇī /
taṇhā 'sātaṃ ca, sigghaṃ ca | taṇhā chindati dehiṇaṃ ||46||
sadevoraga-gandhavvaṃ | satirikkhaṃ samāṇusaṃ /
vattaṃ tehiṃ jagaṃ kicchaṃ | taṇhā-pāsaṇṇibandhaṇaṃ ||47||
akkhovango, vaṇe levo, | tāvaṇaṃ jaṃ jaussa ya /
-āmaṇam usuṇo jaṃ ca | juttito kajja-kāraṇaṃ ||48||
āhār' ādī-paḍīkāro | savvaṇṇu-vaya-' āhito /
appāhu tivva-vaṇhissa | saṃjam' aṭhāe saṃjamo ||49||
hemaṃ vā āyasaṃ vā vi | bandhaṇaṃ dukkha-kāraṇaṃ /
maha' gghassāvi daṇḍassa | -ivāe dukkha-saṃpadā ||50||
āsajjamāṇe divvammi | dhīmatā kajja-kāraṇaṃ /
kattāre abhicārittā | viṇīyaṃ deha-dhāraṇaṃ ||51||
sāgareṇāvaṇi-joko, | āturo vā turaṃgame /
bhoyaṇaṃ bhijjaehiṃ vā | jāṇejjā deha-rakkhaṇaṃ ||52||
jātaṃ jātaṃ tu viriyaṃ | sammaṃ jujjejja saṃjame /
pupph' ādīhi pupphāṇaṃ | rakkhanto ādi-kāraṇaṃ ||53||
evaṃ se siddhe buddhe ... -o puṇar-avi icc-atthaṃ havvam āgacchati tti bemi. ||*2||
|| vesamaṇijjaṃ nāma ajjhayaṇaṃ. isibhāsiyāiṃ samattāiṃ. ||45||

License
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
Link to license

Citation Suggestion for this Edition
TextGrid Repository (2025). Reinhold Grünendahl. Isibhāsiyāiṃ. GRETIL. https://hdl.handle.net/21.11113/0000-0016-84E1-4