ch/ Satthaparinnā
1.1. suyaṃ me, āusaṃ, teṇaṃ bhagavayā evam akkhāyaṃ: ||*1.1||
2. iha-m-egesiṃ no sannā bhavai, taṃ-jahā: `puratthimāo vā ||*1.2||
disāo āgao aham aṃsi, dāhiṇāo vā disāo ..., paccatthimāo vā disāo ..., ||*1.3||
uttarāo vā disāo ... , uḍḍhāo vā disāo ... , ahe-disāo vā ... , annayarīo ||*1.4||
vā disāo vā aṇudisāo vā āgao aham aṃsi` Ō evam egesiṃ ||*1.5||
3. no nāyaṃ bhavai: `atthi me āyā uvavāie, n' atthi me āyā uvavāie? ||*1.6||
4. ke ahaṃ āsī ke vā io cuo iha peccā bhavissāmi?` se jjaṃ puṇa ||*1.7||
jāṇejjā saha-sammuiyāe para-vāgaraṇeṇaṃ annesiṃ vā antie soccā,||*1.8||
taṃ-jahā: `puratthimāo vā disāo āgao aham aṃsi jāva annayarīo ||*1.9||
vā disāo vā aṇudisāo vā āgao aham aṃsi` Ō evam egesiṃ nāyaṃ bhavai:||*1.10||
`atthi me āyā uvavāie; jo imāo disāo aṇudisāo vā aṇusaṃcarai, ||*1.11||
savvāo disāo savvāo aṇudisāo so 'haṃ`. ||*1.12||
5. se āyā-vāī logā-vāī kammā-vāī kiriyā-vāī ya. ||*1.13||
`karissaṃ c' ahaṃ, kārāvessaṃ c' ahaṃ karao yāvi samaṇunne bhavissāmi`||*1.14||
Ō eyāvantī savvāvantī logaṃsi kamma-samārambhā parijāṇiyavvā||*1.15||
6. bhavanti. aparinnāya-kamme khalu ayaṃ purise, jo ||*1.16||
imāo disāo vā aṇudisāo vā aṇusaṃcarai, savvāo disāo savvāo aṇudisāo||*1.17||
sahei, aṇega-rūvāo joṇīo saṃdhei, virūva-rūve phāse paḍisaṃveei.||*1.18||
7. tattha khalu bhagavayā parinnā paveiyā imassa c' eva jīviyassa
parivandaṇa-māṇaṇa-pūyaṇāe, ||*1.19||
jāi-maraṇa-moyaṇāe dukkha-paḍighāya- ||*1.20||
heuṃ Ō eyāvantī savvāvantī logaṃsi kamma-samārambhā parijāṇiyavvā||*1.21||
bhavanti. jass' ee logaṃsi kamma-samārambhā parinnāyā bhavanti,||*2.1||
se hu muṇī parinnāya-kamme Ō tti bemi. ||*2.2||
2.1. ae loe parijuṇṇe dussaṃbohe avijāṇae. ||*2.3||
assiṃ loe pavvahie ||*2.4||
tattha-tattha puḍho pāsa āurā pariyāventi. ||*2.5||
2. santi pāṇā puḍho-siyā. ||*2.6||
lajjamāṇā puḍho pāsa. ||*2.7||
`aṇagārā mo` tti ege pavayamāṇā. ||*2.8||
jam iṇaṃ virūva-rūvehiṃ satthehiṃ puḍhavi-kammasamārambheṇaṃ||*2.9||
puḍhavi-satthaṃ samārabhamāṇe anne v' aṇega-rūve pāṇe vihiṃsai||*2.10||
3. Ō tattha khalu bhagavayā parinnā paveiyā imassa c' eva jīviyassa||*2.11||
parivandaṇa-māṇaṇa-pūyaṇāe, jāi-maraṇa-moyaṇāe dukkha- ||*2.12||
paḍighāyaṇheuṃ Ō se sayam eva puḍhavi-satthaṃ samārabhai annehiṃ||*2.13||
vā puḍhavi-satthaṃ samārambhāvei anne vā puḍhavi-satthaṃ ||*2.14||
4. samārabhante samaṇujāṇai; taṃ se ahiyāe, taṃ se abohīe. se ttaṃ||*2.15||
saṃbujjhamāṇe āyāṇīyaṃ, samuṭhāe Ō soccā khalu bhagavao aṇagārāṇaṃ ||*2.16||
vā antie iha-m-egesiṃ nāyaṃ bhavai: esa khalu ganthe, ||*2.17||
esa khalu mohe, esa khalu māre, esa khalu narae. ||*2.18||
icc-atthaṃ gaḍhie loe. ||*2.19||
jam iṇaṃ virūva-rūvehiṃ satthehiṃ puḍhavi-kammasamārambheṇaṃ||*2.20||
puḍhavi-satthaṃ samārabhamāṇe anne v' aṇega-rūve pāṇe ||*2.21||
vihiṃsai Ō ||*2.22||
5. se bemi: app-ege accam abbhe, app-ege accam acche; app-ege||*2.23||
pāyam abbhe, app-ege pāyam acche; ... guppham ... jaṅgham ...||*2.24||
jāṇum ... ūrum ... kaḍim ... nābhim ... uyaram ... pāsam ... ||*2.25||
piṭhim ... uram ... hiyayam ... thaṇam ... khandham ... bāhum ||*2.26||
... hattham ... aṅgulim ... naham ... gīvam ... haṇum ... hoṭham ||*2.27||
... dantam ... jibbham ... tālum ... galam ... gaṇḍam ... kaṇṇam ||*2.28||
... nāsam ... acchim ... bhamuham ... nilāḍam ... sīsam ... ; app-ege||*2.29||
saṃpamārae, app-ege uddavae. ||*2.30||
6. ettha satthaṃ samārabhamāṇassa icc-ee ārambhā aparinnāyā ||*2.31||
bhavanti, ettha satthaṃ asamārabhamāṇassa icc-ee ārambhā parinnāyā||*2.32||
bhavanti. taṃ parinnāya mehāvī n' eva sayaṃ puḍhavi-satthaṃ ||*3.1||
samārabhejjā n' ev' annehiṃ puḍhavi-satthaṃ samārambhāvejjā n' ev'||*3.2||
anne puḍhavi-satthaṃ samārabhante samaṇujāṇejjā. jass' ee puḍhavi-||*3.3||
kamma-samārambhā parinnāyā bhavanti, se hu muṇī parinnāya-kamme||*3.4||
Ō tti bemi. ||*3.5||
3.1. se bemi: se jahā vi Ō ||*3.6||
aṇagāre ujjukaḍe niyāga-paḍivanne amāyaṃ kuvvamāṇe ||*3.7||
viyāhie. ||*3.8||
2. jāe saddhāe nikkhanto, tam eva aṇupāliyā; ||*3.9||
viyahittu visottiyaṃ ||*3.10||
paṇayā vīrā mahā-vīhiṃ ||*3.11||
logaṃ ca āṇāe abhisameccā akuobhayaṃ. ||*3.12||
3. se bemi: n' eva sayaṃ logaṃ abbhāikkhejjā, n' eva attāṇaṃ ||*3.13||
abbhāikkhejjā. je logaṃ abbhāikkhai, se attāṇaṃ abbhāikkhai; je ||*3.14||
attāṇaṃ abbhāikkhai, se logaṃ abbhāikkhai. ||*3.15||
4-6. ,lajjamāṇā ... ||*3.16||
vihiṃsai Ō ||*3.17||
7. se bemi: santi pāṇā udaya-nissiyā jīvā aṇegā. ||*3.18||
ihaṃ ca khalu bho aṇagārāṇaṃ udayaṃ jīvā viyāhiyā. ||*3.19||
satthaṃ c' ettha aṇuvīi, pāsa puḍho satthaṃ paveiyaṃ: ||*3.20||
