1 prathamamadhyayanam (dumapupphiyā.) /
dhammo maṅgalamukkaṭhaṃ | ahiṃsā saṃjamo tavo /
devā vi taṃ namaṃsanti | jassa dhamme sayā maṇo ||1||
jahā dumassa pupphesu | bhamaro āviyai rasaṃ /
na ya pupphaṃ kilāmei | so ya pīṇei appayaṃ ||2||
emee samaṇā muttā | je loe santi sāhuṇo /
vihaṃgamā va pupphesu | dāṇa-bhattesaṇe rayā ||3||
vayaṃ ca vittiṃ labbhāmo | na ya koi uvahammaī /
ahāgaḍesu rīyante | pupphesu bhamarā jahā ||4||
mahukāra-samā buddhā | je bhavanti aṇissiyā /
nāṇā-piṇḍa-rayā dantā, | teṇa vuccantisāhuṇo ||5|| tti bemi ||
|| prathamamadhyayanam ||1||
Dasaveyāliya: 2 dvitīyamadhyayanam (sāmaṇṇapuvvagaṃ.) /
kahaṃ nu kujjā sāmaṇṇaṃ | jo kāme na nivārae /
pae pae visīyanto | saṃkappassa vasaṃ gao? ||1||
vattha-gandhamalaṃkāraṃ | itthīo sayaṇāṇi ya /
acchandā je na bhuñjanti | na se "cāi" tti vuccaī ||2||
je ya kante pie bhoe | laddhe vippiṭhi-kuvvaī /
sāhīṇe cayai bhoe | se hu "cāi" tti vuccaī ||3||
samāe pehāe parivvayanto | siyā maṇo nissaraī bahiddhā, /
"na sā mahaṃ no vi ahaṃ pi tīse" | icceva tāo viṇaejja rāgaṃ ||4||
āyāvayāhī! caya sogumallaṃ! | kāme kamāhī! kamiyaṃ khu dukkhaṃ /
chindāhi dosaṃ! viṇaejja rāgaṃ! | evaṃ suhī hohisi saṃparāe ||5||
pakkhande jaliyaṃ joiṃ | dhūma-keuṃ durāsayaṃ /
necchanti vantayaṃ bhottuṃ | kule jāyā agandhaṇe ||6||
dhiratthu te jaso-kāmī | jo taṃ jīviya-kāraṇā /
vantaṃ icchasi āveuṃ! | seyaṃ te maraṇaṃ bhave ||7||
ahaṃ ca bhoga-rāyassa, | taṃ ca si andhavaṇhiṇo /
mā kule gandhaṇā homo, | saṃjamaṃ nihuo cara ||8||
jai taṃ kāhisi bhāvaṃ | jā jā dacchisi nārio /
vāyāiddho vva haḍho | aṭhiyappā bhavissasi ||9||
tīse so vayaṇaṃ soccā | saṃjayāe subhāsiyaṃ /
aṅkuseṇa jahā nāgo | dhamme saṃpaḍivāio ||10||
evaṃ karenti saṃbuddhā | paṇḍiyā paviyakkhaṇā /
viṇiyaanti bhogesu | jahā se purisuttamo ||11|| tti bemi ||
|| dvitīyamadhyayanam ||2||
Dasaveyāliya: 3 tṛtīyamadhyayanam (khuḍḍiyāyāro.) /
saṃjame suṭhiyappāṇaṃ | vippamukkāṇa tāiṇaṃ /
tesimeyamaṇāiṇṇaṃ | nigganthāṇa mahesiṇaṃ ||1||
uddesiyaṃ 1 kīyagaḍaṃ 2 | niyāgaṃ 3 abhihaḍāṇi 4 ya /
rāi-bhatte 5 siṇāṇe 6 ya | gandha 7 malle 8 ya vīyaṇe 9 ||2||
sannihī gihi-matte ya | rāyapiṇḍe kimicchae /
saṃbāhaṇa danta-pahoyaṇā ya | saṃpucchaṇa deha-paloyaṇāya ||3||
aṭhāvae ya nālī ya | chattassa ya dhāraṇaṭhāe /
tegicchaṃ pāṇahā pāe | samārambhaṃ ca joiṇo ||4||
sejjāyara-piṇḍaṃ ca | āsandī paliyaṅkae /
gihantara-nisejjā ya | gāyassuvvaaṇāṇi ya ||5||
gihiṇo veyāvaḍiyaṃ | jā ya ājīva-vattiyā /
tattānivvuḍa-bhoittaṃ | āura-ssaraṇāṇi ya ||6||
mūlae siṅgabere ya | ucchu-khaṇḍe anivvuḍe /
kande mūle ya saccitte | phale bīe ya āmae ||7||
sovaccale sindhave loṇe | romā-loṇe ya āmae /
sāmudde paṃsu-khāre ya | kālā-loṇe ya āmae ||8||
dhūvaṇe tti vamaṇe ya | vatthī-kamma vireyaṇe /
añjaṇe dantavaṇe ya | gāyābhaṅga-vibhūsaṇe ||9||
savvameyamaṇāiṇṇaṃ | nigganthāṇa mahesiṇaṃ /
saṃjamammi ya juttāṇaṃ | lahubhūya-vihāriṇaṃ ||10||
pañcāsava-parinnāyā | ti-guttā chasu saṃjayā /
pañca-niggahaṇā dhīrā | nigganthā ujju-daṃsiṇo ||11||
āyāvayanti gimhesu, | hemantesu avāuḍā /
vāsāsu paḍisaṃlīṇā | saṃjayā su-samāhiyā ||12||
parīsaha-riū dantā | dhuya-mohā jiindiyā /
savva-dukkha-ppahīṇaṭhā | pakkamanti mahesiṇo ||13||
dukkarāiṃ karettāṇaṃ | dussahāiṃ sahettu ya /
ke ettha devalogesu | keī sijjhanti nīrayā ||14||
khavittā puvva-kammāiṃ | saṃjameṇa taveṇa ya /
siddhi-maggamaṇuppattā | tāiṇo parinivvuḍa ||15|| tti bemi ||
|| tṛtīyamadhyayanam ||3||
Dasaveyāliya: 4 caturthamadhyayanam (chajjīvaṇiyā.) /
suyaṃ me āusaṃ teṇaṃ bhagavayā evamakkhāyaṃ | ||*1.1||
iha khalu chajjīvaṇiyā nāmajjhayaṇaṃ samaṇeṇaṃ bhagavayā ||*1.2||
mahāvīreṇaṃ kāsaveṇaṃ paveiyā suyakkhāyā supannattā | ||*1.3||
seyamme ahijjiuṃ || ajjhayaṇaṃ dhammapannattī || ||*1.4||
kayarā khalu sā chajjīvaṇiyā nāmajjhayaṇaṃ samaṇeṇaṃ ||*1.5||
bhagavayā mahāvīreṇaṃ kāsaveṇaṃ paveiyā suyakkhāyā ||*1.6||
supannattā? ||*1.7||
imā khalu sā chajjīvaṇiyā nāmajjhayaṇaṃ, taṃ ||*1.8||
jahā | puḍhavi-kāiyā āu-kāiyā teu-kāiyā ||*1.9||
vāu-kāiyā vaṇassai-kāiyā tasa-kāiyā || ||*1.10||
puḍhavi cittamantakkhāyā aṇega-jīvā puḍho-sattā ||*1.11||
annattha sattha-pariṇaeṇaṃ, āu cittamantakkhāyā ||*1.12||
aṇega-jīvā puḍho-sattā annattha sattha-pariṇaeṇaṃ, ||*1.13||
teu cittamantakkhāyā aṇega-jīvā puḍho-sattā annattha ||*1.14||
sattha-pariṇaeṇaṃ, vāu cittamantakkhāyā aṇega-jīvā ||*1.15||
puḍho-sattā annattha sattha-pariṇaeṇaṃ, vaṇassai cittamantakkhāyā ||*1.16||
aṇega-jīvā puḍho-sattā annattha sattha-pariṇaeṇaṃ, ||*1.17||
taṃ jahā | agga-bīyā mūla-bīyā pora-bīyā ||*1.18||
khandha-bīyā bīya-ruhā sammucchimā, taṇa-layā vaṇassai ||*1.19||
kāiyā sa-bīyā citamantakkhāyā aṇega-jīvā puḍhosattā ||*1.20||
annattha sattha-pariṇaeṇaṃ || ||*1.21||
se je puṇa ime aṇege bahave tasā pāṇā, taṃ ||*1.22||
jahā | aṇḍayā poyayā jarāuyā rasayā saṃseimā ||*1.23||
sammucchimā ubbhiyā ovavāiyā jesiṃ kesiṃci pāṇāṇaṃ ||*1.24||
abhikkantaṃ paḍikkantaṃ saṃkuciyaṃ pasāriyaṃ ruyaṃ ||*1.25||
bhantaṃ tasiyaṃ palāiyaṃ āgai-gai-vinnāyā || ||*1.26||
je ya kīḍa-payaṅgā jā ya kunthu-pipīliyā savve ||*1.27||
bendiyā savve teindiyā savve caurindiyā savve pañcindiyā ||*1.28||
savve tirikkha-joṇiyā savve neraiyā savve maṇuyā ||*1.29||
savve devā savve pāṇā paramāhammiyā, ||*1.30||
eso khalu chaṭho jīva-nikāo tasa-kāo tti ||*1.31||
pavuccaī, ||*1.32||
iccesiṃ chaṇhaṃ jīva-nikāyāṇaṃ neva sayaṃ daṇḍaṃ ||*1.33||
samārambhejjā, nevannehiṃ daṇḍaṃ samārambhāvejjā, daṇḍaṃ ||*1.34||
samārambhante vi anne na samaṇujāṇejjā || ||*1.35||
jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ vāyāe ||*1.36||
kāeṇaṃ na karemi na kāravemi karentaṃ pi annaṃ na ||*1.37||
samaṇujāṇāmi, tassa bhante paḍikkamāmi nindāmi ||*1.38||
garihāmi appāṇaṃ vosirāmi || ||*1.39||
paḍhame bhante mahavvae pāṇāivāyāo veramaṇaṃ | ||*1.40||
savvaṃ bhante pāṇāivāyaṃ paccakkhāmi, se suhumaṃ vā bāyaraṃ ||*1.41||
vā tasaṃ vā thāvaraṃ vā | neva sayaṃ pāṇe aivāejjā, ||*1.42||
nevannehiṃ pāṇe aivāyāvejjā, pāṇe aivāyante vi ||*1.43||
anne na samaṇujāṇejjā, jāvajjīvāe tivihaṃ tiviheṇaṃ ||*1.44||
maṇeṇaṃ vāyāe kāeṇaṃ na karemi na kāravemi ||*1.45||
karentaṃ pi annaṃ na samaṇujāṇāmi, tassa bhante ||*1.46||
paḍikkamāmi nindāmi garihāmi appāṇaṃ vosirāmi, ||*1.47||
paḍhame bhante mahavvae uvaṭhio mi | savvāo pāṇāivāyāo ||*1.48||
veramaṇaṃ ||1|| ||*1.49||
ahāvare docce bhante mahavvae musāvāyāo veramaṇaṃ ||*2.1||
| savvaṃ bhante musāvāyaṃ paccakkhāmi, se kohā vā ||*2.2||
lohā vā bhayā vā hāsā vā | neva sayaṃ musaṃ vaejjā, ||*2.3||
nevannehiṃ musaṃ vāyāvejjā, musaṃ vayante vi anne na samaṇujāṇejjā, ||*2.4||
jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ ||*2.5||
vāyāe kāeṇaṃ na karemi na kāravemi karentaṃ pi ||*2.6||
annaṃ na samaṇujāṇāmi, tassa bhante paḍikkamāmi ||*2.7||
nindāmi garihāmi appāṇaṃ vosirāmi, docce bhante ||*2.8||
mahavvae uvaṭhio mi | savvāo musāvāyāo veramaṇaṃ ||*2.9||
||2|| ||*2.10||
ahāvare tacce bhante mahavvae adinnādāṇāo ||*3.1||
veramaṇaṃ | savvaṃ bhante adinnādāṇaṃ paccakkhāmi, se gāme ||*3.2||
vā nagare vā ranne vā appaṃ vā ahuṃ vā aṇuṃ vā thūlaṃ vā cittamantaṃ ||*3.3||
vā acittamantaṃ vā | neva sayaṃ adinnaṃ geṇhejjā, ||*3.4||
nevannehiṃ adinnaṃ geṇhāvejjā, adinnaṃ geṇhante vi ||*3.5||
anne na samaṇujāṇejjā, jāvajjīvāe tivihaṃ tiviheṇaṃ ||*3.6||
maṇeṇaṃ vāyāe kāeṇaṃ na karemi na kāravemi ||*3.7||
karentaṃ pi annaṃ na samaṇujāṇāmi, tassa bhante paḍikkamāmi ||*3.8||
nindāmi garihāmi appāṇaṃ vosirāmi, ||*3.9||
tacce bhante mahavvae uvaṭhio mi | savvāo adinnādāṇao ||*3.10||
veramaṇaṃ ||3|| ||*3.11||
ahāvare cautthe bhante mahavvae mehuṇāo veramaṇaṃ ||*4.1||
| savvaṃ bhante mehuṇaṃ paccakkhāmi, se divvaṃ vā māṇusaṃ ||*4.2||
vā tirikkhajoṇiyaṃ vā | neva sayaṃ mehuṇaṃ sevejjā, nevannehiṃ ||*4.3||
mehuṇaṃ sevāvejjā, mehuṇaṃ sevante vi anne na ||*4.4||
samaṇujāṇejjā, jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ ||*4.5||
vāyāe kāeṇaṃ na karemi na kāravemi karentaṃ pi ||*4.6||
annaṃ na samaṇujāṇāmi, tassa bhante paḍikkamāmi nindāmi ||*4.7||
garihāmi appāṇaṃ vosirāmi, cautthe bhante ||*4.8||
mahavvae uvaṭhio mi | savvāo mehuṇāo veramaṇaṃ ||4|| ||*4.9||
ahāvare pañcame bhante mahavvae pariggahāo veramaṇaṃ ||*5.1||
| savvaṃ bhante pariggahaṃ paccakkhāmi, se appaṃ vā ||*5.2||
bahuṃ vā aṇuṃ vā thūlaṃ vā cittamantaṃ vā acittamantaṃ ||*5.3||
vā | neva sayaṃ pariggahaṃ parigeṇhejjā, nevannehiṃ ||*5.4||
pariggahaṃ parigeṇhāvejjā, pariggahaṃ parigeṇhante ||*5.5||
vi anne na samaṇujāṇejjā, jāvajjīvāe tivihaṃ ||*5.6||
tiviheṇaṃ maṇeṇaṃ vāyāe kāeṇaṃ na karemi na ||*5.7||
kāravemi karentaṃ pi annaṃ na samaṇujāṇāmi, tassa ||*5.8||
bhante paḍikkamāmi nindāmi garihāmi appāṇaṃ ||*5.9||
vosirāmi, pañcame bhante mahavvae uvaṭhio mi | ||*5.10||
savvāo pariggahāo veramaṇaṃ ||5|| ||*5.11||
ahāvare chaṭhe bhante vae rāībhoyaṇāo veramaṇaṃ | ||*6.1||
savvaṃ bhante rāībhoyaṇaṃ paccakkhāmi, se asaṇaṃ vā pāṇaṃ ||*6.2||