adu vā ainn' āyāṇaṃ: ||*3.21||
`kappai -e kappai -e pāuṃ`, ||*3.22||
adu vā vibhūsāe puḍho satthehiṃ viuanti. ettha vi tesiṃ no ||*3.23||
nikaraṇāe. ||*3.24||
8. ettha satthaṃ ... ||*3.25||
parinnāya-kamme Ō tti bemi. ||*3.26||
4.1,2. se bemi: n' eva sayaṃ ... logaṃ abbhāikkhai. je ||*3.27||
dīhaloga-satthassa kheyanne, se asatthassa kheyanne; je asatthassa||*3.28||
kheyanne, se dīhaloga-satthassa kheyanne. ||*3.29||
3. vīrehiṃ eyaṃ abhibhūya diṭhaṃ ||*4.1||
saṃjaehiṃ sayā jaehiṃ sayā appamattehiṃ: ||*4.2||
je pamatte gu-' aṭhie, se hu daṇḍe pavuccai; ||*4.3||
taṃ parinnāya mehāvī `iyāṇiṃ no, ||*4.4||
jam ahaṃ puvvam akāsī pamāeṇaṃ.` ||*4.5||
4,5. ,lajjamāṇā ||*4.6||
... vihiṃsai Ō ||*4.7||
6. se bemi: santi pāṇā puḍhavi-nissiyā taṇa-nissiyā patta-nissiyā ||*4.8||
kaṭha-nissiyā gomaya-nissiyā kayavara-nissiyā, `santi saṃpāimā pāṇā,||*4.9||
āhacca saṃpayanti ya`. agaṇiṃ ca khalu puṭhā ege saṃghāyam ||*4.10||
āvajjanti; je tattha saṃghāyam āvajjanti, te tattha pariyāvijjanti; ||*4.11||
je tattha pariyāvijjanti, te tattha uddāyanti. ||*4.12||
7. ettha satthaṃ ||*4.13||
... parinnāya-kamme Ō tti bemi. ||*4.14||
5.1. `taṃ no karissāmi samuṭhāe ||*4.15||
mattā maimaṃ abhayaṃ viittā. ||*4.16||
taṃ je no karae, esovarae; etthovarae esa aṇagāre ||*4.17||
tti pavuccai. ||*4.18||
2. je guṇe se āvae, je āvae se guṇe: uḍḍhaṃ ahaṃ tiriyaṃ ||*4.19||
3. pāīṇaṃ pāsamāṇe rūvāiṃ pāsai, suṇamāṇe saddhāiṃ suṇai; uḍḍhaṃ||*4.20||
ahaṃ tiriyaṃ pāīṇaṃ mucchamāṇe rūvesu mucchai saddesu yāvi. ||*4.21||
esa loe viyāhie ||*4.22||
ettha agutte aṇāṇāe. ||*4.23||
puṇo-puṇo gu-' āsāe vaṅka-samāyāre pamatte gāram ||*4.24||
āvase. ||*4.25||
4,5. , lajjamāṇā ... ||*4.26||
vihiṃsai Ō ||*4.27||
6. se bemi: imaṃ pi jāi-dhammayaṃ, eyaṃ pi jāi-dhammayaṃ; ||*4.28||
imaṃ pi vuḍḍhi-dhammayaṃ, eyaṃ pi vuḍḍhi-dhammayaṃ; ... citta-||*4.29||
mantayaṃ ... chinnaṃ milāi ... āhāragaṃ ... aniccayaṃ ... asāsayaṃ ||*4.30||
... cayāvacaiyaṃ ... vipariṇāma-dhammayaṃ. ||*4.31||
7. ettha satthaṃ ||*4.32||
... parinnāya-kamme Ō tti bemi. ||*4.33||
6.1. se bemi: sant' ime tasā pāṇā, taṃ-jahā: aṇḍayā poyayā jarāuyā||*5.1||
rasayā saṃseyayā saṃmucchimā ubbhiyā uvavāiyā. ||*5.2||
esa saṃsāre tti pavuccai ||*5.3||
2. mandassa avijāṇao. ||*5.4||
nijjhāittā paḍilehittā patteyaṃ pariṇivvāṇaṃ ||*5.5||
savvesiṃ pāṇāṇaṃ, savvesiṃ bhūyāṇaṃ, savvesiṃ jīvāṇaṃ, savvesiṃ ||*5.6||
sattāṇaṃ asāyaṃ apariṇivvāṇaṃ ||*5.7||
mahab-bhayaṃ dukkhaṃ ti bemi.` ||*5.8||
tasanti pāṇā padiso disāsu ya. ||*5.9||
3. ,tattha-tattha puḍho pāsa āurā pariyāventi. santi pāṇā puḍho-siyā.||*5.10||
4. lajjamāṇā ... ||*5.11||
vihiṃsai Ō ||*5.12||
5. se bemi: app-ege accāe haṇanti, app-ege ajiṇāe vahanti, ... maṃsāe||*5.13||
... soṇiyāe ..., evaṃ hiyayāe pittāe vasāe picchāe pucchāe vālāe ||*5.14||
siṅgāe visāṇāe dantāe dāḍhāe nahāe ṇhāruṇīe ahīe aṭhi-miñjāe||*5.15||
Ō aṭhāe aṇaṭhāe; app-ege `hiṃsiṃsu me` tti vā vahanti, app-ege ||*5.16||
`hiṃsanti me` tti vā vahanti, app-ege `hiṃsissanti me` tti vā vahanti. ||*5.17||
6. ettha satthaṃ ... ||*5.18||
parinnāya-kamme Ō tti bemi. ||*5.19||
7.1. pahū ya ejassa duguñchaṇāe ||*5.20||
āyaṅka-daṃsī `ahiyaṃ` ti naccā. ||*5.21||
je ajjhatthaṃ jāṇai, se bahiyā jāṇai; je bahiyā jāṇai, se ajjhatthaṃ||*5.22||
jāṇai: eyaṃ tulam annesiṃ. ||*5.23||
iha santi-gayā daviyā nāvakaṅkhanti jīviuṃ. ||*5.24||
2,3. ,lajjamāṇā ... vihiṃsai Ō ||*5.25||
4. se bemi: ||*5.26||
santi saṃpāimā pāṇā, āhacca saṃpayanti ya. ||*5.27||
pharisaṃ ca khalu puṭhā ... uddāyanti. ||*5.28||
5. ettha satthaṃ ... ||*5.29||
parinnāya-kamme Ō tti bemi. ||*5.30||
6. etthaṃ pi jāṇe uvāīyamāṇā ||*5.31||
je āyāre na ramanti, ||*5.32||
ārambhamāṇā viṇayaṃ vayanti; ||*6.1||
chandovaṇīyā ajjhovavannā ||*6.2||
ārambha-sattā pakarenti saṅgaṃ. ||*6.3||
se vasumaṃ savva-samannāgaya-pannāṇeṇaṃ appāṇeṇaṃ akaraṇijjaṃ||*6.4||
pāvaṃ kamm' antaṃ no annesiṃ. ||*6.5||
7. taṃ parinnāya mehāvī ... ||*6.6||
parinnāya-kamme Ō tti bemi. ||*6.7||
ch/ Loga-vija
1.1. je guṇe se mūlaṇṭhāṇe, je mūlaṇṭhāṇe se guṇe. ||*6.8||
iti se gu-' aṭhī ||*6.9||
mahayā pariyāveṇa vase pamatte, ||*6.10||
taṃ-jahā: `māyā me, piyā me, bhāyā me, bhaiṇī me, bhajjā me, ||*6.11||
puttā me, dhūyā me, suṇhā me, sahi-sayaṇa-saṃgantha-saṃthuyā ||*6.12||
me, vicittovagaraṇa-pariyaaṇa-bhoya-' acchāyaṇaṃ me`; `icc-atthaṃ||*6.13||
gaḍhie loe`. `vase pamatte` ||*6.14||
aho ya rāo paritappamāṇe ||*6.15||
kālākāla-samuṭhāī saṃjog' aṭhī aṭh' ālobhī ālumpe ||*6.16||
sahasā-kāre viniviṭha-citte ||*6.17||
`ettha satthe puṇo-puṇo`. ||*6.18||
2. appaṃ ca khalu āuṃ iha-m-egesiṃ māṇavāṇaṃ, ||*6.19||