vā khāimaṃ vā sāimaṃ vā neva sayaṃ rāiṃ bhuñjejjā, nevannehiṃ ||*6.3||
rāiṃ bhuñjāvejjā, rāiṃ bhuñjante vi anne na samaṇujāṇejjā, ||*6.4||
jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ ||*6.5||
vāyāe kāeṇaṃ na karemi na kāravemi karentaṃ pi ||*6.6||
annaṃ na samaṇujāṇāmi, tassa bhante paḍikkamāmi ||*6.7||
nindāmi garihāmi appāṇaṃ vosirāmi, chaṭhe bhante ||*6.8||
vae uvaṭhio mi | savvāo rāībhoyaṇāo veramaṇaṃ || ||*6.9||
icceiyāiṃ pañca mahavvayāiṃ rāībhoyaṇaveramaṇachaṭhāiṃ ||*6.10||
atta-hiyaṭhayāe uvasaṃpajjittāṇaṃ viharāmi ||6|| ||*6.11||
se bhikkhū vā bhikkhuṇī vā saṃjaya-viraya-paḍihaya ||*7.1||
paccakkhāya-pāvakamme ||*7.1||
diyā vā rāo vā egao vā ||*7.2||
parisā-gao vā sutte vā jāgaramāṇe vā, se puḍhaviṃ ||*7.3||
vā bhittiṃ vā silaṃ vā leluṃ vā sasarakkhaṃ vā kāyaṃ sasararakaṃ ||*7.4||
vā vatthaṃ hattheṇa vā pāeṇa vā kaṭheṇa vā kaliñceṇa ||*7.5||
vā aṅguliyāe vā salāgāe vā salāgahattheṇa ||*7.6||
vā nālihejjā na vilihejjā na ghaejjā na ||*7.7||
bhindejjā, annaṃ nālihāvejjā na vilihāvejjā na ||*7.8||
ghaāvejjā na bhindāvejjā, annaṃ ālihantaṃ vā vilihantaṃ ||*7.9||
vā ghaantaṃ vā bhindantaṃ vā na samaṇujāṇejjā, ||*7.10||
jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ vāyāe kāeṇaṃ ||*7.11||
na karemi na kāravemi karentaṃ pi annaṃ na samaṇujāṇāmi, ||*7.12||
tassa bhante paḍikkamāmi nindāmi garihāmi ||*7.13||
appāṇaṃ vosirāmi ||7|| ||*7.14||
se bhikkhū vā bhikkhuṇī vā saṃjaya-viraya-paḍihayapaccakkhāya-pāvakamme ||*8.1||
diyā vā rāo vā egao vā ||*8.2||
parisā-gao vā sutte vā jāgaramāṇe vā, se udagaṃ ||*8.3||
vā osaṃ vā himaṃ vā mahiyaṃ vā karagaṃ vā harataṇugaṃ ||*8.4||
vā suddhodagaṃ vā udaollaṃ vā kāyaṃ udaollaṃ vā vatthaṃ ||*8.5||
sasiṇiddhaṃ vā kāyaṃ sasiṇiddhaṃ vā vatthaṃ nāmusejjā ||*8.6||
na saṃphusejjā na āvīlejjā na pavīlejjā ||*8.7||
na akkhoḍejjā na pakkhoḍejjā na āyāvejjā na payāvejjā, ||*8.8||
annaṃ nāmusāvejjā na saṃphusāvejjā na āvīlāvejjā ||*8.9||
na pavīlāvejjā na akkhoḍāvejjā na pakkhoḍāvejjā ||*8.10||
na āyāvejjā na payāvejjā, annaṃ āmusantaṃ ||*8.11||
vā saṃphasantaṃ vā āvīlantaṃ vā pavīlantaṃ vā ||*8.12||
akkhoḍantaṃ vā pakkhoḍantaṃ vā āyāventaṃ vā payāventaṃ ||*8.13||
vā na samaṇujāṇejjā, jāvajjīvāe tivihaṃ tiviheṇaṃ ||*8.14||
maṇeṇaṃ vāyāe kāeṇaṃ na karemi na kāravemi karentaṃ ||*8.15||
pi annaṃ na samaṇujāṇāmi, tassa bhante paḍikkamāmi ||*8.16||
nindāmi garihāmi appāṇaṃ vosirāmi ||8|| ||*8.17||
se bhikkhū vā bhikkhuṇī vā saṃjaya-viraya-paḍihaya ||*9.1||
paccakkhāya-pāvakamme diyā vā rāo vā egao vā ||*9.2||
parisā-gao vā sutte vā jāgaramāṇe vā, se agaṇiṃ ||*9.3||
vā iṅgālaṃ vā mummuraṃ vā acciṃ vā jālaṃ vā alāyaṃ ||*9.4||
vā suddhāgaṇiṃ vā ukkaṃ vā na uñjejjā na ghaejjā na ||*9.5||
ujjālejjā na nivvāvejjā, annaṃ na uñjāvejjā na ||*9.6||
ghaāvejjā na ujjālāvejjā na nivvāvejjā, annaṃ ||*9.7||
uñjantaṃ vā ghaantaṃ vā ujjālantaṃ vā nivvāvantaṃ vā na ||*9.8||
samaṇujāṇejjā, jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ ||*9.9||
vāyāe kāeṇaṃ na karemi na kāravemi karentaṃ ||*9.10||
pi annaṃ na samaṇujāṇāmi, tassa bhante paḍikkamāmi ||*9.11||
nindāmi garihāmi appāṇaṃ vosirāmi ||9|| ||*9.12||
se bhikkhū vā bhikkhuṇī vā saṃjaya-viraya-paḍihaya ||*10.1||
paccakkhāya-pāvakamme diyā vā rāo vā egao vā ||*10.2||
parisā-gao vā sutte vā jāgaramāṇe vā, se sieṇa vā ||*10.3||
vihuyaṇeṇa vā tāliya- eṇa vā patteṇa vā patta-bhaṅgeṇa ||*10.4||
vā sāhāe vā sāhā-bhaṅgeṇa vā pihuṇeṇa vā pihuṇahattheṇa ||*10.5||
vā celeṇa vā cela-kaṇṇeṇa vā hattheṇa vā ||*10.6||
muheṇa vā appaṇo vā kāyaṃ bāhiraṃ vā vi poggalaṃ ||*10.7||
na phumejjā na vīejjā, annaṃ na phumāvejjā na vīyāvejjā, ||*10.8||
annaṃ phumantaṃ vā vīyantaṃ vā na samaṇujāṇejjā, ||*10.9||
jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ vāyāe kāeṇaṃ ||*10.10||
na karemi na kāravemi karentaṃ pi annaṃ na samaṇujāṇāmi, ||*10.11||
tassa bhante paḍikkamāmi nindāmi garihāmi ||*10.12||
appāṇaṃ vosirāmi ||10|| ||*10.13||
se bhikkhū vā bhikkhuṇī vā saṃjaya-viraya-paḍihaya ||*11.1||
paccakkhāya-pāvakamme ||*11.1||
diyā vā rāo vā egao vā ||*11.2||
parisā-gao vā sutte vā jāgaramāṇe vā, se bīesu vā ||*11.3||
bīya-paiṭhesu vā rūḍhesu vā rūḍha-paiṭhesu vā jāesu vā ||*11.4||
jāya-paiṭhesu vā hariesu vā hariya-paiṭhesu vā chinnesu ||*11.5||
vā chinna-paiṭhesu vā saccittesu vā saccitta-kolapaḍinissiesu ||*11.6||
vā na gacchejjā na ciṭhejjā na nisīejjā ||*11.7||
na tuyaejjā, annaṃ na gacchāvejjā na ciṭhāvejjā ||*11.8||
na nisīyāvejjā na tuyaāvejjā, annaṃ gacchantaṃ vā ||*11.9||
ciṭhantaṃ vā nisīyantaṃ vā tuyaantaṃ vā na samaṇujāṇejjā, ||*11.10||
jāvajjīvāe tivihaṃ tiviheṇaṃ maṇeṇaṃ vāyāe ||*11.11||
kāeṇaṃ na karemi na kāravemi karentaṃ pi annaṃ na ||*11.12||
samaṇujāṇāmi, tassa bhante paḍikkamāmi nindāmi ||*11.13||
garihāmi appāṇaṃ vosirāmi ||11|| ||*11.14||
se bhikkhū vā bhikkhuṇī vā saṃjaya-viraya-paḍihaya ||*12.1||
paccakkhāya-pāvakamme ||*12.1||
diyā vā rāo vā egao vā parisā-gao ||*12.2||
vā sutte vā jāgaramāṇe vā, se kīḍaṃ vā payaṅgaṃ ||*12.3||
vā kunthuṃ vā pipīliyaṃ vā hatthaṃsi vā pāyaṃsi vā ||*12.4||
bāhuṃsi vā ūruṃsi vā udaraṃsi vā sīsaṃsi vā vatthaṃsi ||*12.5||
vā (paḍiggahaṃsi vā kambalaṃsi vā pāyapuñchaṇaṃsi ||*12.6||
vā) rayaharaṇaṃsi vā gocchagaṃsi vā uṇḍuyaṃsi vā daṇḍagaṃsi ||*12.7||
vā pīḍhagaṃsi vā phalagaṃsi vā sejjaṃsi vā ||*12.8||
saṃthāragaṃsi vā annayaraṃsi vā taha-ppagāre uvagaraṇajāe ||*12.9||
tao saṃjayāmeva paḍilehiya paḍilehiya pamajjiya ||*12.10||
pamajjiya egantamavaṇejjā, no -aṃsaṃghāyamāvajjejjā ||12|| ||*12.11||
ajayaṃ caramāṇo u | pāṇa-bhūyāi hiṃsaī /
bandhaī pāvayaṃ kammaṃ, | taṃ se hoi kaḍuyaṃ phalaṃ ||1||
ajayaṃ ciṭhamāṇo u | pāṇa-bhūyāi hiṃsaī /
bandhaī pāvayaṃ kammaṃ, | taṃ se hoi kaḍuyaṃ phalaṃ ||2||
ajayaṃ āsamāṇo u | pāṇa-bhūyāi hiṃmaī /
bandhaī pāvayaṃ kammaṃ, | taṃ se hoi kaḍuyaṃ phalaṃ ||3||
ajayaṃ sayamāṇo u | pāṇa-bhūyāi hiṃsaī /
bandhaī pāvayaṃ kammaṃ, | taṃ se hoi kaḍuyaṃ phalaṃ ||4||
ajayaṃ bhuñjamāṇo u | pāṇa-bhūyāi hiṃsaī /
bandhaī pāvayaṃ kammaṃ, | taṃ se hoi kaḍuyaṃ phalaṃ ||5||
ajayaṃ bhāsamāṇo u | pāṇa-bhūyāi hiṃsaī /
bandhaī pāvayaṃ kammaṃ, | taṃ se hoi kaḍuyaṃ phalaṃ ||6||
kahaṃ care? kahaṃ ciṭhe? | kahaṃ āse? kahaṃ sae? /
kahaṃ bhuñjanto bhāsanto | pāvaṃ kammaṃ na bandhaī? ||7||
jayaṃ care, jayaṃ ciṭhe, | jayaṃ āse, jayaṃ sae, /
jayaṃ bhuñjanto bhāsanto | pāvaṃ kammaṃ na bandhaī ||8||
savva-bhūyappa-bhūyassa | sammaṃ bhūyāi pāsao /
pihiyāsavassa dantassa | pāvaṃ kammaṃ na bandhaī ||9||
paḍhamaṃ nāṇaṃ tao dayā, | evaṃ ciṭhai savva-saṃjae, /
annāṇī kiṃ kāhī | kiṃ vā nāhii cheya pāvagaṃ? ||10||
soccā jāṇai kallāṇaṃ | soccā jāṇai pāvagaṃ /
ubhayaṃ pi jāṇaī soccā | jaṃ cheyaṃ taṃ samāyare ||11||
jo jīve vi na yāṇāi | ajīve vi na yāṇaī /
jīvājīve ayāṇanto | kaha so nāhī u saṃjamaṃ? ||12||
jo jīve vi viyāṇāi | ajīve vi viyāṇaī /
jīvājīve viyāṇanto | so hu nāhī u saṃjamaṃ ||13||
jayā jīvamajīve ya | do vi ee viyāṇaī /
tayā gaiṃ bahuvihaṃ | savva-jīvāṇa jāṇaī ||14||
jayā gaiṃ bahuvihaṃ | savva-jīvāṇa jāṇaī /
tayā puṇṇaṃ ca pāvaṃ ca | bandhaṃ mokkhaṃ ca jāṇaī ||15||
jayā puṇṇaṃ ca pāvaṃ ca | bandhaṃ mokkhaṃ ca jāṇaī /
tayā nivvindae bhoe | je divve je ya māṇuse ||16||
jayā nivvindae bhoe | je divve je ya māṇuse /
tayā cayai saṃbhogaṃ | sabbhintara-bāhiraṃ ||17||
jayā cayai saṃbhogaṃ | sabbhintara-bāhiraṃ /
tayā muṇḍe bhavittāṇaṃ | pavvaie aṇagāriyaṃ ||18||
jayā muṇḍe bhavittāṇaṃ | pavvaie aṇagāriyaṃ /
tayā saṃvaramukkaṭhaṃ | dhammaṃ phāse aṇuttaraṃ ||19||
jayā saṃvaramukkaṭhaṃ | dhammaṃ phāse aṇuttaraṃ /
tayā dhuṇai kamma-rayaṃ | abohi-kalusaṃ kaḍaṃ ||20||
jayā dhuṇai kamma-rayaṃ | abohi-kalusaṃ kaḍaṃ /
tayā savvattagam nāṇaṃ | daṃsaṇaṃ cābhigacchaī ||21||
jayā savvatta-gaṃ nāṇaṃ | daṃsaṇaṃ cābhigacchaī /
tayā logamalogaṃ ca | jiṇo jāṇai kevalī ||22||
jayā logamalogaṃ ca | jiṇo jāṇai kevalī /
tayā joge nirumbhittā | selesiṃ paḍivajjaī ||23||
jayā joge nirumbhittā | selesiṃ paḍivajjaī /
tayā kammaṃ khavittāṇaṃ | siddhiṃ gacchai nīrao ||24||
jayā kammaṃ khavittāṇaṃ | siddhiṃ gacchai nīrao /
tayā loga-matthaya-ttho | siddho bhavai sāsao ||25||
suha-sāyagassa samaṇassa | sāyāulagassa nigāma-sāissa /
uccholaṇā-pahoissa | dulahā soggai tārisagassa ||26||
tavo-guṇa-pahāṇassa | ujju-mai-khanti saṃjama-rayassa /
parīsahe jiṇantassa | sulahā soggai tārisagassa ||27||
(pacchā vi te payāyā | khippaṃ gacchanti amara-bhavaṇāiṃ /)
(jesiṃ pī u tavo saṃjamo ya | khantī ya bambhaceraṃ ca || ||)
icceyaṃ chajjīvaṇiyaṃ | sammaddiṭhī sayā jae /
dulahaṃ labhittu sāmaṇṇaṃ | kammuṇā na virāhejjāsi ||28|| tti bemi ||
|| caturthamadhyayanam ||4||
Dasaveyāliya: 5-1 pañcamamadhyayanam || prathama uddeśakaḥ (piṇḍesaṇā) /
saṃpatte bhikkha-kālammi | asaṃbhanto amucchio /
imeṇa kama-jogeṇa | bhatta-pāṇaṃ gavesae ||1||
se gāme vā nagare vā | goyaragga-gao muṇī /
care mandamaṇuvviggo | avvakkhitteṇa ceyasā ||2||
purao juga-māyāe | pehamāṇo mahiṃ care /
vajjanto bīya-hariyāiṃ | pāṇe ya daga-maiyaṃ ||3||
ovāyaṃ visamaṃ khāṇuṃ | vijjalaṃ parivajjae /
saṃkameṇa na gacchejjā | vijjamāṇe parakkame ||4||
pavaḍante va se tattha | pakkhalante va saṃjae /
hiṃsejja pāṇa-bhūyāiṃ | tase aduva thāvare ||5||
tamhā teṇa na gacchejjā | saṃjae su-samāhie /
sai anneṇa maggeṇa | jayameva parakkame ||6||
iṅgālaṃ chāriyaṃ rāsiṃ | tusa-rāsiṃ ca gomayaṃ /
sasarakkhehi pāehiṃ | saṃjao taṃ naikkame ||7||
na carejja vāse vāsante | mahiyāe va paḍantie /
mahā-vāe va vāyante | tiriccha-saṃpāimesu vā ||8||
na carejja vesa-sāmante | bambhacera-vasāṇue /
bambhayārissa dantassa | hojjā tattha visottiyā ||9||
aṇāyaṇe carantassa | saṃsaggīe abhikkhaṇaṃ /
hojja vayāṇaṃ pīlā | sāmaṇṇammi ya saṃsao ||10||
tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ /
vajjae vesa-sāmantaṃ | muṇī egantamassie ||11||
sāṇaṃ sūyaṃ gāviṃ | dittaṃ goṇaṃ hayaṃ gayaṃ /
saṃḍibbhaṃ kalahaṃ juddhaṃ | dūrao parivajjae ||12||
aṇunnae nāvaṇae | appahiṭhe anāule /
indiyāiṃ jahā bhāgaṃ | damaittā muṇī care ||13||
davadavassa na gacchejjā | bhāsamāṇo ya goyare /
hasanto nābhigacchejjā | kulaṃ uccāvayaṃ sayā ||14||
āloyaṃ thiggalaṃ dāraṃ | saṃdhiṃ daga-bhavaṇāṇi ya /
caranto na viṇijjhāe | saṅkaṇṭhāṇaṃ vivajjae ||15||
ranno gahavaīṇaṃ ca | rahasārakkhiyāṇi ya /
saṃkilesa-karaṃ ṭhāṇaṃ | dūrao parivajjae ||16||
paḍikuṭha-kulaṃ na pavise, | māmagaṃ parivajjae /
aciyatta-kulaṃ na pavise, | ciyattaṃ pavise kulaṃ ||17||
sāṇī-pāvara-pihiyaṃ | appaṇā nāvapaṅgure /
kavāḍaṃ no paṇollejjā | oggahaṃsi ajāiyā ||18||
goyaragga-paviṭho u | vacca-muttaṃ na dhārae /
ogāsaṃ phāsuyaṃ naccā | aṇunnaviya vosire ||19||
nīya-duvāraṃ tamasaṃ | koṭhagaṃ parivajjae /
acakkhu-visao jattha | pāṇā duppaḍilehagā ||20||
jattha pupphāi bīyāiṃ | vippaiṇṇāi koṭhae /
ahuṇovalittaṃ ollaṃ | daṭhūṇaṃ parivajjae ||21||
elagaṃ dāragaṃ sāṇaṃ | vacchagaṃ cāvi koṭhae /
ullaṅghiyā na pavise | viuhittāṇa va saṃjae ||22||
asaṃsattaṃ paloejjā, | nāidūrāvaloyae /
upphullaṃ na viṇijjhāe | niyaejja ayampiro ||23||
aibhūmiṃ na gacchejjā | goyaragga-gao muṇī /
kalassa bhūmiṃ jāṇittā | miyaṃ bhūmiṃ parakkame ||24||
tattheva paḍilehejjā | bhūmi-bhāgaṃ viyakkhaṇo /
siṇāṇassa ya vaccassa | saṃlogaṃ parivajjae ||25||
daga-maīṇāyāṇe | bīyāṇi hariyāṇi ya /
parivajjanto ciṭhejjā | savvindiya-samāhie ||26||
tattha se ciṭhamāṇassa | āhare pāṇa-bhoyaṇaṃ /
akappiyaṃ na geṇhejjā, | paḍigāhejja kappiyaṃ ||27||
āharantī siyā tattha | parisāḍejja bhoyaṇaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||28||
sammaddamāṇī pāṇāṇi | bīyāṇi hariyāṇi ya /
asaṃjama-kariṃ naccā | tārisaṃ parivajjae ||29||
sāhau nikkhivittāṇaṃ | saccittaṃ ghaiyāṇi ya, /
taheva samaṇaṭhāe | udagaṃ saṃpaṇolliyā ||30||
āgāhaittā calaittā | āhare pāṇa-bhoyaṇaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||31||
purekammeṇa hattheṇa | davvīe bhāyaṇeṇa vā /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||32||
evaṃ udaolle sasiṇiddhe | sasarakkhe maiyā ūse /
hariyāle hiṅgulue | maṇosilā añjaṇe loṇe ||33||
geruya vaṇṇiya seḍiya | soraṭhiya piṭha kukkusa kae ya /
ukkaṭhamasaṃsaṭhe | saṃsaṭhe ceva bodhavve ||34||
asaṃsaṭheṇa hattheṇa | davvīe bhāyaṇeṇa vā /
dijjamāṇaṃ na icchejjā | pacchākammaṃ jahiṃ bhave ||35||
sasaṃṭheṇa hattheṇa | davvīe bhāyaṇeṇa vā /
dijjamāṇaṃ paḍicchejjā | jaṃ tatthesaṇiyaṃ bhave ||36||
doṇhaṃ tu bhuñjamāṇāṇaṃ | ego tattha nimantae, /
dijjamāṇaṃ na icchejjā, | chandaṃ se paḍilehae ||37||
doṇhaṃ tu bhuñjamāṇāṇaṃ | do vi tattha nimantae /
dijjamāṇaṃ paḍicchejjā | jaṃ tatthesaṇiyaṃ bhave ||38||
guvviṇīe uvannatthaṃ | vivihaṃ pāṇa-bhoyaṇaṃ /
bhujjamāṇaṃ vivajjejjā, | bhutta-sesaṃ paḍicchae ||39||
siyā ya samaṇaṭhāe | guvviṇī kālamāsiṇī /
uṭhiyā vā nisīejjā | nisannā vā puṇuṭhae ||40||
taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||41||
thaṇagaṃ pajjemāṇī | dāragaṃ vā kumāriyaṃ /
taṃ nikkhivittu royantaṃ | āhare pāṇa-bhoyaṇaṃ ||42||
taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||43||
jaṃ bhave bhattapāṇaṃ tu | kappākappammi saṅkiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||44||
daga-vāraeṇa pihiyaṃ | nīsāe pīḍhaeṇa vā /
loḍheṇa vā vi leveṇa | sileseṇa va keṇaī ||45||
taṃ ca ubbhindiuṃ dejjā | samaṇaṭhāe va dāvae /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||46||
asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā /
jaṃ jāṇejja suṇejjā vā | "dāṇaṭhā pagaḍaṃ imaṃ" ||47||
taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||48||
asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā /
jaṃ jāṇejja suṇejjā vā | "puṇṇaṭhā pagaḍaṃ imaṃ" ||49||
taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||50||
asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā /
jaṃ jāṇejja suṇejjā vā | "vaṇimaṭhā pagaḍaṃ imaṃ" ||51||
taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||52||
asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā /
jaṃ jāṇejja suṇejjā vā | "samaṇaṭhā pagaḍaṃ imaṃ" ||53||
taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||54||
uddesiyaṃ kīyagaḍaṃ | pūī-kammaṃ ca āhaḍaṃ /
ajjhoyara pāmiccaṃ | mīsa-jāyaṃ ca vajjae ||55||
uggamaṃ se pucchejjā | kassaṭhā keṇa vā kaḍaṃ /
soccā nissaṅkiyaṃ suddhaṃ | paḍigāhejja saṃjae ||56||
asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā /
pupphesu hojja ummīsaṃ | bīesu hariesu vā ||57||
taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||58||
asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā /
udagammi hojja nikkhittaṃ | uttiṅga-paṇagesu vā ||59||
taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||60||
asaṇaṃ pāṇagaṃ vā vi | khāimaṃ sāimaṃ tahā /
agaṇimmi hojja nikkhittaṃ | taṃ ca saṃghaiyā dae ||61||
taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||62||
evaṃ ussakkiyā osakkiyā | ujjāliyā pajjāliyā nivvāviyā /
ussiñciyānissiñciyā | uvvattiyā oyāriyādae ||63||
taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||64||
hojja kaṭhaṃ sile vā vi | iālaṃ vā vi egayā /
ṭhaviyaṃ saṃkamaṭhāe | taṃ ca hojja calācalaṃ ||65||
na teṇa bhikkhu gacchejjā, | diṭho tattha asaṃjamo /
gambhīraṃ jhusiraṃ ceva | savvindiya-samāhie ||66||
nisseṇiṃ phalagaṃ pīḍhaṃ | ussavittāṇamāruhe /
mañcaṃ kīlaṃ ca pāsāyaṃ | samaṇaṭhāe va dāvae ||67||
duruhamāṇī pavaḍejjā | hatthaṃ pāyaṃ va lūsae, /
puḍhavi-jīve vi hiṃsejjā | je ya taṃ-nissiyā jagā ||68||
eyārise mahā-dose | jāṇiūṇa mahesiṇo /
tamhā mālohaḍaṃ bhikkhaṃ | na paḍigeṇhanti saṃjayā ||69||
kandaṃ mūlaṃ palambaṃ vā | āmaṃ chinnaṃ va sanniraṃ /
tumbāgaṃ siṅgabaraṃ ca | āmagaṃ parivajjae ||70||
taheva sattu-cuṇṇāiṃ | kola-cuṇṇāi āvaṇe /
sakkuliṃ phāṇiyaṃ pūyaṃ | annaṃ vā vi tahāviha ||71||
vikkāyamāṇaṃ pasaḍhaṃ | raeṇa pariphāsiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||72||
bahuṇaṭhiyaṃ poggalaṃ | aṇimisaṃ vā bahu-ka- ayaṃ /
atthiyaṃ tinduyaṃ billaṃ | ucchu-khaṇḍaṃ ca sambaliṃ ||73||
appe siyā bhoyaṇa-jjāe | bahuṇujjhiya-dhammie /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||74||
tahevuccāvayaṃ pāṇaṃ | aduvā vāra-dhoyaṇaṃ /
saṃseimaṃ cāulogadaṃ | ahuṇā-dhoyaṃ vivajjae ||75||
jaṃ jāṇejja cirādhoyaṃ | maīe daṃsaṇeṇa vā /
paḍipucchiūṇa soccā vā | jaṃ ca nissaṅkiyaṃ bhave ||76||
ajīvaṃ pariṇayaṃ naccā | paḍigāhejja saṃjae /
aha saṅkiyaṃ bhavejjā | āsāittāṇa royae ||77||
"thovamāsāyaṇaṭhāe | hatthagammi dalāhi me /
mā me accambilaṃ pūiṃ, | nālaṃ taṇhaṃ viṇettae" ||78||
taṃ ca accambilaṃ pūiṃ | nālaṃ taṇhaṃ viṇettae /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||79||
taṃ ca hojja akāmeṇaṃ | vimaṇeṇa paḍicchiyaṃ /
taṃ appaṇā na pibe, | no vi annassa dāvae ||80||
egantamavakkamittā | acittaṃ paḍilehiyā /
jayaṃ pariṭhavejjā, | pariṭhappa paḍikkame ||81||
siyā ya goyaragga-gao | icchejjā paribhottuyaṃ /
koṭhagaṃ bhitti-mūlaṃ vā | paḍilehittāṇa phāsuyaṃ ||82||
aṇunnavettu mehāvī | paḍicchannammi saṃvuḍe /
hatthagaṃ saṃpamajjittā | tattha bhuñjejja saṃjae ||83||
tattha se bhuñjamāṇassa | aṭhiyaṃ ka- ao siyā /
taṇa-kaṭha-sakkaraṃ vā vi | annaṃ vā vi tahāvihaṃ ||84||
taṃ ukkhivittu na nikkhive, | āsaeṇa na chaḍḍae /
hattheṇa taṃ gaheūṇaṃ | egantamavakkame ||85||
egantamavakkamittā | acittaṃ paḍilehiyā /
jayaṃ pariṭhavejjā, | pariṭhappa paḍikkame ||86||
siyā ya bhikkhu icchejjā | sejjamāgamma bhottuyaṃ /
sa-piṇḍapāyamāgamma | uḍuyaṃ paḍilehiyā ||87||
viṇaeṇa pavisittā | sagāse guruṇo muṇī /
iriyāvahiyamāyāya | āgao ya paḍikkame ||88||
ābhoettāṇa nīsesaṃ | aiyāraṃ jaha-kkamaṃ /
gamaṇāgamaṇe ceva | bhattapāṇe va saṃjae ||89||
ujjuppanno aṇuvviggo | avvakkhitteṇa ceyasā /
āloe guru-sagāse | jaṃ jahā gahiyaṃ bhave ||90||
na sammamāloiyaṃ hojjā | puvviṃ pacchā va jaṃ kaḍaṃ /
puṇo paḍikkame tassa, | vosiṭho cintae imaṃ ||91||
aho jiṇehi asāvajjā | vittī sāhūṇa desiyā /
mokkha-sāhaṇaheussa | sāhu-dehassa dhāraṇā ||92||