taṃ-jahā: soya-parinnāṇehiṃ parihāyamāṇehiṃ, cakkhu-parinnāṇehiṃ
parihāyamāṇehiṃ, ghāṇa-parinnāṇehiṃ parihāyamāṇehiṃ, ||*6.20||
rasa-parinnāṇehiṃ parihāyamāṇehiṃ, phāsa-parinnāṇehiṃ parihāyamāṇehiṃ;
abhikkantaṃ ca khalu vayaṃ sāpehāe Ō tao se ||*6.21||
egayā mūḍha-bhāvaṃ jaṇayanti; jehiṃ vā saddhiṃ saṃvasai, te va -aṃ||*6.22||
egayā niyagā puvviṃ parivayanti so vā te niyage pacchā parivaejjā.||*6.23||
nālaṃ te tava tāṇāe ||*6.24||
3. vā saraṇāe vā, tumaṃ pi tesiṃ nālaṃ tāṇāe vā saraṇāe vā. `se na ||*6.25||
hassāe, na kiḍḍāe, na raīe, na vibhūsāe` icc-evaṃ samuṭhie `aho||*6.26||
vihārāe`. antaraṃ ca khalu imaṃ sāpehāe ||*6.27||
dhīre muhuttam avi no pamāyae; ||*6.28||
vao accei jovvaṇaṃ ca jīvie. ||*6.29||
iha je pamattā, Ō ||*6.30||
se hantā chettā bhettā lumpittā vilumpittā uddavettā uttāsaittā `akaḍaṃ||*7.1||
karissāmi` tti mannamāṇe. jehiṃ vā ... ||*7.2||
4. saraṇāe vā. uvāīya-ses' anteṇa vā saṃnihi-saṃnicao ||*7.3||
kajjai iha-m-egesiṃ māṇavāṇaṃ bhoyaṇāe. tao se egayā roga- ||*7.4||
samuppāyā samuppajjanti; jehiṃ vā . ... ||*7.5||
saraṇāe vā. ||*7.6||
5. jāṇittu dukkhaṃ patteya-sāyaṃ ||*7.7||
aṇabhikkantaṃ ca khalu vayaṃ sāpehāe ||*7.8||
khaṇaṃ jāṇāhi paṇḍie ||*7.9||
jāva sotta-parinnāṇehiṃ aparihāyamāṇehiṃ, netta-parinnāṇehiṃ
aparihāyamāṇehiṃ, ghāṇa-parinnāṇehiṃ aparihāyamāṇehiṃ, ||*7.10||
rasa-parinnāṇehiṃ aparihāyamāṇehiṃ, phāsa-parinnāṇehiṃ
aparihāyamāṇehiṃ icc-eehiṃ virūva-rūvehiṃ parinnāṇehiṃ aparihāyamāṇehiṃ. ||*7.11||
āy' aṭhaṃ sammaṃ samaṇuvāsejjāsi Ō tti bemi. ||*7.12||
2.1. araiṃ āue se mehāvī; ||*7.13||
khaṇaṃsi mukke aṇāṇāe ||*7.14||
puṭhā vi ege niyaanti mandā moheṇa pāuḍā: ||*7.15||
`apariggahā bhavissāmo` samuṭhāe laddhe kāme ||*7.16||
'bhigāhai. ||*7.17||
aṇāṇāe muṇiṇo paḍilehanti; ettha mohe puṇo-puṇo ||*7.18||
sannā no havvāe no pārāe. ||*7.19||
vimuttā hu te jaṇā, je jaṇā pāra-gāmiṇo. ||*7.20||
lobhaṃ alobheṇa duguñchamāṇe ||*7.21||
laddhe kāme no 'bhigāhai. ||*7.22||
viṇaittu lobhaṃ nikkhamma ||*7.23||
esa akamme jāṇai pāsai, paḍilehāe nāvakaṅkhai, esa ||*7.24||
aṇagāre tti pavuccai. ||*7.25||
2. `aho ya rāo ... puṇo-puṇo`. se āya-bale, se nāi-bale, ||*7.26||
se mitta-bale, se pecca-bale, se deva-bale, se rāya-bale, se cora-bale,||*7.27||
3. se aihi-bale, se kivaṇa-bale, se samaṇa-bale, icc-eehiṃ virūva- ||*7.28||
rūvehiṃ kajjehiṃ daṇḍa-samāyāṇaṃ saṃpehāe bhayā kajjai `pāva- ||*7.29||
mokkho` tti mannamāṇe adu vā āsaṃsāe. taṃ parinnāya mehāvī ||*7.30||
n' eva sayaṃ eehiṃ kajjehiṃ daṇḍaṃ samārabhejjā, n' ev' annaṃ eehiṃ||*8.1||
kajjehiṃ daṇḍaṃ samārambhāvejjā, n' ev' annaṃ eehiṃ kajjehiṃ daṇḍaṃ||*8.2||
samārabhantaṃ samaṇujāṇejjā. esa magge āriehiṃ paveie, jah' ||*8.3||
ettha kusale novalippejjāsi Ō tti bemi. ||*8.4||
3.1. se asaiṃ uccā-goe, asaiṃ nīyā-goe, no hīṇe, no airitte: no pīhae!||*8.5||
2. iti saṃkhāe ke goyā-vāī, ke māṇā-vāī, kaṃsi vā ege gijjhe? tamhā ||*8.6||
paṇḍie no harise, no kujjhe. ||*8.7||
bhūehiṃ jāṇa paḍileha sāyaṃ ||*8.8||
samie eyāṇupassī, ||*8.9||
taṃ-jahā: andhattaṃ bahirattaṃ mūyattaṃ kāṇattaṃ kuṇattaṃ khujjattaṃ||*8.10||
vaḍabhattaṃ sāmattaṃ sabalattaṃ. saha pamāeṇaṃ aṇega-rūvāo||*8.11||
3. joṇīo saṃdhei, virūva-rūve phāse paḍisaṃveei. se abujjhamāṇe ||*8.12||
haovahae ||*8.13||
jāī-maraṇaṃ aṇupariyaamāṇe. ||*8.14||
jīviyaṃ puḍho piyaṃ iha-m-egesiṃ māṇavāṇaṃ khetta-vatthu ||*8.15||
mamāyamāṇāṇaṃ; ārattaṃ virattaṃ maṇi-kuṇḍalaṃ saha hiraṇṇeṇaṃ,||*8.16||
itthiyāo parigijjha tatth' eva rattā, na ettha tavo vā damo vā ||*8.17||
niyamo vā dissai; ||*8.18||
saṃpuṇṇaṃ bāle jīviu-kāme lālappamāṇe ||*8.19||
mūḍhe vippariyās' uvei. ||*8.20||
iṇam eva nāvakaṅkhanti je jaṇā dhuva-cāriṇo; ||*8.21||
jāī-maraṇaṃ parinnāya care saṃkamaṇe daḍhe. ||*8.22||
n' atthi kālass' aṇāgamo Ō savve pāṇā piy' āuyā ||*8.23||
suha-sāyā dukkha-paḍikūlā ||*8.24||
appiya-vahā piya-jīviṇo jīviu-kāmā, savvesiṃ jīviyaṃ ||*8.25||
piyaṃ. ||*8.26||
5. taṃ parigijjha dupayaṃ cauppayaṃ ||*8.27||
abhijuñjiyāṇaṃ saṃsaṃciyāṇaṃ ||*9.1||
tiviheṇaṃ Ō jā vi se tattha mattā bhavai appā vā bahugā vā, se ||*9.2||
tattha gaḍhie ciṭhai bhoyaṇāe. tao se egayā viparisiṭhaṃ saṃbhūyaṃ||*9.3||
mahovagaraṇaṃ bhavai; taṃ pi se egayā dāyādā ||*9.4||
vibhayanti, adattaṇhāro vā se avaharai, rāyāṇo vā se vilumpanti; ||*9.5||
nassai vā se, vinassai vā se, agāraṇḍāheṇa vā se ḍajjhai. iti se ||*9.6||
parass' aṭhāe ||*9.7||
kūrāiṃ kammāiṃ bāle pakuvvamāṇe ||*9.8||
teṇa dukkheṇa mūḍhe vippariyās' uvei. ||*9.9||
6. muṇiṇā hu eyaṃ paveiyaṃ: ||*9.10||
aṇohaṃtarā ee, no ya ohaṃ tarittae; ||*9.11||