namokkāreṇa pārettā | karettā jiṇa-saṃthavaṃ /
sajjhāyaṃ paṭhavettāṇaṃ | vīsamejja khaṇaṃ muṇī ||93||
vīsamanto imaṃ cinte | hiyamaṭhaṃ lābhamaṭhio /
jaha me aṇuggahaṃ kujjā | sāhū, hojjāmi tārio ||94||
sāhavo to ciyatteṇaṃ | nimantejja jahakkamaṃ, /
jai tattha kei icchejjā | tehiṃ saddhiṃ tu bhuñjae ||95||
aha koī na icchejjā | tao bhuñjejja egao /
āloe bhāyaṇe sāhū | jayaṃ aparisāḍiyaṃ ||96||
tittagaṃ va kaḍuyaṃ va kasāyaṃ | ambilaṃ va mahuraṃ lavaṇaṃ vā /
eyaṃ laddhamannaṭha-pauttaṃ | mahu-ghayaṃ va bhuñjejja saṃjae ||97||
arasaṃ virasaṃ vā vi | sūiyaṃ vā asūiyaṃ /
ollaṃ vā jai vā sukkaṃ | manthu-kummāsa-bhoyaṇaṃ ||98||
uppannaṃ nāihīlejjā | appaṃ vā bahu phāsuyaṃ, /
muhā-laddhaṃ muhā-jīvī | bhuñjejjā dosa-vajjiyaṃ ||99||
dullahā u muhā-dāī, | muhā-jīvī vi dullahā, /
muhā-dāī muhā-jīvī | do vi gacchanti soggaiṃ ||100|| ti bemi ||
|| pañcamamadhyayanam ||5-1||
Dasaveyāliya: 5-2 pañcamamadhyayanam || dvitīya uddeśakaḥ /
paḍiggahaṃ saṃlihittāṇaṃ | leva-māyāe saṃjae /
dugandhaṃ vā sugandhaṃ vā | savvaṃ bhuñje, na chaḍḍae ||1||
sejjā nisīhiyāe | samāvanno ya goyare /
āyāvayaṭhā bhoccāṇaṃ | jai teṇa na saṃthare ||2||
tao kāraṇamuppanne | bhattapāṇaṃ gavesae /
vihiṇā puvva-vutteṇa | imeṇaṃ uttareṇa ya ||3||
kāleṇa nikkhame bhikkhū, | kāleṇa ya paḍikkame /
akālaṃ ca vivajjettā | kāle kālaṃ samāyare ||4||
"akāle carasi bhikkhū, | kālaṃ na paḍilehasi /
appāṇaṃ ca kilāmesi, | sannivesaṃ ca garihasi" ||5||
sai kāle care bhikkhū, | kujjā purisakāriyaṃ /
"alābho" tti na soejjā, | "tavo" tti ahiyāsae ||6||
tahevuccāvayā pāṇā | bhattaṭhāe samāgayā /
taṇujuyaṃ na gacchejjā, | jayameva parakkame ||7||
goyaragga-paviṭho u | na nisīejja katthaī /
kahaṃ ca na pabandhejjā | ciṭhittāṇa va saṃjae ||8||
aggalaṃ phalihaṃ dāraṃ | kavāḍaṃ vā vi saṃjae /
avalambiyā na ciṭhejjā | goyaragga-gao muṇī ||9||
samaṇaṃ māhaṇaṃ vā vi | kiviṇaṃ vā vaṇīmagaṃ /
uvasaṃkamantaṃ bhattaṭhā | pāṇaṭhāe va saṃjae ||10||
taṃ aikkamittu na pavise, | na ciṭhe cakkhu-goyare /
egantamavakkamittā | tattha ciṭhejja saṃjae ||11||
vaṇīmagassa vā tassa | dāyagassubhayassa vā /
appattiyaṃ siyā hojjā | lahuttaṃ pavayaṇassa vā ||12||
paḍisehie va dinne vā | tao tammi niyattie /
uvasaṃkamejja bhattaṭhā | pāṇaṭhāe va saṃjae ||13||
uppalaṃ paumaṃ vā vi | kumuyaṃ vā magadantiyaṃ /
annaṃ vā puppha saccittaṃ | taṃ ca saṃluñciyā dae ||14||
taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||15||
uppalaṃ paumaṃ vā vi | kumuyaṃ vā magadantiyaṃ /
annaṃ vā puppha saccittaṃ | taṃ ca sammaddiyā dae ||16||
taṃ bhave bhattapāṇaṃ tu | saṃjayāṇa akappiyaṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||17||
sāluyaṃ vā birāliyaṃ | kumuyaṃ uppala-nāliyaṃ /
muṇāliyaṃ sāsava-nāliyaṃ | ucchu-kkhaṇḍaṃ anivvuḍaṃ ||18||
taruṇagaṃ vā pavālaṃ | rukkhassa taṇagassa vā /
annassa vā vi hariyassa | āmagaṃ parivajjae ||19||
taruṇiyaṃ vā chevāḍiṃ | āmiyaṃ bhajjiyaṃ saiṃ /
dentiyaṃ paḍiyāikkhe | "na me kappai tārisaṃ" ||20||
tahā kolamaṇassinnaṃ | veluyaṃ kāsava-nāliyaṃ /
tila-pappaḍagaṃ nīmaṃ | āmagaṃ parivajjae ||21||
taheva cāulaṃ piṭhaṃ | viyaḍaṃ vā tatta-nivvuḍaṃ /
tila-piṭha pūi-pinnāgaṃ | āmagaṃ parivajjae ||22||
kaviṭhaṃ māula-gaṃ ca | mūlagaṃ mūlagattiyaṃ /
āmaṃ a-sattha-pariṇayaṃ | maṇasā vi na patthae ||23||
taheva phala-manthūṇi | bīya-manthūṇi jāṇiyā /
bihelagaṃ piyālaṃ ca | āmagaṃ parivajjae ||24||
samuyāṇaṃ care bhikkhū | kulaṃ uccāvayaṃ sayā /
nīyaṃ kulamaikkamma | ūsaḍhaṃ nābhidhārae ||25||
adīṇo vittimesejjā | na visīejja paṇḍie /
amucchio bhoyaṇammi | māya-nne esaṇā-rae ||26||
"bahuṃ para-ghare atthi | vivihaṃ khāima-sāimaṃ" /
na tattha paṇḍio kuppe, | icchā dejja paro na vā ||27||
sayaṇāsaṇa-vatthaṃ vā | bhattapāṇaṃ va saṃjae /
adentassa na kuppejjā | paccakkhe vi ya dīsao ||28||
itthiyaṃ purisaṃ vā vi | ḍaharaṃ vā mahallagaṃ /
vandamāṇaṃ na jāejjā, | no ya -aṃ pharusaṃ vae ||29||
je na vande na se kuppe, | vandio na samukkase, /
evamannesamāṇassa | sāmaṇṇamaṇuciṭhaī ||30||
siyā egaīo laddhuṃ | lobheṇa viṇigūhaī /
"mā meyaṃ dāiyaṃ santaṃ | daṭhūṇaṃ sayamāyae" ||31||
attaṭhā-guruo luddho | bahuṃ pāvaṃ pakuvvaī /
duttosao ya se hoi, | nivvāṇaṃ ca na gacchaī ||32||
siyā egaīo laddhuṃ | vivihaṃ pāṇa-bhoyaṇaṃ /
bhaddagaṃ bhaddagaṃ bhoccā | vivaṇṇaṃ virasamāhare ||33||
jāṇantu tā ime samaṇā | "āyayaṭhī ayaṃ muṇī /
saṃtuṭho sevaī pantaṃ | lūha-vittī sutosao" ||34||
pūyaṇaṭhā jaso-kāmī | māṇa-sammāṇa-kāmae /
bahuṃ pasavaī pāvaṃ, | māyā-sallaṃ ca kuvvaī ||35||
suraṃ vā meragaṃ vā vi | annaṃ vā majjagaṃ rasaṃ /
sa-sakkhaṃ na pibe bhikkhū | jasaṃ sārakkhamappaṇo ||36||
piyā egaīo teṇo | na me koi viyāṇaī /
tassa passaha dosāiṃ, | niyaḍiṃ ca suṇeha me ||37||
vaḍḍhaī soṇḍiyā tassa | māyā-mosaṃ ca bhikkhuṇo /
ayaso ya anivvāṇaṃ | sayayaṃ ca asāhuyā ||38||
niccuvviggo jahā teṇo | atta-kammehi dummaī /
tāriso maraṇante vi | nārāhei saṃvaraṃ ||39||
āyarie nārāhei | samaṇe yāvi tāriso /
gihatthā vi -aṃ garahanti | jeṇa jāṇanti tārisaṃ ||40||
evaṃ tu aguṇa-ppehī | guṇāṇaṃ ca vivajjao /
tāriso maraṇante vi | nārāhei saṃvaraṃ ||41||
tavaṃ kuvvai mehāvī, | paṇīyaṃ vajjae rasaṃ /
majja-ppamāya-virao | tavassī aiukkaso ||42||
tassa passaha kallāṇaṃ | aṇega-sāhu-pūiyaṃ /
viulaṃ attha-saṃjuttaṃ | kittaissaṃ, suṇeha me ||43||
evaṃ tu guṇa-ppehī | aguṇāṇaṃ ca vivajjao /
tāriso maraṇante vi | ārāhei saṃvaraṃ ||44||
āyarie ārāhei | samaṇe yāvi tāriso /
gihatthā vi -aṃ pūyanti | jeṇa jāṇanti tārisaṃ ||45||
tava-teṇe vai-teṇe | rūva-teṇe ya je nare /
āyāra-bhāva-teṇe ya | kuvvaī deva-kibbisaṃ ||46||
laddhūṇa vi devattaṃ | uvavanno deva-kibbise /
tatthāvi se na yāṇāi | `kiṃ me kiccā imaṃ phalaṃch` ||47||
tatto vi se caittāṇaṃ | labbhihī ela-mūyagaṃ /
narayaṃ tirikkha-joṇiṃ vā | bohī jattha su-dullahā ||48||
eyaṃ ca dosaṃ daṭhūṇaṃ | nāyaputteṇa bhāsiyaṃ /
aṇu-māyaṃ pi mehāvī | māyā-mosaṃ vivajjae ||49||
sikkhiūṇa bhikkhesaṇa-sohiṃ | saṃjayāṇa buddhāṇa sagāse /
tattha bhikkhū suppaṇihiindie | tivva-lajja guṇavaṃ viharejjāsi ||50|| tti bemi ||
|| pañcamamadhyayanam ||5-2||
Dasaveyāliya: 6 ṣaṣṭhamamadhyayanam (dhammaṭhakahā.) /
nāṇa-daṃsaṇa-saṃpannaṃ | saṃjame ya tave rayaṃ /
gaṇimāgama-saṃpannaṃ | ujjāṇammi samosaḍhaṃ ||1||
rāyāṇo rāyamaccā ya | māhaṇā aduva khattiyā /
pucchanti nihuyappāṇo | kahaṃ bhe āyāra-goyaro? ||2||
tesiṃ so nihuo danto | savva-bhūya-suhāvaho /
sikkhāe su-samāutto | āikkhai viyakkhaṇo ||3||
handi dhammattha-kāmāṇaṃ | nigganthāṇaṃ suṇeha me /
āyāra-goyaraṃ bhīmaṃ | sayalaṃ durahiṭhiyaṃ ||4||
nannattha erisaṃ vuttaṃ | jaṃ loe parama-duccaraṃ /
viulaṇṭhāṇa-bhāissa | na bhūyaṃ na bhavissaī ||5||
sa-khuḍḍaga-viyattāṇaṃ | vāhiyāṇaṃ ca je guṇā /
akhaṇḍa-kuḍiyā kāyavvā | taṃ suṇeha jahā tahā ||6||
dasa aṭha ya ṭhāṇāiṃ | jāiṃ bālo 'varajjhaī /
tattha annayare ṭhāṇe | nigganthattāo bhassaī ||7||
vaya-chakka kāya-chakkaṃ | akappo gihi-bhāyaṇaṃ /
paliyaṅka nisejjā ya | siṇāṇaṃ sobha-vajjaṇaṃ ||8||
tatthimaṃ paḍhamaṃ ṭhāṇaṃ | mahāvīreṇa desiyaṃ /
ahiṃsā niuṇā diṭhā | savvabhūesu saṃjamo ||9||
jāvanti loe pāṇā | tasā aduva thāvarā /
te jāṇamajāṇaṃ vā | na haṇe no va ghāyae ||10||
savva-jīvā vi icchanti | jīviuṃ na marijjiuṃ /
tamhā pāṇa-vahaṃ ghoraṃ | nigganthā vajjayanti -aṃ ||11||
appaṇaṭhā paraṭhā vā | kohā vā jai vā bhayā /
hiṃsagaṃ na musaṃ būyā | no vi annaṃ vayāvae ||12||
musā-vāo ya logammi | savva-sāhūhi garahio /
avissāso ya bhūyāṇaṃ, | tamhā mosaṃ vivajjae ||13||
cittamantamacittaṃ vā | appaṃ vā jai vā bahuṃ /
danta-sohaṇa-mettaṃ pi | oggahaṃsi ajāiyā ||14||
taṃ appaṇā na geṇhanti | no vi geṇhāvae paraṃ /
annaṃ vā geṇhamāṇaṃ pi | nāṇujāṇanti saṃjayā ||15||
abambhacariyaṃ ghoraṃ | pamāyaṃ durahiṭhiyaṃ /
nāyaranti muṇī loe | bheyāyayaṇa-vajjiṇo ||16||
mūlameyamahammassa | mahādosa-samussayaṃ /
tamhā mehuṇa-saṃsaggaṃ | nigganthā vajjayanti -aṃ ||17||
viḍamubbheimaṃ loṇaṃ | tellaṃ sappiṃ ca phāṇiyaṃ /
na te sannihimicchanti | nāyaputta-vao-rayā ||18||
lobhassesaṇuphāse | manne annayarāmavi /
je siyā sannihī-kāme | gihī pavvaie na se ||19||
jaṃ pi vatthaṃ va pāyaṃ vā | kambalaṃ pāyapuñchaṇaṃ /
taṃ pi saṃjama-lajjaṭhā | dhārenti pariharanti ya ||20||
na so pariggaho vutto | nāyaputteṇa tāiṇā /
"mucchā pariggaho vutto" | ii vuttaṃ mahesiṇā ||21||
savvatthuvahiṇā buddhā | saṃrakkhaṇa-pariggahe /
avi appaṇo vi dehammi | nāyaranti mamāiyaṃ ||22||
aho niccaṃ tavo-kammaṃ | savva-buddehi vaṇṇiyaṃ /
jā ya lajjā-samā vittī | ega-bhattaṃ ca bhoyaṇaṃ ||23||
santime suhumā pāṇā | tasā aduva thāvarā /
jāiṃ rāo apāsanto | kahamesaṇiyaṃ care? ||24||
udaollaṃ bīya-saṃsattaṃ | pāṇā nivvaḍiyā mahiṃ /
diyā tāiṃ vivajjejjā, | rāo tattha kahaṃ care? ||25||
eyaṃ ca dosaṃ daṭhūṇaṃ | nāyaputteṇa bhāsiyaṃ /
savvāhāraṃ na bhuñjanti | nigganthā rāibhoyaṇaṃ ||26||
puḍhavikāyaṃ na hiṃsanti | maṇasā vayasa kāyasā /
tiviheṇa karaṇa-joeṇa | saṃjayā su-samāhiyā ||27||
puḍhavikāyaṃ vihiṃsanto | hiṃsaī u tayassie /
tase ya vivihe pāṇe | cakkhuse ya acakkhuse ||28||
tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ /
puḍhavikāya-samārambhaṃ | jāvajjīvāe vajjae ||29||
āukāyaṃ na hiṃsanti | maṇasā vayasa kāyasā /
tiviheṇa karaṇa-joeṇa | saṃjayā su-samāhiyā ||30||
āukāyaṃ vihiṃsanto | hiṃsaī u tayassie /
tase ya vivihe pāṇe | cakkhuse ya acakkhuse ||31||
tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ /
āukāya-samārambhaṃ | jāvajjīvāe vajjae ||32||
jāyateyaṃ na icchanti | pāvagaṃ jalaittae /
tikkhamannayaraṃ satthaṃ | savvao vi durāsayaṃ ||33||
pāīṇaṃ paḍiṇaṃ vā vi | uḍḍhaṃ aṇudisāmavi /
ahe dāhiṇao vā vi | dahe uttarao vi ya ||34||
bhūyāṇamesamāghāo | havvavāho, na saṃsao /
taṃ paīva-payāvaṭhā | saṃjayā kiṃci nārabhe ||35||
tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ /
teukāya-samārambhaṃ | jāvajjīvāe vajjae ||36||
anilassa samārambhaṃ | buddhā mannanti tārisaṃ /
sāvajja-bahulaṃ ceyaṃ, | neyaṃ tāīhi seviyaṃ ||37||
tāliya- eṇa patteṇa | sāhā-vihuyaṇeṇa vā /
na te vīīumicchanti | vīyāveūṇa vā paraṃ ||38||
jaṃ pi vatthaṃ va pāyaṃ vā | kambalaṃ pāyapuñchaṇaṃ /
na te vāyamuīranti | jayaṃ pariharanti ya ||39||
tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ /
vāukāya-samārambhaṃ | jāvajjīvāe vajjae ||40||
vaṇassaiṃ na hiṃsanti | maṇasā vayasa kāyasā /
tiviheṇa karaṇa-joeṇa | saṃjayā su-samāhiyā ||41||
vaṇassaiṃ vihiṃsanto | hiṃsaī u tayassie /
tase ya vivihe pāṇe | cakkhuse ya acakkhuse ||42||
tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ /
vaṇassai-samārambhaṃ | jāvajjīvāe vajjae ||43||
tasakāyaṃ na hiṃsanti | maṇasā vayasa kāyasā /
tiviheṇa karaṇa-joeṇa | saṃjayā su-samāhiyā ||44||
tasakāyaṃ vihiṃsanto | hiṃsaī u tayassie /
tase ya vivihe pāṇe | cakkhuse ya acakkhuse ||45||
tamhā eyaṃ viyāṇittā | dosaṃ duggai-vaḍḍhaṇaṃ /
tasakāya-samārambhaṃ | jāvajjīvāe vajjae ||46||
jāiṃ cattāri 'bhojjāiṃ | isiṇāhāra-māīṇi /
tāiṃ tu vivajjanto | saṃjamaṃ aṇupālae ||47||
piṇḍaṃ sejjaṃ ca vatthaṃ ca | cautthaṃ pāyameva ya /
akappiyaṃ na icchejjā, | paḍigāhejja kappiyaṃ ||48||
je niyāgaṃ mamāyanti | kīyamuddesiyāhaḍaṃ /
vahaṃ te samaṇujāṇanti | ii vuttaṃ mahesiṇā ||49||
tamhā asaṇa-pāṇāī | kīyamuddesiyāhaḍaṃ /
vajjayanti ṭhiyappāṇo | nigganthā dhamma-jīviṇo ||50||
kaṃsesu kaṃsa-pāesu | kuṇḍa-moesu vā puṇo /
bhuñjanto asaṇa-pāṇāī | āyārā paribhassaī ||51||
sīodaga-samārambhe | matta-dhoyaṇa-chaḍḍaṇe /
jāiṃ chaṇṇanti bhūyāiṃ | diṭho tattha asaṃjamo ||52||
pacchākammaṃ purekammaṃ | siyā tattha na kappaī /
eyamaṭhaṃ na bhūñjanti | nigganthā gihi-bhāyaṇe ||53||
āsandī-paliyaṅkesu | mañca-māsālaesu vā /
aṇāyariyamajjāṇaṃ | āsaittu saittu vā ||54||
nāsandī-paliyaṅkesu | na nisejjā na pīḍhae /
nigganthā 'paḍilehāe | buddha-vuttamahiṭhagā ||55||
gambhīra-vijayā ee | pāṇā duppaḍilehagā, /
āsandī-paliyaṅkā ya | eyamaṭhaṃ vivajjiyā ||56||
goyaragga-paviṭhassa | nisejjā jassa kappaī /
imerisamaṇāyāraṃ | āvajjai abohiyaṃ ||57||
vivattī bambhacerassa | pāṇāṇaṃ ca vahe vaho /
vaṇīmaga-paḍīghāo | paḍikoho yagāriṇaṃ ||58||
aguttī bambhacerassa | itthīo yāvi saṅkaṇaṃ /
kusīla-vaḍḍhaṇaṃ ṭhāṇaṃ | dūrao parivajjae ||59||
tiṇhamannayarāgassa | nisejjā jassa kappaī /
jarāe abhibhūyassa | vāhiyassa tavassiṇo ||60||
vāhio vā arogī vā | siṇāṇaṃ jo u patthae /
vokkanto hoi āyāro, | jaḍho havai saṃjamo ||61||
santime suhumā pāṇā | ghasāsu bhilagāsu ya /
je u bhikkhū siṇāyanto | viyaḍeṇuppalāvae ||62||
tamhā te na siṇāyanti | sīeṇa usiṇeṇa vā /
jāvajjīvaṃ vayaṃ ghoraṃ | asiṇāṇamahiṭhagā ||63||
siṇāṇaṃ aduvā kakkaṃ | loddhaṃ paumagāṇi ya /
gāyassuvvaaṇaṭhāe | nāyaranti kayāi vi ||64||
nagiṇassa vā vi muṇḍassa | dīha-roma-nahaṃsiṇo /
mehuṇā uvasantassa | kiṃ vibhūsāe kāriyaṃ! ||65||
vibhūsā-vattiyaṃ bhikkhū | kammaṃ bandhai cikkaṇaṃ /
saṃsāra-sāyare ghore | jeṇaṃ paḍai duruttare ||66||
vibhūsā-vattiyaṃ ceyaṃ | buddhā mannanti tārisaṃ /
sāvajjā-bahulaṃ ceyaṃ, | neyaṃ tāīhi seviyaṃ ||67||
khaventi appāṇamamoha-daṃsiṇo | tave rayā saṃjama ajjave guṇe /
dhuṇanti pāvāi pure-kaḍāiṃ, | navāi pāvāi na te karenti ||68||
saovasantā amamā akiṃcaṇā | sa-vijja-vijjāṇugayā jasaṃsiṇo /
uu-ppasanne vimale va candimā | siddhiṃ vimāṇāi uventi tāiṇo ||69|| tti bemi ||
|| ṣaṣṭhamamadhyayanam ||6||
Dasaveyāliya: 7 saptamamadhyayanam (vakkasuddhī.) /
cauṇhaṃ khalu bhāsāṇaṃ | parisaṃkhāya pannavaṃ /
doṇhaṃ tu viṇayaṃ sikkhe, | do na bhāsejja savvaso ||1||
jā ya saccā avattavvā | saccāmosā ya jā musā /
jā ya buddhehi 'āiṇṇā | na taṃ bhāsejja pannavaṃ ||2||
asaccamosaṃ saccaṃ ca | aṇavajjamakakkasaṃ /
samuppehamasaṃdiddhaṃ | giraṃ bhāsejja pannavaṃ ||3||
eyaṃ ca aṭhamannaṃ vā | jaṃ tu nāmei sāsayaṃ /
sa bhāsaṃ saccamosaṃ pi | taṃ pi dhīro vivajjae ||4||
vitahaṃ pi tahāmottiṃ | jaṃ giraṃ bhāsae naro /
tamhā so puṭho pāveṇaṃ, | kiṃ puṇa jo musaṃ vae ||5||
tamhā `gacchāmo, vakkhāmo, | amugaṃ vā -e bhavissaī /
ahaṃ vā -aṃ karissāmi, | eso vā -aṃ karissaī` ||6||
evamāī u jā bhāsā | esa-kālammi saṅkiyā /
saṃpayāīya-maṭhe vā | taṃ pi dhīro vivajjae ||7||
aīyammi ya kālammī | paccuppanna-maṇāgae /
jamaṭhaṃ tu na jāṇejjā | `evameyaṃ` ti no vae ||8||
aīyammi ya kālammī | paccuppanna-maṇāgae /
jattha saṅkā bhave taṃ tu | `evameyaṃ` ti no vae ||9||
aīyammi ya kālammī | paccuppanna-maṇāgae /
nissaṅkiyaṃ bhave jaṃ tu | `evameyaṃ` ti niddise ||10||
taheva pharusā bhāsā | guru-bhūāvaghāiṇī /
saccā vi sā na vattavvā | jao pāvassa āgamo ||11||
taheva kāṇaṃ `kāṇe` tti | paṇḍagaṃ `paṇḍage` tti vā /
vāhiyaṃ vā vi `rogi` tti | teṇaṃ `core` tti no vae ||12||
eeṇanneṇa aṭheṇa | paro jeṇuvahammaī /
āyāra-bhāva-dosa-nnū | na taṃ bhāsejja pannavaṃ ||13||
taheva `hole` `gole` tti | `sāṇe` vā `vasule` tti ya /
`damae` `dūhae` vā vi | na taṃ bhāsejja pannavaṃ ||14||
ajjie pajjie vā vi | ammo māusiu tti ya /
piussie bhāiṇejja tti | dhūe nattuṇie tti ya ||15||
hale hale tti anne tti | bhae sāmiṇi gomiṇi /
hole gole vasule tti | itthiyaṃ nevamālave ||16||
nāmadhejjeṇa -aṃ būyā | itthī-gotteṇa vā puṇo /
jahārihamabhigijjha | ālavejja lavejja vā ||17||
ajjae pajjae vā vi | bappo culla-piu tti ya /
māulā bhāiṇejja tti | putte nattuṇiya tti ya ||18||
he ho hale tti anna tti | bhaā sāmiya gomiya /
hola gola vasula tti | purisaṃ nevamālave ||19||
nāmadhejjeṇa -aṃ būyā | purisa-gotteṇa vā puṇo /
jahārihamabhigijjha | ālavejja lavejja vā ||20||
pañcindiyāṇa pāṇāṇaṃ | `esa itthī, ayaṃ pumaṃ` /
jāva -aṃ na vijāṇejjā | tāva jāi tti ālave ||21||
taheva maṇusaṃ pasuṃ | pakkhiṃ vā vi sarīsivaṃ /
`thūle pameile vajjhe | pāime` tti ya no vae ||22||
parivuḍḍhe tti -aṃ būyā, | būyā uvacie tti ya /
saṃjāe pīṇie vā vi | mahākāe tti ālave ||23||
taheva gāo dujjhāo, | dammā go-rahaga tti ya /
vāhimā raha-jogga tti, | nevaṃ bhāsejja pannavaṃ ||24||
juvaṃ-gave tti -aṃ būyā, | dheṇuṃ rasadaya tti ya /
rahasse mahallae vā vi | vae saṃvahaṇe tti ya ||25||
taheva gantumujjāṇaṃ | pavvayāṇi vaṇāṇi ya /
rukkhā mahalla pehāe | nevaṃ bhāsejja pannavaṃ ||26||
alaṃ pāsāya-khambhāṇaṃ | toraṇāṇaṃ gihāṇa ya /
phalihaggala-nāvāṇaṃ | alaṃ udaga-doṇiṇaṃ ||27||
pīḍhae caṅgabere ya | naṅgale maiye siyā /
janta-laṭhī va nābhī vā | gaṇḍiyā va alaṃ siyā ||28||
āsaṇaṃ sayaṇaṃ jāṇaṃ | hojjā vā kiṃcuvassae /
bhūovaghāiṇiṃ bhāsaṃ | nevaṃ bhāsejja pannavaṃ ||29||
taheva gantumujjāṇaṃ | pavvayāṇi vaṇāṇi ya /
rukkhā mahalla pehāe | evaṃ bhāsejja pannavaṃ ||30||
jāimantā ime rukkhā | dīha-vaā mahālayā /
payāya-sālā viḍimā | vae darisaṇi tti ya ||31||
tahā phalāi pakkāiṃ | pāya-khajjāi no vae /
veloiyāi ālāiṃ | vehimāiṃ ti no vae ||32||
asaṃghaḍā ime ambā | bahu-nivvaimā phalā /
vaejja bahu-saṃbhūyā | bhūya-rūva tti vā puṇo ||33||
tahosahīo pakkāo | nīliyāo chavī i ya /
lāimā bhajjimāo tti | pihu-khajja tti no vae ||34||
rūḍhā bahu-saṃbhūyā | thirā ūsaḍhā vi ya /
gabbhiyāo pasūyāo | sasārāo tti ālave ||35||
taheva saṃkhaḍiṃ naccā | kiccaṃ kajjaṃ ti no vae /
teṇagaṃ vā vi vajjhe tti, | su-titthe tti ya āvagā ||36||
saṃkhaḍiṃ saṃkhaḍiṃ būyā, | paṇiyaṭhaṃ ti teṇagaṃ, /
`bahu-samāṇi titthāṇi | āvagāṇaṃ` viyāgare ||37||
tahā naīo puṇṇāo | kāya-tijja tti no vae /
nāvāhi tārimāo tti | pāṇi-pejja tti no vae ||38||
bahu-vāhaḍā agāhā | bahu-saliluppilodagā /
bahu-vitthaḍodagā yāvi, | evaṃ bhāsejja pannavaṃ ||39||
taheva sāvajjaṃ jogaṃ | parassaṭhāe niṭhiyaṃ /
kīramāṇaṃ ti vā naccā | sāvajjaṃ nālave muṇī ||40||
sukaḍe tti supakke tti | suchinne suhaḍe maḍe /
suniṭhie sulaṭhe tti | sāvajjaṃ vajjae muṇī ||41||
payatta-pakke tti va pakkamālave, | payatta-chinna tti va chinnamālave, /
payatta-laṭha tti va kamma-heuyaṃ, | pahāra-gāḍha tti va gāḍhamālave ||42||
savvukkasaṃ paragghaṃ vā | aulaṃ natthi erisaṃ /
acakkiyamavattavvaṃ | aciyattaṃ ceva no vae ||43||
`savvameyaṃ vaissāmi, | savvameyaṃ` tti no vae /
aṇuvīi savvaṃ savvattha | evaṃ bhāsejja pannavaṃ ||44||
su-kkiyaṃ vā su-vikkīyaṃ | akijjaṃ kijjameva vā /