atīraṃgamā ee, no ya tīraṃ gamittae; apāraṃgamā ee, no ya pāraṃ||*9.12||
gamittae. ||*9.13||
āyāṇijjaṃ ca āyāya tammi ṭhāṇe na ciṭhai, ||*9.14||
vitahaṃ papp' akheyanne tammi ṭhāṇammi ciṭhai. ||*9.15||
uddeso pāsagassa n' atthi; bāle puṇa nihe kāma-samaṇunne asamiya-||*9.16||
dukkhe dukkhī dukkhāṇam eva āvaaṃ aṇupariyaai Ō tti bemi. ||*9.17||
4.1. tao se egayā ... ||*9.18||
saraṇāe vā. ||*9.19||
2. jāṇittu dukkhaṃ patteya-sāyaṃ ||*9.20||
bhogām eva aṇusovanti Ō iha-m-egesiṃ māṇavāṇaṃ Ō tiviheṇaṃ ...||*9.21||
vippariyās' uvei`: Ō ||*9.22||
3. āsaṃ ca chandaṃ ca vigiñca dhīre, tumaṃ c' eva, ||*9.23||
taṃ sallam āhau; jeṇa siyā, teṇa no siyā. ||*9.24||
iṇam eva nāvabujjhanti je jaṇā moha-pāuḍā. ||*9.25||
thībhi loe pavvahie; te bho vayanti: `eyāiṃ āyayaṇāiṃ`. se dukkhāe||*9.26||
mohāe mārāe naragāe naraga-tirikkhāe! sayayaṃ mūḍhe dhammaṃ||*9.27||
nābhijāṇai. ||*9.28||
uyāhu vīre: appamāo mahā-mohe! ||*9.29||
4. alaṃ kusalassa pamāeṇaṃ santi-maraṇaṃ sāpehāe, bheura-dhammaṃ||*9.30||
sāpehāe! ||*9.31||
`nālaṃ pāsa` Ō alaṃ tava eehiṃ! ||*10.1||
eyaṃ pāsa, muṇī, mahab-bhayaṃ, nāivāejja kaṃcaṇaṃ. ||*10.2||
esa vīre pasaṃsie, je na nivvijjai āyāṇāe: ||*10.3||
`na me dei` na kuppejjā, thovaṃ laddhuṃ na khiṃsae, ||*10.4||
5. paḍisehio pariṇamejjā. ||*10.5||
eyaṃ moṇaṃ samaṇuvāsejjāsi Ō tti bemi. ||*10.6||
5.1. jam iṇaṃ virūva-rūvehiṃ satthehiṃ logassa kamma-samārambhā||*10.7||
kajjanti, taṃ-jahā: appaṇo se puttāṇaṃ dhūyāṇaṃ suṇhāṇaṃ nāīṇaṃ||*10.8||
dhāīṇaṃ rāīṇaṃ dāsāṇaṃ dāsīṇaṃ kamma-karāṇaṃ kamma-karīṇaṃ||*10.9||
āesāe, puḍho paheṇāe, sā' m-āsāe pāyar-āsāe saṃnihi-saṃnicao kajjai||*10.10||
2. iha-m-egesiṃ māṇavāṇaṃ bhoyaṇāe. ||*10.11||
samuṭhie aṇagāre ārie āriya-panne āriya-daṃsī ||*10.12||
`ayaṃ saṃdhī` ti addakkhu se n' āie n' āiyāvae na samaṇujāṇāi.||*10.13||
||*10.14||
savv' āmagandhaṃ parinnāya nirāmagandhe parivvae. ||*10.15||
3. adissamāṇe kaya-vikkaesu ||*10.16||
se na kiṇe, na kiṇāvae, kiṇantaṃ na samaṇujāṇae. se bhikkhū ||*10.17||
kālanne balanne māyanne kheyanne khaṇayanne viṇayanne
sa-samayanne ||*10.18||
para-samayanne bhāvanne, ||*10.19||
pariggahaṃ amamāyamāṇe, ||*10.20||
kāle 'uṭhāī apaḍinne, duhao ||*10.21||
chittā niyāi. ||*10.22||
vatthaṃ paḍiggahaṃ, ||*10.23||
kambalaṃ pāya-puñchaṇaṃ oggahaṃ ca kaḍ' āsaṇaṃ: ||*10.24||
eesu c' eva jāṇejjā ||*10.25||
laddhe āhāre aṇagāro māyaṃ jāṇejjā ||*10.26||
se jah' eyaṃ bhagavayā paveiyaṃ: ||*10.27||
`lābho` tti na majjejjā, `alābho` tti na soyae, ||*10.28||
bahuṃ pi laddhuṃ na nihe. ||*10.29||
pariggahāo appāṇaṃ avasakkejjā, annahā -aṃ pāsae pariharejjā. esa||*10.30||
magge āriehiṃ paveie, jah' ettha kusale novalippejjāsi Ō tti bemi. ||*10.31||
4. kāmā duraikkamā, jīviyaṃ duppaḍivūhaṇaṃ; ||*11.1||
kāma-kāmī khalu ayaṃ purise, se soyai jūrai tippai piai paritappai. ||*11.2||
āyaya-cakkhū loga-vipassī ||*11.3||
logassa ahe-bhāgaṃ jāṇai, uḍḍhaṃ bhāgaṃ jāṇai, tiriyaṃ bhāgaṃ jāṇai||*11.4||
gaḍhie aṇupariyaamāṇe; ||*11.5||
saṃdhiṃ viittā iha macciehiṃ ||*11.6||
`esa vīre pasaṃsie, je baddhe paḍimoyae`. ||*11.7||
5. jahā anto tahā bāhiṃ, jahā bāhiṃ tahā anto. antoṇanto pūi-deh' antarāṇi||*11.8||
pāsai puḍho visavantāiṃ paṇḍie paḍilehāe, ||*11.9||
se maimaṃ parinnāe. ||*11.10||
mā ya hu lālaṃ paccāsī, ||*11.11||
mā tesu tiriccham appāṇam āvāyae. kāsaṃkase 'yaṃ khalu purise,||*11.12||
bahu-māī, kaḍeṇa mūḍhe puṇo taṃ karei lobhaṃ; ||*11.13||
veraṃ vaḍḍhei appaṇo. ||*11.14||
jam iṇaṃ parikahijjai, imassa c' eva paḍivūhaṇayāe ||*11.15||
amarāyai mahā-saḍḍhī, ||*11.16||
aam eyaṃ tu pehāe aparinnāe kandai; ||*11.17||
`se taṃ jāṇaha, jam ahaṃ bemi!` ||*11.18||
6. teicchaṃ paṇḍie pavayamāṇe. se hantā chettā bhettā lumpittā ||*11.19||
vilumpittā uddavaittā `akaḍaṃ karissāmi` tti mannamāṇe. ||*11.20||
jassa vi ya -aṃ karei, ||*11.21||
alaṃ bālassa saṅgeṇaṃ, ||*11.22||
je vā se kārei, bāle. ||*11.23||
na evaṃ aṇagārassa jāyai Ō tti bemi. ||*11.24||
6.1. se ttaṃ saṃbujjhamāṇe āyāṇīyaṃ, samuṭhāe Ō tamhā ||*11.25||
pāvaṃ kammaṃ ||*11.26||
n' eva kujjā na kārave. ||*11.27||
siyā tatth' egayaraṃ viparāmusai, ||*11.28||
chasu annayarammi kappai. ||*11.29||
suh' aṭhī lālappamāṇe ||*12.1||
saeṇa dukkheṇa mūḍhe vippariyās' uvei. ||*12.2||
2. saeṇa vi ppamāeṇaṃ puḍho vayaṃ pakuvvai, ||*12.3||
jaṃs' ime pāṇā pavvahiyā. paḍilehāe `no nikaraṇāe`: ||*12.4||
esa parinnā pavuccai, kammovasantī. ||*12.5||
je mamāiya-maiṃ jahāi, se jahāi mamāiyaṃ; ||*12.6||
se hu diṭha-bhae muṇī, jassa n' atthi mamāiyaṃ. ||*12.7||
taṃ parinnāya mehāvī ||*12.8||
viittā logaṃ, vantā loga-sannaṃ ||*12.9||
se maimaṃ parakkamejjāsi Ō tti bemi. ||*12.10||