`imaṃ geṇha, imaṃ muñca | paṇiyaṃ` no viyāgare ||45||
appagghe vā mahagghe vā | kae va vikkae vi vā /
paṇiyaṭhe samuppanne | aṇavajjaṃ viyāgare ||46||
tahevāsaṃjayaṃ dhīro | `āsa, ehi karehi vā /
saya, ciṭha, vayāhi` tti | nevaṃ bhāsejja pannavaṃ ||47||
bahave ime asāhū | loe vuccanti sāhuṇo /
na lave asāhuṃ sāhu tti, | sāhuṃ sāhu tti ālave ||48||
nāṇa-daṃsaṇa-saṃpannaṃ | saṃjame ya tave rayaṃ /
evaṃ-guṇa-samāuttaṃ | saṃjayaṃ sāhumālave ||49||
devāṇaṃ maṇuyāṇaṃ ca | tiriyāṇaṃ ca vuggahe /
amuyāṇaṃ jao hou | mā vā hou tti no vae ||50||
vāo vuṭhaṃ va sīuṇhaṃ | khemaṃ dhāyaṃ sivaṃ ti vā /
kayā -u hojja eyāṇi | mā vā hou tti no vae ||51||
taheva mehaṃ va nahaṃ va māṇavaṃ | na deva deva tti giraṃ vaejjā /
`sammucchie unnae vā paoe` | vaejja vā `vuṭhe balāhae` tti ||52||
antalikkha tti -aṃ būyā | gujjhāṇucariya tti ya /
riddhimantaṃ naraṃ dissa | `riddhimantaṃ` ti ālave ||53||
taheva sāvajjaṇumoyaṇī girā | ohāriṇī jā ya parovaghāiṇī /
se koha loha bhayasā va māṇavo | na hāsamāṇo vi giraṃ vaejjā ||54||
savvakka-suddhiṃ samupehiyā muṇī, | giraṃ ca duṭhaṃ parivajjae sayā /
miyaṃ aduṭhaṃ aṇuvīi bhāsae | sayāṇa majjhe lahaī pasaṃsaṇaṃ ||55||
bhāsāe dose ya guṇe ya jāṇiyā | tīse ya duṭhe parivajjae sayā /
chasu saṃjae sāmaṇie sayā jae | vaejja buddhe hiyamāṇulomiyaṃ ||56||
parikkha-bhāsī susamāhiindie | caukkasāyāvagae aṇissie /
sa niddhuṇe dhutta-malaṃ pure-kaḍaṃ, | ārāhae logamiṇaṃ tahā paraṃ ||57|| ti bemi ||
|| saptamamadhyayanam ||7||
Dasaveyāliya: 8 aṣamamadhyayanam (āyārapaṇihī.) /
āyāra-paṇihiṃ laddhuṃ | jahā kāyavva bhikkhuṇā /
taṃ bhe udāharissāmi | āṇupuvviṃ, suṇeha me ||1||
puḍhavi daga agaṇi māruya | taṇa rukkha sa-bīyagā /
tasā ya pāṇā jīva tti | ii vuttaṃ mahesiṇā ||2||
tesiṃ acchaṇa-joeṇa | niccaṃ hoyavvayaṃ siyā /
maṇasā kāya vakkeṇa, | evaṃ bhavai saṃjae ||3||
puḍhavi bhittiṃ silaṃ leluṃ | neva bhinde na saṃlihe /
tiviheṇa karaṇa-joeṇa | saṃjae su-samāhie ||4||
suddha-puḍhavīe na nisie | sasarakkhammi ya āsaṇe /
pamajjittu nisīejjā | jāittā jassa oggahaṃ ||5||
sīodagaṃ na sevejjā | silā-vuṭhaṃ himāṇi ya /
usiṇodagaṃ tatta-phāsuyaṃ | paḍigāhejja saṃjae ||6||
udaollaṃ appaṇo kāyaṃ | neva puñche na saṃlihe /
samuppeha tahā-bhūyaṃ | no -aṃ saṃghaae muṇī ||7||
iṅgālaṃ agaṇiṃ acciṃ | alāyaṃ vā sa-joiyaṃ /
na uñjejjā na ghaejjā | no -aṃ nivvāvae muṇī ||8||
tāliya- eṇa patteṇa | sāhā-vihuyaṇeṇa vā /
na vīejja appaṇo kāyaṃ | bāhiraṃ vā vi poggalaṃ ||9||
taṇa-rukkhaṃ na chindejjā | phalaṃ mūlaṃ va kassaī /
āmagaṃ vivihaṃ bīyaṃ | maṇasā vi na patthae ||10||
gahaṇesu na ciṭhejjā | bīesu hariesu vā /
udagammi tahā niccaṃ | uttiṅga-paṇagesu vā ||11||
tase pāṇe na hiṃsejjā | vāyā aduva kammuṇā /
uvarao savvabhūesu | pāsejja vivihaṃ jagaṃ ||12||
aṭha suhumāi pehāe | jāiṃ jāṇittu saṃjae /
dayāhigārī bhūesu | āsa ciṭha saehi vā ||13||
kayarāi aṭha suhumāiṃ | jāiṃ pucchejja saṃjae? /
imāi tāi mehāvī | āikkhejja viyakkhaṇe ||14||
siṇehaṃ puppha-suhumaṃ ca | pāṇuttiṅgaṃ taheva ya /
paṇagaṃ bīya hariyaṃ ca | aṇḍa-suhumaṃ ca aṭhamaṃ ||15||
evameyāṇi jāṇittā | savva-bhāveṇa saṃjae /
appamatte jae niccaṃ | savvindiya-samāhie ||16||
dhuvaṃ ca paḍilehejjā | jogasā pāya-kambalaṃ /
sejjamuccārabhūmiṃ ca | saṃthāraṃ aduvāsaṇaṃ ||17||
uccāraṃ pāsavaṇaṃ | khelaṃ siṅghāṇa-jalliyaṃ /
phāsuyaṃ paḍilehittā | pariṭhāvejja saṃjae ||18||
pavisittu parāgāraṃ | pāṇaṭhā bhoyaṇassa vā /
jayaṃ ciṭhe, miyaṃ bhāse, | na ya rūvesu maṇaṃ kare ||19||
bahuṃ suṇei kaṇṇehiṃ, | bahuṃ acchīhi pecchaī, /
na ya diṭhaṃ suyaṃ savvaṃ | bhikkhū akkhāumarihaī ||20||
suyaṃ vā jai vā diṭhaṃ | na lavejjovaghāiyaṃ /
na ya keṇai uvāeṇaṃ | gihi-jogaṃ samāyare ||21||
niṭhāṇaṃ rasa-nijjūḍhaṃ | bhaddagaṃ pāvagaṃ ti vā /
puṭho vā vi apuṭho vā | lābhālābhaṃ na niddise ||22||
na ya bhoyaṇammi giddho | care uñchaṃ ayampiro /
aphāsuyaṃ na bhuñjejjā | kīyamuddesiyāhaḍaṃ ||23||
sannihiṃ ca na kuvvejjā | aṇu-māyaṃ pi saṃjae /
muhā-jīvī asaṃbuddhe | havejja jaga-nissie ||24||
lūha-vittī su-saṃtuṭhe | appicche suhare siyā /
āsurattaṃ na gacchejjā | soccāṇaṃ jiṇa-sāsaṇaṃ ||25||
kaṇṇa-sokkhehi saddehiṃ | pemaṃ nābhinivesae /
dāruṇaṃ kakkasaṃ phāsaṃ | kāeṇa ahiyāsae ||26||
khuhaṃ pivāsa dussejjaṃ | sīuṇhaṃ araī bhayaṃ /
ahiyāse avvahio, | dehe dukkhaṃ mahā-phalaṃ ||27||
atthaṃgayammi āicce | puratthā ya aṇuggae /
āhāramaiyaṃ savvaṃ | maṇasā vi na patthae ||28||
atintiṇe acavale | appa-bhāsī miyāsaṇe /
havejja uyare dante, | thovaṃ laddhuṃ na khiṃsae ||29||
na bāhiraṃ paribhave, | attāṇaṃ na samukkase, /
suya-lābhe na majjejjā | jaccā tavasi buddhie ||30||
se jāṇaṃ ajāṇaṃ vā | kau āhammiyaṃ payaṃ /
saṃvare khippamappāṇaṃ, | bīyaṃ taṃ na samāyare ||31||
aṇāyāraṃ parakkamma | neva gūhe, na niṇhave /
suī sayā viyaḍa-bhāve | asaṃsatte jiindie ||32||
amohaṃ vayaṇaṃ kujjā | āyariyassa mahappaṇo, /
taṃ parigijjha vāyāe | kammuṇā uvavāyae ||33||
adhuvaṃ jīviyaṃ naccā | siddhi-maggaṃ viyāṇiyā /
viṇiyaejja bhogesu | āuṃ parimiyamappaṇo ||34||
(balaṃ thāmaṃ ca pehāe | saddhāmārogamappaṇo /)
(khettaṃ kālaṃ ca vinnāya | tahappāṇaṃ na juñjae || ||)
jarā jāva na pīlei | vāhī jāva na vaḍḍhaī /
jāvindiyā na hāyanti | tāva dhammaṃ samāyare ||35||
kohaṃ māṇaṃ ca māyaṃ ca | lobhaṃ ca pāva-vaḍḍhaṇaṃ /
vame cattāri dose u | icchanto hiyamappaṇo ||36||
koho pīiṃ paṇāsei, | māṇo viṇaya-nāsaṇo /
māyā mittāṇi nāsei, | lobho savva-viṇāsaṇo ||37||
uvasameṇa haṇe kohaṃ, | māṇaṃ maddavayā jiṇe /
māyaṃ cajjava-bhāveṇa, | lobhaṃ saṃtosao jiṇe ||38||
koho ya māṇo ya aṇiggahīyā | māyā ya lobho ya pavaḍḍhamāṇā /
cattāri ee kasiṇā kasāyā | siñcanti mūlāi puṇabbhavassa ||39||
rāiṇiesu viṇayaṃ pauñje, | dhuva-sīlayaṃ sayayaṃ hāvaejjā /
kummo vva allīṇa-palīṇa-gutto | parakkamejjā tava-saṃjamammi ||40||
niddaṃ ca na bahu-mannejjā, | sa-ppahāsaṃ vivajjae /
miho-kahāhiṃ na rame | sajjhāyammi rao sayā ||41||
jogaṃ ca samaṇa-dhammammi | juñje aṇalaso dhuvaṃ /
jutto ya samaṇa-dhammammi | aṭhaṃ lahai aṇuttaraṃ ||42||
ihaloga-pāratta-hiyaṃ | jeṇaṃ gacchai soggaiṃ /
bahu-suyaṃ pajjuvāsejjā, | pucchejjattha-viṇicchayaṃ ||43||
hatthaṃ pāyaṃ ca kāyaṃ ca | paṇihāya jiindie /
allīṇa-gutto nisie | sagāse guruṇo muṇī ||44||
na pakkhao na purao | neva kiccāṇa piṭhao /
na ya ūruṃ samāsejjā | ciṭhejjā guruṇantie ||45||
apucchio na bhāsejjā | bhāsamāṇassa antarā /
piṭhi-maṃsaṃ na khāejjā, | māyā-mosaṃ vivajjae ||46||
appattiyaṃ jeṇa siyā | āsu kuppejja vā paro /
savvaso taṃ na bhāsejjā | bhāsaṃ ahiya-gāmiṇiṃ ||47||
diṭhaṃ miyaṃ asaṃdiddhaṃ | paḍipuṇṇaṃ viyañjiyaṃ /
ayampiramaṇuvviggaṃ | bhāsaṃ nisira attavaṃ ||48||
āyāra-pannatti-dharaṃ | diṭhivāyamahijjagaṃ /
vai-vikkhaliyaṃ naccā | na taṃ uvahase muṇī ||49||
nakkhattaṃ sumiṇaṃ jogaṃ | nimittaṃ manta-bhesajaṃ /
gihiṇo taṃ na āikkhe | bhūyāhigaraṇaṃ payaṃ ||50||
annaṭhaṃ pagaḍaṃ layaṇaṃ | bhaejja sayaṇāsaṇaṃ /
uccāra-bhūmi-saṃpannaṃ | itthī-pasu-vivajjiyaṃ ||51||
vivittā ya bhave sejjā, | nārīṇaṃ na lave kahaṃ /
gihi-saṃthavaṃ na kujjā, | kujjā sāhūhi saṃthavaṃ ||52||
jahā kukkuḍa-poyassa | niccaṃ kulalao bhayaṃ /
evaṃ khu bambhayārissa | itthī-viggahao bhayaṃ ||53||
citta-bhittiṃ na nijjhāe | nāriṃ vā suṇalaṃkiyaṃ, /
bhakkharaṃ piva daṭhūṇaṃ | diṭhiṃ paḍisamāhare ||54||
hattha-pāya-paḍicchinnaṃ | kaṇṇa-nāsa-vigappiyaṃ /
avi vāsasaiṃ nāriṃ | bambhayārī vivajjae ||55||
vibhūsā itthi-saṃsaggī | paṇīya-rasa-bhoyaṇaṃ /
narassatta-gavesissa | visaṃ tālauḍaṃ jahā ||56||
aṅga-paccaṅga-saṃṭhāṇaṃ | cārullaviya-pehiyaṃ /
itthīṇaṃ taṃ na nijjhāe | kāma-rāga-vivaḍḍhaṇaṃ ||57||
visaesu maṇunnesuṃ | pemaṃ nābhinivesae /
aṇiccaṃ tesi vinnāya | pariṇāmaṃ poggalāṇa u ||58||
poggalāṇa parīṇāmaṃ | tesiṃ naccā jahā tahāũ/
viṇīya-taṇho vihare | sīībhūeṇa appaṇā ||59||
jāe saddhāe nikkhanto | pariyāyaṇṭhāṇamuttamaṃ /
tameva aṇupālejjā | guṇe āyariya-sammae ||60||
tavaṃ cimaṃ saṃjama-jogayaṃ ca | sajjhāya-jogaṃ ca sayā ahiṭhae /
sūre va seṇāe samatta-māuhe | alamappaṇo hoi alaṃ paresiṃ ||61||
sajjhāya-sajjhāṇa-rayassa tāiṇo | apāva-bhāvassa tave rayassa /
visujjhaī jaṃ se malaṃ pure-kaḍaṃ | samīriyaṃ ruppa-malaṃ va joiṇā ||62||
se tārise dukkha-sahe jiindie | sueṇa jutte amame akiṃcaṇe /
virāyaī kamma-ghaṇammi avagae | kasiṇabbha-puḍāvagame va candima ||63|| tti bemi
||
|| aṣamamadhyayanam ||8||
Dasaveyāliya: 9-1 navamamadhyayanam || prathama uddeśakaḥ (viṇayasamāhī.) /
thambhā va kohā va maya-ppamāyā | gurussagāse viṇayaṃ na sikkhe /
so ceva o tassa abhūi-bhāvo, | phalaṃ va kīyassa vahāya hoi ||1||
je yāvi manda tti guruṃ viittā | ḍahare ime appa-sue tti naccā /
hīlanti micchaṃ paḍivajjamāṇā | karenti āsāyaṇa te gurūṇaṃ ||2||
pagaīe mandā vi bhavanti ege | ḍaharā vi ya je suya-buddhovaveyā /
āyāramantā guṇa suṭhiyappā | je hīliyā sihiriva bhāsa kujjā ||3||
je yāvi nāgaṃ ḍaharaṃ ti naccā | āsāyae se ahiyāya hoi /
evāyariyaṃ pi hu hīlayanto | niyacchaī jāi-pahaṃ khu mande ||4||