3. nāraiṃ sahae vīre, vīre no sahae raiṃ; ||*12.11||
jamhā avimaṇe vīre, tamhā vīre na rajjaī. ||*12.12||
sadde ya phāse ahiyāsamāṇe ||*12.13||
nivvinda nandiṃ iha jīviyassa. ||*12.14||
muṇī moṇaṃ samāyāya dhuṇe kamma-sarīragaṃ; ||*12.15||
pantaṃ lūhaṃ sevanti vīrā sammatta-daṃsiṇo. ||*12.16||
esa ohaṃtare muṇī tiṇṇe mutte virae viyāhie Ō tti bemi. ||*12.17||
4. duvvasu-muṇī aṇāṇāe tucchae gilāi vattae: ||*12.18||
`esa vīre pasaṃsie`, `accei loga-saṃjogaṃ, esa nāe pavuccai`; jaṃ||*12.19||
dukkhaṃ paveiyaṃ `iha māṇavāṇaṃ`, tassa `dukkhassa kusalā parinnam||*12.20||
5. udāharanti`: `iti kamma parinnāya savvaso`. je aṇanna-daṃsī se ||*12.21||
aṇann' ārāme, je aṇann' ārāme se aṇanna-daṃsī: ||*12.22||
jahā puṇṇassa katthaī, tahā tucchassa katthaī. ||*12.23||
jahā tucchassa katthai, tahā puṇṇassa katthai. avi ya haṇe ||*12.24||
aṇāiyamāṇe: ||*12.25||
etthaṃ pi jāṇa: seyaṃ ti n' atthi ||*12.26||
`ke 'yaṃ purise kaṃ ca naech!` `esa vīre pasaṃsie, je baddhe
paḍimoyae`! ||*12.27||
uḍḍhaṃ ahaṃ tiriyaṃ disāsu; ||*12.28||
se savvao savva-parinna-cārī ||*12.29||
na lippaī chaṇa-paeṇa vīre. ||*12.30||
se mehāvī, je aṇugghāyaṇassa kheyanne, je ya bandha-pamokkham||*13.1||
annesī: ||*13.2||
kusale puṇa no baddhe, ||*13.3||
no mukke se jjaṃ ca ārabhe jaṃ ca n' ārabhe! ||*13.4||
aṇāraddhaṃ ca n' ārabhe ||*13.5||
chaṇaṃ-chaṇaṃ parinnāya loga-sannaṃ ca savvaso. ||*13.6||
uddeso pāsagassa ... āvaaṃ aṇupariyaai Ō tti bemi. ||*13.7||
ch/ Sīosaṇijjaṃ
1.1. suttā amuṇī, muṇiṇo sayayaṃ jāgaranti; ||*13.8||
logaṃsi jāṇa ahiyāya dukkhaṃ. ||*13.9||
samayaṃ logassa jāṇittā ||*13.10||
ettha satthovarae. jass' ime saddā ya rūvā ya gandhā ya rasā ya||*13.11||
2. phāsā ya abhisamannāgayā bhavanti, se āyavaṃ nāṇavaṃ veyavaṃ||*13.12||
dhammavaṃ bambhavaṃ, pannāṇehiṃ parijāṇai logaṃ. ||*13.13||
muṇī ti vacce, dhammaviu tti añjū, ||*13.14||
āvaa-soe saṅgam iṇaṃ 'bhijāṇai. ||*13.15||
sīosiṇa-ccāī se nigganthe arai-rai-sahe pharusiyaṃ no veei.||*13.16||
jāgara-verovarae vīre evaṃ dukkhā pamokkhasi. ||*13.17||
3. jarā-maccu-vasovaṇīe nare, ||*13.18||
sayayaṃ mūḍhe dhammaṃ nābhijāṇai. ||*13.19||
pāsiya āure pāṇe appamatto parivvae. ||*13.20||
mantā eyaṃ ahiyaṃ ti pāsa ||*13.21||
`ārambhajaṃ dukkham iṇaṃ` ti naccā ||*13.22||
māī pamāī puṇar ei gabbhaṃ. ||*13.23||
uvehamāṇo sadda-rūvesu ujjū ||*13.24||
mārābhisaṅkī maraṇā pamuccai. ||*13.25||
appamatto kāmehiṃ, uvarao pāva-kammehiṃ, vīre āya-gutte, je||*13.26||
4. kheyanne. je pajjavajāya-satthassa kheyanne, se asatthassa kheyanne;||*13.27||
je asatthassa kheyanne, se pajjavajāya-satthassa kheyanne. ||*13.28||
akammassa vavahāro na vijjai ||*13.29||
kammuṇā uvāhī jāyai. ||*14.1||
kammaṃ ca paḍilehāe kamma-mūlaṃ ca jaṃ chaṇaṃ ||*14.2||
paḍilehiya, savvaṃ samāyāya ||*14.3||
dohiṃ antehiṃ adissamāṇe ||*14.4||
taṃ parinnāya mehāvī ||*14.5||
viittā logaṃ, vantā loga-sannaṃ ||*14.6||
se maimaṃ parakkamejjāsi Ō tti bemi. ||*14.7||
2.1. jāiṃ ca vuḍḍhiṃ ca ih' ajja pāsa, ||*14.8||
bhūehiṃ sāyaṃ paḍileha jāṇe; ||*14.9||
tamhā 'ivijjo `paramaṃ` ti naccā ||*14.10||
sammatta-daṃsī na karei pāvaṃ. ||*14.11||
2. ummuñca pāsaṃ iha macciehiṃ; ||*14.12||
ārambha-jīvī ubhayāṇupassī ||*14.13||
kāmesu giddhā nicayaṃ karenti, ||*14.14||
saṃsiccamāṇā puṇar enti gabbhaṃ. ||*14.15||
3. avi se hāsam āsajja `hantā nandī` ti mannai. ||*14.16||
alaṃ bālassa saṅgeṇa, veraṃ vaḍḍhai appaṇo. ||*14.17||
4. tamhā 'ivijjaṃ `paramaṃ` ti naccā ||*14.18||
āyaṅka-daṃsī na karei pāvaṃ; ||*14.19||
aggaṃ ca mūlaṃ ca vigiñca dhīre ||*14.20||
palicchindiyāṇaṃ nikkamma-daṃsī. ||*14.21||
1. esa maraṇā pamuccai, se hu diṭha-bhae muṇī; ||*14.22||
logaṃsi parama-daṃsī ||*14.23||
vivitta-jīvī uvasante samie sahie sayā jae ||*14.24||
kāla-kaṅkhī parivvae. ||*14.25||
bahuṃ ca khalu pāvaṃ kammaṃ pagaḍaṃ. ||*14.26||
saccammi dhiiṃ kuvvahā. ||*14.27||
2. etthovarae mehāvī savvaṃ pāvaṃ kammaṃ jhosei. aṇega-citte khalu||*14.28||
ayaṃ purise: se keyaṇaṃ arihai pūraittae, se anna-vahāe annapariyāvāe||*14.29||
anna-pariggahāe, jaṇavaya-vahāe jaṇavaya-pariyāvāe jaṇavaya||*15.1||
-pariggahāe. ||*15.2||
āsevittā eyam aṭhaṃ icc-ev' ege samuṭhiyā; ||*15.3||
2.3. tamhā taṃ biiyaṃ no sevae nissāraṃ pāsiya nāṇī. ||*15.4||
uvavāyaṃ cavaṇaṃ naccā aṇannaṃ cara māhaṇe. ||*15.5||
se na chaṇe na chaṇāvae chaṇantaṃ nāṇujāṇae. ||*15.6||
nivvinda nandiṃ arae payāsu ||*15.7||
aṇomadaṃsī ||*15.8||
nisaṇṇo pāvehiṃ kammehiṃ. ||*15.9||
5. kohāimāṇaṃ haṇiyā ya vīre, ||*15.10||
lobhassa pāse nirayaṃ mahantaṃ; ||*15.11||
tamhā hi vīre virao vahāo ||*15.12||
chindejja soyaṃ lahubhūya-gāmī. ||*15.13||