āsīviso yāvi paraṃ su-ruṭho | kiṃ jīva-nāsāo paraṃ nu kujjā? /
āyariya-pāyā puṇa appasannā, | abohiṇāsāyaṇa natthi mokkho ||5||
jo pāvagaṃ jaliyamavakkamejjā | āsīvisaṃ vā vi hu kovaejjā /
jo vā visaṃ khāyai jīviyaṭhī | esovamāsāyaṇayā gurūṇaṃ ||6||
siyā hu se pāvaya no ḍahejjā, | āsīviso vā kuvio na bhakkhe /
siyā visaṃ hālahalaṃ na māre, | na yāvi mokkho guru-hīlaṇāe ||7||
jo pavvayaṃ sirasā bhettumicche | suttaṃ va sīhaṃ paḍibohaejjā /
jo vā dae sattiṇagge pahāraṃ | esovamāsāyaṇayā gurūṇaṃ ||8||
siyā hu sīseṇa giriṃ pi bhinde | siyā hu sīho kuvio na bhakkhe /
siyā na bhindejja va sattiṇaggaṃ | na yāvi mokkho guru-hīlaṇāe ||9||
āyariya pāyā puṇa appasannā, | ābohiṇāsāsaṇa natthi mokkho /
tamhā aṇābāha-suhābhikaṅkhī | guru-ppasāyābhimuho ramejjā ||10||
jahāhiyaggī jalaṇaṃ namaṃse | nāṇāhuī-manta-payābhisittaṃ /
evāyariyaṃ uvaciṭhaejjā | aṇanta-nāṇovagao vi santo ||11||
jassantie dhamma-payāi sikkhe | tassantie viṇaiyaṃ pauñje /
sakkārae sirasā pañjalīo | kāya-ggirā "bho" maṇasā ya niccaṃ ||12||
lajjā dayā saṃjama bambhaceraṃ | kallāṇa-bhāgissa visohiṇṭhāṇaṃ /
je me gurū sayayamaṇusāsayanti | te haṃ gurū sayayaṃ pūyayāmi ||13||
jahā nisante tavaṇaccimālī | pabhāsaī kevala-bhārahaṃ tu /
evāyario suya-sīla-buddhie | virāyaī sura-majjhe va indo ||14||
jahā sasī komui-joga-jutte | nakkhatta-tārā-gaṇa-parivuḍappā /
khe sohaī vimale abbha-mukke, | evaṃ gaṇī sohai bhikkhu-majjhe ||15||
mahāgarā āyariyā mahesī | samāhi-joge suya-sīla-buddhie /
saṃpāviu-kāme aṇuttarāiṃ | ārāhae, tosae dhamma-kāmī ||16||
soccāṇa mehāvi-subhāsiyāiṃ | sussūsae āyariyappamatto /
ārāhaittāṇa guṇe aṇege | se pāvaī siddhimaṇuttaraṃ ti ||17|| bemi ||
|| navamamadhyayanam ||9-1||
Dasaveyāliya: 9-2 navamamadhyayanam || dvitīya uddeśakaḥ /
mūlāo khandha-ppabhavo dumassa, | khandhāo pacchā samuventi sāhā /
sāha-ppasāhā viruhanti pattā, | tao se pupphaṃ ca phalaṃ raso ya ||1||
evaṃ dhammassa viṇao | mūlaṃ, paramo se mokkho /
jeṇa kittiṃ suyaṃ sagghaṃ | nissesaṃ cābhigacchaī ||2||
je ya caṇḍe mie thaddhe | duvvāī niyaḍī saḍhe /
vujjhaī se aviṇīyappā | kaṭhaṃ soya-gayaṃ jahā ||3||
viṇayaṃ pi jo uvāeṇa | coio kuppaī naro /
divvaṃ so sirimejjantiṃ | daṇḍeṇa paḍisehae ||4||
taheva aviṇīyappā | uvavajjhā hayā gayā /
dīsanti duhamehantā | ābhiogamuvaṭhiyā ||5||
taheva suviṇīyappā | uvavajjhā hayā gayā /
dīsanti suhamehantā | iḍḍhiṃ pattā mahāyasā ||6||
taheva aviṇīyappā | logaṃsi nara-nārio /
dīsanti duhamehantā | chāyā te vigalindiyā ||7||
daṇḍa-sattha-parijuṇṇā | asabbha-vayaṇehi ya /
kaluṇā vivanna-chandā | khuppivāsāe parigayā ||8||
taheva suviṇīyappā | logaṃsi nara-nārio /
dīsanti suhamehantā | iḍḍhiṃ pattā mahāyasā ||9||
taheva aviṇīyappā | devā jakkhā ya gujjhagā /
dīsanti duhamehantā | ābhiogamuvaṭhiyā ||10||
taheva suviṇīyappā | devā jakkhā ya gujjhagā /
dīsanti suhamehantā | iḍḍhiṃ pattā mahāyasā ||11||
je āyariyaṇuvajjhāyāṇaṃ | sussūsā-vayaṇaṃ-karā /
tesiṃ sikkhā pavaḍḍhanti | jala-sittā iva pāyavā ||12||
appaṇaṭhā paraṭhā vā | sippā neuṇiyāṇi ya /
gihiṇo uvabhogaṭhā | ihalogassa kāraṇā ||13||
jeṇa bandhaṃ vahaṃ ghoraṃ | pariyāvaṃ ca dāruṇaṃ /
sikkhamāṇā niyacchanti | juttā te laliindiyā ||14||
te vi taṃ guruṃ pūyanti | tassa sippassa kāraṇā /
sakkārenti namaṃsanti | tuṭhā niddesa-vattiṇo ||15||
kiṃ puṇa je suya-ggāhī | aṇanta-hiya-kāmae! /
āyariyā jaṃ vae bhikkhū | tamhā taṃ nāivattae ||16||
nīyaṃ sejjaṃ gaiṃ ṭhāṇaṃ, | nīyaṃ ca āsaṇāṇi ya, /
nīyaṃ ca pāe vandejjā, | nīyaṃ kujjā ya añjaliṃ ||17||
saṃghaaittā kāeṇaṃ | tahā uvahiṇā-mavi /
"khameha avarāhaṃ me" | vaejja "na puṇo" tti ya ||18||
duggao vā paoeṇaṃ | coio vahaī rahaṃ, /
evaṃ dubuddhi kiccāṇaṃ | vutto vutto pakuvvaī ||19||
(ālavante lavante vā | na nisejjāe paḍissuṇe /)
(mottūṇaṃ āsaṇaṃ dhīro | sussūsāe paḍissuṇe ||)
kālaṃ chandovayāraṃ ca | paḍilehittāṇa heuhiṃ /
teṇaṃ teṇaṃ uvāehiṃ | taṃ taṃ saṃpaḍivāyae ||20||
vivattī aviṇīyassa, | saṃpattī viṇiyassa ya /
jasseyaṃ duhao nāyaṃ | sikkhaṃ se abhigacchaī ||21||
je yāvi caṇḍe maiṇiḍḍhi-gārave | pisuṇe nare sāhasa hīṇa-pesaṇe /
adiṭha-dhamme viṇae akovie | asaṃvibhāgī na hu tassa mokkho ||22||
niddesa-vattī puṇa je gurūṇaṃ | suyattha-dhammā viṇayammi koviyā /
tarittu te ohamiṇaṃ duruttaraṃ | khavittu kammaṃ gaimuttamaṃ gaya ||23|| tti bemi ||
|| navamamadhyayanam ||9-2||
Dasaveyāliya: 9-3 navamamadhyayanam || tṛtīya uddeśakaḥ ||
āyariyaggimivāhiyaggī | sussūsamāṇo paḍijāgarejjā /
āloiyaṃ iṅgiyameva naccā | jo chandamārāhayaī sa pujjo ||1||
āyāra-maṭhā viṇayaṃ pauñje | sussūsamāṇo parigijjha vakkaṃ /
jahovaiṭhaṃ abhikaṅkhamāṇo | guruṃ tu nāsāyayaī, sa pujjo ||2||
rāiṇiesu viṇayaṃ pauñje | ḍaharā vi ya je pariyāya-jeṭhā /
niyattaṇe vaai sacca-vāī | ovāyavaṃ vakka-kare, sa pujjo ||3||
annāyaṇuñchaṃ caraī visuddhaṃ | javaṇaṭhayā samuyāṇaṃ ca niccaṃ /
aladdhuyaṃ no paridevaejjā, | laddhuṃ na vikaṃthayaī, sa pujjo ||4||
saṃthāra-sejjāsaṇa-bhattapāṇe | appicchayā ailābhe vi sante /
jo evamappāṇabhitosaejjā | saṃtosa-pāhanna rae sa pujjo ||5||
sakkā saheuṃ āsāe ka- ayā | aomayā ucchahayā nareṇaṃ /
aṇāsae jo u sahejja ka- e | vaīmae kaṇṇa-sare sa pujjo ||6||
muhutta-dukkhā u havanti ka- ayā | aomayā, te vi tao suṇuddharā /
vāyā-duruttāṇi duruddharāṇi | berāṇubandhīṇi mahabbhayāṇi ||7||
samāvayantā vayaṇābhighāyā | kaṇṇaṃ-gayā dummaṇiyaṃ jaṇanti /
dhammo tti kiccā paramagga-sūre | jiindie jo sahaī sa pujjo ||8||
avaṇṇa-vāyaṃ ca parammuhassa | paccakkhao paḍiṇīyaṃ ca bhāsaṃ /
ohāriṇiṃ appiyakāriṇiṃ ca | bhāsaṃ na bhāsejja sayā, sa pujjo ||9||
alolue akkuhae amāī | apisuṇe yāvi adīṇa-vittī /
no bhāvae no vi ya bhāviyappā | akouhalle ya sayā sa pujjo ||10||
guṇehi sāhū, aguṇehi 'sāhū, | geṇhāhi sāhū-guṇa, muñcasāhū /
viyāṇiyā appagamappaeṇaṃ | jo rāga-dosehi samo sa pujjo ||11||
taheva ḍaharaṃ va mahallagaṃ vā | itthī pumaṃ pavvaiyaṃ gihiṃ vā /
no hīlae no vi ya khiṃsaejjā, | thambhaṃ ca kohaṃ ca cae, sa pujjo ||12||
je māṇiyā sayayaṃ māṇayanti | jatteṇa kannaṃ va nivesayanti /
te māṇae māṇarihe tavassī | jiindie sacca-rae, sa pujjo ||13||
tesiṃ gurūṇaṃ guṇasāgarāṇaṃ | soccāṇa mehāvi subhāsiyāiṃ /
care muṇī pañcarae tigutto | caukkasāyāvagae, sa pujjo ||14||
gurumiha sayayaṃ paḍiyariya muṇī | jiṇa-vaya-niuṇe abhigama-kusale /
dhuṇiya raya-malaṃ pure-kaḍaṃ | bhāsuramaulaṃ gaiṃ gaya ||15|| tti bemi ||
|| navamamadhyayanam ||9-3||
Dasaveyāliya: 9-4 navamamadhyayanam || caturtha uddeśakaḥ ||
suyaṃ me āusaṃ teṇaṃ bhagavayā evamakkhāyaṃ | iha ||*1.1||
khalu therehiṃ bhagavantehiṃ cattāri viṇaya-samāhiṭhāṇā ||*1.2||
pannattā || kayare khalu te therehiṃ bhagavantehiṃ cattāri ||*1.3||
viṇaya-samāhiṭhāṇā pannattā? ime khalu te therehiṃ bhagavantehiṃ ||*1.4||
cattāri viṇaya-samāhiṭhāṇā pannattā, taṃ ||*1.5||
jahā | viṇaya-samāhī suya-samāhī tava-samāhī āyāra-samāhī ||*1.6||
||1|| ||*1.7||
viṇae sue tave ya | āyāre niccaṃ paṇḍiyā /
abhirāmayanti appāṇaṃ | je bhavanti jiindiyā ||2|| ||1||
cauvvihā khalu viṇaya-samāhī bhavai, taṃ jahā | aṇusāsijjanto ||*3.1||
sussūsai, sammaṃ saṃpaḍivajjai, veyamārāhayai, ||*3.2||
na ya bhavai atta-saṃpaggahie cautthaṃ payaṃ ||*3.3||
bhavai ||3|| bhavai ya ettha silogo ||*3.4||
pehei hiyāṇusāsaṇaṃ, | sussūsaī, taṃ ca puṇo ahiṭhae /
na ya māṇa-maeṇa majjai | viṇaya-samāhī āyayaṭhie ||4|| ||2||
cauvvihā khalu suya-samāhī bhavai, taṃ jahā ||*5.1||
suyaṃ me bhavissai tti ajjhāiyavvaṃ bhavai, egaggacitto ||*5.2||
bhavissāmi tti ajjhāiyavvaṃ bhavai, appāṇaṃ ||*5.3||
ṭhāvaissāmi tti ajjhāiyavvaṃ bhavai, ṭhio paraṃ ||*5.4||
ṭhāvaissāmi tti ajjhāiyavvaṃ bhavai cautthaṃ payaṃ ||*5.5||
bhavai ||5|| bhavai ya ettha silogo ||*5.6||
nāṇamegagga-citto ya | ṭhio ṭhāvayaī paraṃ /
suyāṇi ya ahijjittā | rao suya-samāhie ||6|| ||3||
cauvvihā khalu tava-samāhī bhavai, taṃ jahā | no ||*7.1||
ihalogaṭhayāe tavamahiṭhejjā, no paralogaṭhayāe tavamahiṭhejjā, ||*7.2||
no kitti-vaṇṇa-sadda-silogaṭhayāe tavamahiṭhejjā, ||*7.3||
nannattha nijjaraṭhayāe tavamahiṭhejjā cautthaṃ ||*7.4||
payaṃ bhavai ||7|| bhavai ya ettha silogo ||*7.5||
viviha-guṇa-tavo-rae ya niccaṃ | bhavai nirāsae nijjaraṭhie /
tavasā dhuṇai purāṇa-pāvagaṃ | jutto sayā tava-samāhie ||8|| ||4||
cauvvihā khalu āyāra-samāhī bhavai, taṃ jahā ||*9.1||
no ihalogaṭhayāe āyāramahiṭhejjā, nā paralogaṭhayāe ||*9.2||
āyāramahiṭhejjā, no kitti-vaṇṇa-sadda-silogaṭhayāe ||*9.3||
āyāramahiṭhejjā, nannattha ārahantehiṃ heūhiṃ ||*9.4||
āyāramahiṭhejjā cautthaṃ payaṃ bhavai ||9|| ||*9.5||
bhavai ya ettha silogo ||*10.1||
jiṇa-vayaṇa-rae atintaṇe | paḍipuṇṇāyayamāyayaṭhie /
āyāra-samāhi-saṃvuḍe | bhavai ya dante bhāva-saṃdhae ||10|| ||5||
abhigama cauro samāhio | suvisuddho susamāhiyappao /
viula-hiya-suhāvahaṃ puṇo | kuvvai so paya-khemamappaṇo ||11|| ||6||
jāi-maraṇāo muccaī | itthatthaṃ ca cayai savvaso /
siddhe vā bhavai sāsae | devo vā appa-rae mahiḍḍhie ||12|| ||7|| tti bemi ||
|| navamamadhyayanam ||9-4||