6. ganthaṃ parinnāya ih' ajja vīre ||*15.14||
soyaṃ parinnāya carejja dante; ||*15.15||
ummuggā laddhuṃ iha māṇavehiṃ ||*15.16||
no pāṇiṇaṃ pāṇe samārabhejjāsi Ō tti bemi. ||*15.17||
3.1. saṃdhiṃ logassa jāṇittā ||*15.18||
āyao bahiyā pāsa; tamhā na hantā na vi ghāyae. ||*15.19||
jam iṇaṃ anna-m-anna-viigiñ?āe ||*15.20||
paḍilehāe na karei pāvaṃ kammaṃ, ||*15.21||
kiṃ tattha, muṇī, kāraṇaṃ siyā? ||*15.22||
samayaṃ tatth' uvehāe appāṇaṃ vippasāyae; ||*15.23||
1. aṇanna-parama-nnāṇi no pamāe kayāi vi. ||*15.24||
āya-gutte sayā dhīre jāyā-māyāe jāvae; ||*15.25||
2. virāgaṃ rūvesu gacchejjā mahayā khuḍḍaehi vā. ||*15.26||
āgaiṃ gaiṃ parinnāya ||*15.27||
dohiṃ vi antehiṃ adissamāṇe ||*15.28||
se na chijjai na bhijjai na ḍajjhai, ||*15.29||
3.3. na hammai kaṃcaṇaṃ savva-loe. ||*16.1||
avareṇa puvvaṃ na saranti ege ||*16.2||
kim ass' aīyaṃ kiṃ v' āgamissaṃ; ||*16.3||
bhāsanti ege iha māṇavā u: ||*16.4||
jam ass' aīyaṃ taṃ āgamissaṃ. ||*16.5||
nāīyam addhaṃ na ya āgamissaṃ ||*16.6||
addhaṃ niyacchanti tahāgayā u; ||*16.7||
vidhūya-kappe eyāṇupassī ||*16.8||
nijjhosaittā khavae mahesī. ||*16.9||
kā araī ke y' āṇande? etthaṃ pi aggahe care; ||*16.10||
savvaṃ hāsaṃ pariccajja allīṇa-gutto parivvae. ||*16.11||
4. purisā! tumam eva tumaṃ-mittaṃ, kiṃ bahiyā mittam ||*16.12||
icchasī? ||*16.13||
jaṃ jāṇejjā uccālaiyaṃ, taṃ jāṇejjā dūr' ālaiyaṃ; jaṃ jāṇejjā dūr' ālaiyaṃ,||*16.14||
taṃ jāṇejjā uccālaiyaṃ. ||*16.15||
purisā! attāṇam eva abhinigijjha, evaṃ dukkhā pamokkhasi.||*16.16||
purisā! saccam eva samabhijāṇāhi! saccassa āṇāe uvaṭhie||*16.17||
mehāvī māraṃ tarai. ||*16.18||
5. sahie dhammam āyāya seyaṃ samaṇupassai ||*16.19||
duhao: jīviyassa parivandaṇa-māṇaṇa-pūyaṇāe, jaṃsi ege pamāyanti;||*16.20||
sahie dukkha-mattāe puṭho; no jhañjhāe. ||*16.21||
pāsimaṃ davie loe logāloga-pavañcāo pamuccai Ō tti bemi.||*16.22||
4.1. se vantā kohaṃ ca māṇaṃ ca māyaṃ ca lobhaṃ ca eyaṃ ||*16.23||
pāsagassa daṃsaṇaṃ, uvaraya-satthassa paliyanta-karassa āyāṇaṃ||*16.24||
sagaḍa-bbhi. je egaṃ jāṇai, se savvaṃ jāṇai; je savvaṃ jāṇai, se ||*16.25||
egaṃ jāṇai. savvao pamattassa bhayaṃ, savvao appamattassa ||*16.26||
2. n' atthi bhayaṃ. je `egaṃ` nāme, se `bahuṃ` nāme; je `bahuṃ` ||*16.27||
nāme, se `egaṃ` nāme. ||*16.28||
dukkhaṃ logassa jāṇittā vantā logassa saṃjogaṃ ||*17.1||
janti vīrā mahā-jāṇaṃ, pareṇa paraṃ janti, nāvakaṅkhanti ||*17.2||
jīviyaṃ. ||*17.3||
3. egaṃ vigiñcamāṇe puḍho vigiñcai, puḍho vigiñcamāṇe egaṃ vigiñcai.||*17.4||
saḍḍhī āṇāe mehāvī, ||*17.5||
logaṃ ca āṇāe abhisameccā akuobhayaṃ. ||*17.6||
atthi satthaṃ pareṇa paraṃ, n' atthi asatthaṃ pareṇa paraṃ: ||*17.7||
4. je koha-daṃsī se māṇa-daṃsī, je māṇa-daṃsī se māya-daṃsī, ||*17.8||
... lobha-daṃsī . ... pejja-daṃsī . ... dosa-daṃsī . ... moha-daṃsī . ...||*17.9||
gabbha-daṃsī . ... jamma-daṃsī . ... māra-daṃsī . ... naraya-daṃsī . ... tiriya-
daṃsī ||*17.10||
... dukkha-daṃsī. se mehāvī abhinivvattejjā kohaṃ ca māṇaṃ ||*17.11||
ca māyaṃ ca lobhaṃ ca pejjaṃ ca dosaṃ ca mohaṃ ca gabbhaṃ||*17.12||
ca jammaṃ ca māraṃ ca narayaṃ ca tiriyaṃ ca dukkhaṃ ca. ||*17.13||
eyaṃ ... āyāṇaṃ nisiddhā sagaḍa-bbhi. kim ||*17.14||
atthi uvāhī pāsagassa? na vijjai, n' atthi Ō tti bemi. ||*17.15||
ch/ Sammattaṃ
1.1. se bemi: je ya aīyā je ya paḍuppannā je ya āgamissā arahantā||*17.16||
bhagavanto, savve te evam āikkhanti evaṃ bhāsanti evaṃ pannaventi||*17.17||
evaṃ parūventi: savve pāṇā savve bhūyā savve jīvā savve ||*17.18||
sattā na hantavvā na ajjāveyavvā na parighettavvā na pariyāveyavvā||*17.19||
2. na uddaveyavvā. esa dhamme suddhe nitie sāsae samecca logaṃ||*17.20||
kheyannehiṃ paveie, taṃ-jahā: uṭhiesu vā aṇuṭhiesu vā, uvaṭhiesu||*17.21||
vā aṇuvaṭhiesu vā, uvaraya-daṇḍesu vā aṇuvaraya-daṇḍesu vā,||*17.22||
sovahiesu vā aṇuvahiesu vā, saṃjoga-raesu vā asaṃjoga-raesu vā.||*17.23||
taccaṃ c' eyaṃ tahā c' eyaṃ, assiṃ c' eyaṃ pavuccai. ||*17.24||
3. taṃ āittu na nihe, na nikkhive, jāṇittu dhammaṃ jahā-tahā. ||*17.25||
diṭhehiṃ nivveyaṃ gacchejjā, no logass' esaṇaṃ care. ||*17.26||
jassa n' atthi imā nāī, annā tassa kao siyā? ||*17.27||
diṭhaṃ suyaṃ mayaṃ vinnāyaṃ, jaṃ eyaṃ parikahijjai. samemāṇā ||*17.28||
calemāṇā `puṇo-puṇo jāiṃ pakappenti`; `aho ya rāo jayamāṇe ||*17.29||
dhīre`, sayā āgaya-pannāṇe. ||*17.30||
pamatte bahiyā pāsa, appamatte sayā parakkamejjāsi ||*17.31||
tti bemi. ||*17.32||
2.1. je āsavā te parissavā, je parissavā te āsavā. je aṇāsavā te aparissavā,||*18.1||
je aparissavā te aṇāsavā. ee pae saṃbujjhamāṇe logaṃ ca ||*18.2||
āṇāe abhisameccā puḍho paveiyaṃ ||*18.3||