Dasaveyāliya: 10 daśamamadhyayanam (sa-bhikkhuṇajjhayaṇaṃ.) /
nikkhamma-māṇāya buddha-vayaṇe | niccaṃ citta-samāhio havejjā /
itthīṇa vasaṃ na yāvi gacche | vantaṃ no paḍiyāyaī je sa bhikkhū ||1||
puḍhaviṃ na khaṇe na khaṇāvae, | sīodagaṃ na pie na piyāvae /
agaṇi satthaṃ jahā su-nisiyaṃ | taṃ na jale na jalāvae je sa bhikkhū ||2||
anileṇa na vīe na vīyāvae, | hariyāṇi na chinde na chindāvae /
bīyāṇi sayā vivajjayanto | saccittaṃ nāhārae je sa bhikkhū ||3||
vahaṇaṃ tasa-thāvarāṇa hoi | puḍhavi-taṇa-kaṭha-nissiyāṇaṃ /
tamhā uddesiyaṃ na bhuñje, | no vi pae na payāvae je sa bhikkhū ||4||
roiya-nāyaputta-vayaṇe | appa-same mannejja chappi kāe /
pañca ya phāse mahavvayāiṃ | pañcāsava-saṃvarae je sa bhikkhū ||5||
cattāri vame sayā kasāe | dhuva-jogī ya havejja buddha-vayaṇe /
ahaṇe nijjāya-rūva-rayae | gihi-jogaṃ parivajjae je sa bhikkhū ||6||
sammaddiṭhī sayā amūḍhe | "atthi hu nāṇe tave saṃjame ya" /
tavasā dhuṇai purāṇa-pāvagaṃ | maṇa-vaya-kāya-susaṃvuḍe je sa bhikkhū ||7||
taheva asaṇaṃ pāṇagaṃ vā | vivihaṃ khāima-sāimaṃ labhittā /
"hohī aṭho sue pare vā" | taṃ na nihe na nihāvae je sa bhikkhū ||8||
taheva asaṇaṃ pāṇagaṃ vā | vivihaṃ khāima-sāimaṃ labhittā /
chandiya sāhammiyāṇa bhuñje | bhoccā sajjhāya-rae ya je sa bhikkhū ||9||
na ya vuggahiyaṃ kahaṃ kahejjā | na ya kuppe nihuindie pasante /
saṃjama-dhuva-joga-jutte | uvasante aviheḍae je sa bhikkhū ||10||
jo sahai hu gāma-ka- ae | akkosa-pahāra-tajjaṇāo ya /
bhaya-bherava-sadda sa-ppahāse | sama-suha-dukkha-sahe ya je sa bhikkhū ||11||
paḍimaṃ paḍivajjiyā masāṇe | no bhāe bhaya-bheravāi dissa /
viviha-guṇa-tavo-rae ya niccaṃ | na sarīraṃ cābhikaṅkhaī je sa bhikkhū ||12||
asaiṃ vosaṭha-catta-dehe | akkuṭhe va hae va lūsie vā /
puḍhavi-same muṇī havejjā | aniyāṇe akohalle ya je sa bhikkhū ||13||
abhibhūya kāeṇa parīsahāiṃ | samuddhare jāi-pahāo appayaṃ /
viittu jāī-maraṇaṃ mahabbhayaṃ | tave rae sāmaṇie je sa bhikkhū ||14||
hattha-saṃjae pāya-saṃjae | vāya-saṃjae saṃjaindie /
ajjhappa-rae susamāhiyappā | suttatthaṃ ca viyāṇaī je sa bhikkhū ||15||
uvahimmi amucchie agiddhe | annāyaṇuñchaṃ pula-nippulāe /
kaya-vikkaya-sannihiā virae | savva-saṅgāvagae ya je sa bhikkhū ||16||
alolo bhikkhū na rasesu giddhe | uñchaṃ care jīviya-nābhikaṅkhī /
iḍḍhiṃ ca sakkāraṇa pūyaṇaṃ ca | cae ṭhiyappā aṇihe je sa bhikkhū ||17||
na paraṃ vaejjāsi "ayaṃ kusīle" | jeṇanno kuppejja na taṃ vaejjā /
jāṇiya patteya puṇṇa-pāvaṃ | attāṇaṃ na samukkase je sa bhikkhū ||18||
na jāi-matte na ya rūva-matte | na lābha-matte na sueṇa matte /
mayāṇi savvāṇi vivajjayanto | dhamma-jjhāṇa-rae ya je sa bhikkhū ||19||
paveyae ajja-payaṃ mahā-muṇī, | dhamme ṭhio ṭhāvayaī paraṃ pi /
nikkhamma vajjejja kusīla-liṅgaṃ | na yāvi hāsaṃ kahae je sa bhikkhū ||20||
taṃ deha-vāsaṃ asuiṃ asāsayaṃ | sayā cae nicca-hiyaṇṭhiyappā /
chindittu jāī-maraṇassa bandhaṇaṃ | uvei bhikkhū apuṇāgamaṃ gaiṃ ||21|| ti bemi ||
|| daśamamadhyayanam ||10||
Dasaveyāliya: 11 ekādaśamadhyayanam (raivakka-cūliyā paḍhamā.)/
iha khalu bho pavvaieṇaṃ uppanna-dukkheṇaṃ saṃjame ||*0.1||
arai-samāvanna-citteṇaṃ ohāṇuppehiṇā aṇohāieṇaṃ ||*0.2||
ceva hayarassi-gayaṅkusa-poyapaḍāgā-bhūyāiṃ imāiṃ ||*0.3||
aṭhārasa ṭhāṇāiṃ sammaṃ saṃpaḍilehiyavvāiṃ bhavanti, taṃ ||*0.4||
jahā | ||*0.5||
haṃ bho dussamāe duppajīvī ||1|| ||*1||
lahussagā ittariyā gihīṇaṃ kāma-bhogā ||2|| ||*2||
bhujjo ya sāya-bahulā maṇussā ||3|| ||*3||
imaṃ ca me dukkhaṃ na cirakālovaṭhāi bhavissai ||4|| ||*4||
oma-jaṇa-purakkāre ||5|| ||*5||
vantassa ya paḍiyāiyaṇaṃ gihīṇaṃ ||6|| ||*6||
aharagai-vāsovasaṃpayā ||7|| ||*7||
dullabhe khalu bho gihīṇaṃ dhamme gihi-vāsa-majjhe vasantāṇaṃ ||8|| ||*8||
āyaṅke se vahāya hoi ||9|| ||*9||
saṃkappe se vahāya hoi ||10|| ||*10||
sovakkese gihi-vāse, niruvakkese pariyāe ||11|| ||*11||
bandhe gihi-vāse, mokkhe pariyāe ||12|| ||*12||
sāvajje gihi-vāse, aṇavajje pariyāe ||13|| ||*13||
bahu-sāhāraṇā gihīṇaṃ kāma-bhogā ||14|| ||*14||
patteyaṃ puṇṇa-pāvaṃ ||15|| ||*15||
aṇicce khalu bho maṇuyāṇa jīvie kusaggajala-bindu-cañcale ||*16.1||
||16|| ||*16.2||
bahuṃ ca khalu pāvaṃ kammaṃ pagaḍaṃ ||17|| ||*17||
pāvāṇaṃ ca khalu bho kaḍāṇaṃ kammāṇaṃ puvviṃ ||*18.1||
ducciṇṇāṇaṃ duppaḍikkantāṇaṃ veyaittā mokkho, natthi ||*18.2||
aveyaittā, tavasā vā jhosaittā | aṭhārasamaṃ payaṃ ||*18.3||
bhavai ||18|| bhavai ya ettha silogo ||*18.4||
jayā ya cayaī dhammaṃ | aṇajjo bhoga-kāraṇā /
se tattha mucchie bāle | āyaiṃ nāvabujjhaī ||1||
jayā ohāvio hoi | indo vā paḍio chamaṃ /
savva-dhamma-paribbhaṭho | sa pacchā paritappaī ||2||
jayā ya vandimo hoi | pacchā hoi avandimo /
devayā va ccuyā ṭhāṇā | sa pacchā paritappaī ||3||
jayā ya pūimo hoi | pacchā hoi apūimo /
rāyā va rajja-pabbhaṭho | sa pacchā paritappaī ||4||
jayā ya māṇimo hoi | pacchā hoi amāṇimo /
seṭhi vva kabbaḍe chūḍho | sa pacchā paritappaī ||5||
jayā ya therao hoi | samaikkanta-jovvaṇo /
maccho vva galiṃ gilittā | sa pacchā paritappaī ||6||
(jayā ya kukuḍaṃbassa | kutattīhiṃ vihammaī /)
(hatthī va bandhaṇe baddho | sa pacchā paritappaī ||)
putta-dāra-parikiṇṇo | moha-saṃtāṇa-saṃtao /
paṅkosanno jahā nāgo | sa pacchā paritappaī ||7||
"ajja yāhaṃ gaṇī honto | bhāviyappā bahussuo /
jai haṃ ramanto pariyāe | sāmaṇṇe jiṇa-desie" ||8||
devaloga-samāṇo u | pariyāo mahesiṇaṃ /
rayāṇaṃ, arayāṇaṃ ca | mahānaraya-sāliso ||9||
amarovamaṃ jāṇiya sokkhamuttamaṃ | rayāṇa pariyāe, tahārayāṇaṃ /
niraovamaṃ jāṇiya dukkhamuttamaṃ | ramejja tamhā pariyāya paṇḍie ||10||
dhammāo bhaṭhaṃ siriovaveyaṃ | jannāggi vijjhāyamivappa-teyaṃ /
hīlanti -aṃ duvvihiyaṃ kusīlā | dāḍhuddhiyaṃ ghora-visaṃ va nāgaṃ ||11||
ihevadhammo ayaso akittī | dunnāmadhejjaṃ ca pihujjaṇammi /
cuyassa dhammāo ahamma-seviṇo | saṃbhinna-vittassa ya heṭhao gaī ||12||
bhuñjittu bhogāi pasajjha ceyasā | tahāvihaṃ kau asaṃjamaṃ bahuṃ /
gaiṃ ca gacche aṇabhijjhiyaṃ duhaṃ, | bohī ya se no sulabhā puṇo puṇo ||13||
"imassa tā neraiyassa jantuṇo | duhovaṇīyassa kilesa-vattiṇo /
paliovamaṃ jhijjai sāgarovamaṃ, | kimaṅga puṇa majjha imaṃ maṇo-duhaṃ! ||14||
na me ciraṃ dukkhamiṇaṃ bhavissaī, | asāsayā bhoga-pivāsa jantuṇo /
na ce sarīreṇa imeṇavessaī, | avesaī jīviya-pajjaveṇa me" ||15||
jassevamappā u havejja nicchio | caejja dehaṃ, na u dhamma-sāsaṇaṃ /
taṃ tārisaṃ no payalenti indiyā | uvanta-vāyā va sudaṃsaṇaṃ giriṃ ||16||
icceva saṃpassiya buddhimaṃ naro | āyaṃ uvāyaṃ vivihaṃ viyāṇiyā /
kāeṇa vāyā adu māṇaseṇaṃ | tigutti-gutto jiṇa-vayaṇamahiṭhejjāsi ||17|| tti bemi ||
|| ekādaśamadhyayanam ||11||
Dasaveyāliya: 12 dvādaśamadhyayanam (cūliyā.) /
cūliyaṃ tu pavakkhāmi | suyaṃ kevali-bhāsiyaṃ /
jaṃ suṇittu sa-puṇṇāṇaṃ | dhamme uppajjae maī ||1||
aṇusoya-paṭhie bahu-jaṇammi | paḍisoya-laddha-lakkheṇaṃ /
paḍisoyameva appā | dāyavvo hou-kāmeṇaṃ ||2||
aṇusoya-suho logo, | paḍisoo āsavo suvihiyāṇaṃ /
aṇusoo saṃsāro, | paḍisoo tassa uttāro ||3||
tamhā āyāra-parakkameṇa | saṃvara-samāhi-bahuleṇaṃ /
cariyā guṇā ya niyamā ya | honti sāhūṇa daṭhavvā ||4||
aṇieya-vāso samuyāṇa-cariyā | annāyaṇuñchaṃ pairikkayā ya /
appovahī kalaha-vivajjaṇā ya | vihāra-cariyā isiṇaṃ pasatthā ||5||
āiṇṇaṇomāṇa-vivajjaṇā ya | osanna-diṭhāhaḍa-bhatta-pāṇe /
saṃsaṭha-kappeṇa carejja bhikkhū | tajjāya-saṃsaṭha jaī jaejjā ||6||
a-majja-maṃsāsi amaccharīyā | abhikkhaṇaṃ nivvigaīgayā ya /
abhikkhaṇaṃ kāussagga-kārī, | sajjhāya-joge payao havejjā ||7||
na paḍinnavejjā sayaṇāsaṇāiṃ | sejjaṃ nisejjaṃ taha bhatta-pāṇaṃ /
gāme kule vā nagare va dese | mamatta-bhāvaṃ na kahiṃci kujjā ||8||
gihiṇo veyāvaḍiyaṃ na kujjā | abhivāyaṇaṃ vandaṇa pūyaṇaṃ vā /
asaṃkiliṭhehi samaṃ vasejjā | muṇī carittassa jao na hāṇī ||9||
na yā labhejjā niuṇaṃ sahāyaṃ | guṇāhiyaṃ vā guṇao samaṃ vā /
ekko vi pāvāi vivajjayanto | viharejja kāmesu asajjamāṇo ||10||
saṃvaccharaṃ cāvi paraṃ pamāṇaṃ, | bīyaṃ ca vāsaṃ na tahiṃ vasejjā /
suttassa maggeṇa carejja bhikkhū | suttassa attho jaha āṇavei ||11||
jo puvvarattāvararatta-kāle | saṃpehaī appagamappaeṇaṃ /
"kiṃ me kaḍaṃ? kiṃ ca me kicca-sesaṃ? | kiṃ sakkaṇijjaṃ na samāyarāmi? ||12||
kiṃ me paro pāsai? kiṃ ca appā? | kiṃ cāhaṃ khaliyaṃ na vivajjayāmi?" /
icceva sammaṃ aṇupāsamāṇo | aṇāgayaṃ no paḍibandha kujjā ||13||
jattheva pāse kai duppauttaṃ | kāeṇa vāyā adu māṇaseṇaṃ /
tattheva dhīro paḍisāharejjā | āinno khippamiva kkhalīṇaṃ ||14||
jasserisā joga jiindiyassa | dhiīmao sappurisassa niccaṃ /
tamāhu loe "paḍibuddha-jīvī", | so jīvaī saṃjama-jīvieṇa ||15||
appā hu khalu sayayaṃ rakkhiyavvo | savvindiehiṃ susamāhiehiṃ /
arakkhio jāi-pahaṃ uvei, | surakkhio savva-duhāṇa muccai ||16|| tti bemi ||
|| dvādaśamadhyayanam ||12||
- License
-
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.
Link to license
- Citation Suggestion for this Edition
- TextGrid Repository (2025). Reinhold Grünendahl. Dasaveyāliya. GRETIL. https://hdl.handle.net/21.11113/0000-0016-84DE-9