āghāi nāṇī iha māṇavāṇaṃ ||*18.4||
saṃsāra-paḍivannāṇaṃ saṃbujjhamāṇāṇaṃ vinnāṇa-pattāṇaṃ: ||*18.5||
2. aā vi santā adu vā pamattā! ||*18.6||
ahā-saccam iṇaṃ ti bemi: ||*18.7||
nāṇāgamo maccu-muhassa atthi; ||*18.8||
icchā-paṇīyā vaṅkānikeyā ||*18.9||
kāla-ggahīyā nicae niviṭhā ||*18.10||
puḍho-puḍho jāiṃ pakappayanti. ||*18.11||
3. ege vayanti adu vā vi nāṇī, ||*18.12||
nāṇī vayanti adu vā vi ege: ||*18.13||
āvantī key' āvantī logaṃsi samaṇā ya māhaṇā ya puḍho ||*18.14||
vivāyaṃ vayanti: `se diṭhaṃ ca -e, suyaṃ ca -e, mayaṃ ca -e, ||*18.15||
vinnāyaṃ ca -e, ||*18.16||
uḍḍhaṃ ahe yā tiriyaṃ disāsu ||*18.17||
savvao supaḍilehiyaṃ ca -e: savve pāṇā savve bhūyā savve jīvā||*18.18||
savve sattā hantavvā ajjāveyavvā pariyāveyavvā parighettavvā
uddaveyavvā; ||*18.19||
||*18.20||
etthaṃ pi jāṇaha: n' atth' ettha doso.` ||*18.21||
4. aṇāriya-vayaṇam eyaṃ tattha je te āriyā, te evaṃ vayāsī: `se duddiṭhaṃ||*18.22||
ca bhe, dussuyaṃ ca bhe, dummayaṃ ca bhe, duvvinnāyaṃ ||*18.23||
ca bhe, `uḍḍhaṃ ... duppaḍilehiyaṃ ca bhe, jaṃ -aṃ tubbhe evam||*18.24||
āikkhaha evaṃ bhāsaha evaṃ pannaveha evaṃ parūveha: savve ...||*18.25||
5. doso`. aṇāriya-vayaṇam eyaṃ. vayaṃ puṇa evam āikkhāmo evaṃ||*19.1||
bhāsāmo evaṃ pannavemo evaṃ parūvemo: savve pāṇā 4 na hantavvā||*19.2||
na ajjāveyavvā na pariyāveyavvā na parighettavvā na uddaveyavvā;||*19.3||
`etthaṃ pi jāṇaha: n' atth' ettha doso.` āriya-vayaṇam eyaṃ.` ||*19.4||
6. puvvaṃ nikāya samayaṃ patteyaṃ-patteyaṃ pucchissāmo: `haṃ-bho||*19.5||
pāvāuyā! kiṃ bhe sāyaṃ dukkhaṃ uyāhu asāyaṃ?` samiyā-paḍivanne||*19.6||
yāvi evaṃ būyā: `savvesiṃ pāṇāṇaṃ 4 asāyaṃ apariṇivvāṇaṃ ||*19.7||
mahab-bhayaṃ dukkhaṃ` ti Ō tti bemi. ||*19.8||
3.1. uveha eṇaṃ bahiyā ya logaṃ! ||*19.9||
se savva-logaṃsi je kei vinnū; ||*19.10||
aṇuvīi pāsa nikkhitta-daṇḍā ||*19.11||
je kei sattā paliyaṃ cayanti. ||*19.12||
narā muy' accā dhammaviu tti añjū ||*19.13||
`ārambhajaṃ dukkham iṇaṃ` ti naccā ||*19.14||
2. evam āhu sammatta-daṃsiṇo te savve pāvāiyā; ||*19.15||
dukkhassa kusalā parinnam udāharanti: ||*19.16||
`iti kamma parinnāya savvaso`. iha āṇā-kaṅkhī paṇḍie anihe ||*19.17||
egam appāṇaṃ sāpehāe dhuṇe sarīragaṃ, ||*19.18||
kasehi appāṇaṃ, jarehi appāṇaṃ ||*19.19||
jahā juṇṇāiṃ kaṭhāiṃ havvavāho pamatthai. ||*19.20||
evam atta-samāhie anihe ||*19.21||
vigiñca kohaṃ avikampamāṇe ||*19.22||
imaṃ niruddh' āuyaṃ saṃpehāe, ||*19.23||
dukkhaṃ ca jāṇa adu vāgamissaṃ; ||*19.24||
puḍho phāsāiṃ ca phāsae: ||*19.25||
logaṃ ca pāsa vipphandamāṇaṃ, ||*19.26||
3. je nivvuḍā pāvehiṃ kammehiṃ aniyāṇā te viyāhiyā. ||*19.27||
tamhā 'ivijjo no paḍisaṃjalejjāsi Ō tti bemi. ||*19.28||
4.1. āvīlae pavīlae nippīlae ||*19.29||
jahittā puvva-saṃjogaṃ ||*19.30||
hiccā uvasamaṃ; ||*19.31||
tamhā avimaṇe vīre ||*20.1||
sārae samie sahie sayā jae Ō duraṇucaro maggo vīrāṇaṃ aniyaa-||*20.2||
gāmīṇaṃ Ō ||*20.3||
vigiñca maṃsa-soṇiyaṃ. ||*20.4||
2. esa purise davie vīre āyāṇijje viyāhie, ||*20.5||
je dhuṇāi samussayaṃ ||*20.6||
vasittā bambhaceraṃsi. ||*20.7||
nettehiṃ palicchannehiṃ ||*20.8||
āyāṇa-soya-gaḍhie bāle avvocchinna-bandhaṇe
aṇabhikkanta-saṃjoe, ||*20.9||
||*20.10||
tamaṃsi avijāṇao ||*20.11||
āṇāe lambho n' atthi tti bemi, ||*20.12||
3. jassa n' atthi purā pacchā, majjhe tassa kuo siyā? ||*20.13||
se hu pannāṇamante buddhe ārambhovarae; ||*20.14||
sammam eyaṃ ti pāsahā. ||*20.15||
jeṇa bandhaṃ vahaṃ ghoraṃ pariyāvaṃ ca dāruṇaṃ ||*20.16||
palicchindiya bāhiragaṃ ca soyaṃ ||*20.17||
nikkamma-daṃsī iha macciehiṃ, ||*20.18||
kammuṇā sa-phalaṃ daṭhuṃ tao nijjāi veyavī. ||*20.19||
4. je khalu bho vīrā samiyā sahiyā sayā jayā saṃghaḍadaṃsiṇo ||*20.20||
āovarayā ||*20.21||
ahā-tahaṃ logaṃ uvehamāṇā, ||*20.22||
pāīṇaṃ paḍīṇaṃ dāhiṇaṃ udīṇaṃ iti, saccaṃsi pariviciṭhiṃsu, ||*20.23||
sāhissāmo nāṇaṃ vīrāṇaṃ samiyāṇaṃ sahiyāṇaṃ sayā jayāṇaṃ ||*20.24||
saṃghaḍa-daṃsīṇaṃ āovarayāṇaṃ ahā-tahā logaṃ samuppehamāṇāṇaṃ.||*20.25||
kim atthi uvāhī pāsagassa? na vijjai, n' atthi Ō tti bemi. ||*20.26||
ch/ Loga-sāro(chvantī)
1.1. āvantī key' āvantī logaṃsi vipparāmusantī aṭhāe aṇaṭhāe vā,||*20.27||
eesu c' eva vipparāmusantī. gurū se kāmā, tao se mārassa anto;||*20.28||
jao se mārassa anto, tao se dūre. n' eva se anto, n' eva se dūre. ||*20.29||
se pāsai phusiyam iva kus' agge paṇunnaṃ nivaiyaṃ vā' eriyaṃ ||*20.30||
evaṃ bālassa jīviyaṃ mandassa avijāṇao. ||*20.31||
kūrāiṃ kammāiṃ bāle pakuvvamāṇe ||*21.1||
teṇa dukkheṇa mūḍhe vippariyāsam ei, ||*21.2||
moheṇa gabbhaṃ mara-' āi ei, ||*21.3||
`ettha mohe puṇo-puṇo`. saṃsayaṃ parijāṇao saṃsāre parinnāe ||*21.4||
bhavai; saṃsayaṃ aparijāṇao saṃsāre aparinnāe bhavai. ||*21.5||
je chee, sāgāriyaṃ na sevae; ||*21.6||
kau evam avayāṇao biiyā mandassa bāliyā laddhā huratthā.||*21.7||
paḍilehāe āgamettā āṇavejjā aṇāsevaṇāe Ō tti bemi. ||*21.8||
2. pāsaha ege ||*21.9||
rūvesu giddhe pariṇijjamāṇe, ||*21.10||
`ettha phāse puṇo-puṇo`. ||*21.11||
āvantī key' āvantī logaṃsi ārambha-jīvī, eesu c' eva ārambha-jīvī.||*21.12||
ettha vi bāle paripaccamāṇe ||*21.13||
ramai pāvehiṃ kammehiṃ ||*21.14||
asaraṇaṃ `saraṇaṃ` ti mannamāṇe. ||*21.15||
3. iha-m-egesiṃ ega-cariyā bhavai. se bahu-kohe bahu-māṇe bahu-māe||*21.16||
bahu-lobhe, bahu-rae bahu-naḍe bahu-saḍhe bahu-saṃkappe ||*21.17||
āsava-sakkī paliocchanne; uṭhiya-vāyaṃ pavayamāṇe Ō `mā me||*21.18||
kei adakkhū`. annāṇa-pamāya-doseṇaṃ sayayaṃ mūḍhe dhammaṃ||*21.19||
nābhijāṇai. ||*21.20||
aā payā, māṇava, kamma-koviyā, ||*21.21||
je aṇuvarayā avijjāe palimokkham āhu; āvaam eva ||*21.22||
aṇupariyaanti Ō tti bemi. ||*21.23||
2.1. āvantī key' āvantī logaṃsi aṇārambha-jīvī, eesu c' eva aṇārambha-
jīvī. ||*21.24||||*21.25||
etthovarae taṃ jhosamāṇe ||*21.26||
`ayaṃ saṃdhī` ti addakkhū, je `imassa viggahassa ayaṃ ||*21.27||
khaṇe` tti annesī. ||*21.28||
esa magge āriehiṃ paveie. ||*21.29||
2. uṭhie no pamāyae. ||*21.30||
`jāṇittu dukkhaṃ patteya-sāyaṃ`; ||*22.1||
puḍho-chandā iha māṇavā Ō puḍho dukkhaṃ paveiyaṃ ||*22.2||
se avihiṃsamāṇe anavayamāṇe ||*22.3||
puḍho phāse vipaṇollae, esa samiyā-pariyāe viyāhie. ||*22.4||
3. je asattā pāvehiṃ kammehiṃ uyāhu: `te āyaṅkā phusanti` iti, uyāhu ||*22.5||
vīre: `te phāse puṭhe 'hiyāsae`. se puvvaṃ p' eyaṃ pacchā v' eyaṃ||*22.6||
bheura-dhammaṃ viddhaṃsaṇa-dhammaṃ adhuvaṃ anitiyaṃ asāsayaṃ||*22.7||
cayāvacaiyaṃ vipariṇāma-dhammaṃ pāsaha. evaṃrūva-saṃdhiṃ
samuvehamāṇassa ||*22.8||
eg' āyayaṇa-rayassa iha vippamukkassa n' atthi magge ||*22.9||
virayassa Ō tti bemi. ||*22.10||
4. āvantī key' āvantī logaṃsi pariggahāvantī: se appaṃ vā ||*22.11||
bahuṃ vā aṇuṃ vā thūlaṃ vā cittamantaṃ vā acittaṃ vā, ||*22.12||
eesu c' eva pariggahāvantī, eyad ev' egesiṃ mahab-bhayaṃ ||*22.13||
bhavai. ||*22.14||
loga-vittaṃ ca -aṃ uvehāe, ee saṅge avijāṇao, ||*22.15||
`se suppaḍibuddhaṃ sūvaṇīyaṃ` ti naccā ||*22.16||
purisā! parama-cakkhū vipparakkama eesu c' eva bambhaceraṃ!||*22.17||
ti bemi; ||*22.18||
5. `se suyaṃ ca me ajjhatthaṃ ca me`: ||*22.19||
bandha-ppamokkho tujjh' ajjhatth' eva. ||*22.20||
ettha virae aṇagāre dīha-rāyaṃ tiikkhae; ||*22.21||
pamatte bahiyā pāsa, appamatte parivvae. ||*22.22||
eyaṃ moṇaṃ sammaṃ aṇuvāsejjāsi Ō tti bemi. ||*22.23||
3.1. āvantī key' āvantī logaṃsi apariggahāvantī, eesu c' eva
apariggahāvantī ||*22.24||||*22.25||
soccā vaiṃ mehāvī paṇḍiyāṇa nisāmiyā ||*22.26||
Ō samiyāe dhamme āriehiṃ paveie Ō `jah' ettha mae saṃdhī jhosie,||*22.27||
evam annattha; saṃdhī dujjhosae bhavai. tamhā bemi:` ||*23.1||
no niṇhavejja vīriyaṃ. ||*23.2||
2. je puvv' uṭhāī no pacchā-nivāī, je puvv' uṭhāī pacchā-nivāī, je no||*23.3||
puvv' uṭhāī no pacchā-nivāī. ||*23.4||
se vi tārisae siyā, je parinnāya logam-annesie. ||*23.5||
eyaṃ niyāya muṇiṇā paveiyaṃ, ||*23.6||
iha āṇā-kaṅkhī paṇḍie anihe puvvāvara-rāyaṃ jayamāṇe ||*23.7||
sayā sīlaṃ sāpehāe suṇiyā bhave akāme ajhañjhe. ||*23.8||
imeṇa c' eva jujjhāhi! kiṃ te jujjheṇa bajjhao? ||*23.9||
juddhārihaṃ khalu dullabhaṃ. ||*23.10||
jah' ettha kusalehiṃ parinnā-vivege bhāsie. ||*23.11||
cue hu bāle gabbh' āi rijjai; ||*23.12||
3. `assiṃ c' eyaṃ pavuccaī`. rūvaṃsi vā chaṇaṃsi vā `se hu ege ||*23.13||
saṃviddha-bhae muṇī` ||*23.14||
annahā logam uvehamāṇe ||*23.15||
`iti kammaṃ parinnāya savvaso se na hiṃsai`. ||*23.16||
saṃjamaī, no pagabbhaī. ||*23.17||
4. uvehamāṇo patteya-sāyaṃ vaṇṇ' āesī ||*23.18||
n' ārabhe kaṃcaṇaṃ savva-loe, ||*23.19||
ega-ppamuhe vidisa-ppaiṇṇe ||*23.20||
nivviṇṇa-cārī arae payāsu. ||*23.21||
se vasumaṃ savva-samannāgaya-pannāṇeṇaṃ appāṇeṇaṃ akaraṇijjaṃ||*23.22||
pāvaṃ kamm' antaṃ no annesī. jaṃ sammaṃ ti pāsahā, taṃ moṇaṃ||*23.23||
ti pāsahā; jaṃ moṇaṃ ti pāsahā, taṃ sammaṃ ti pāsahā. na ||*23.24||
imaṃ sakkaṃ siḍhilehiṃ āijjamīṇehiṃ gu-' āsāehiṃ vaṅka-samāyārehiṃ||*23.25||
pamattehiṃ gāram āvasantehiṃ. ||*23.26||
5. muṇī moṇaṃ samāyāe dhuṇe kamma-sarīragaṃ; ||*23.27||
pantaṃ lūhaṃ ca sevantī vīrā sammatta-daṃsiṇo. ||*23.28||
esa ohaṃtare muṇī tiṇṇe mutte virae viyāhie Ō ||*23.29||
tti bemi. ||*23.30||
4.1. gāmāṇugāmaṃ dūijjamāṇassa ||*24.1||
dujjāyaṃ dupparakkantaṃ bhavai aviyattassa bhikkhuṇo: ||*24.2||
vayasā vi ege buiyā kuppanti māṇavā, ||*24.3||
unnaya-māṇe ya nare mahayā moheṇa mujjhai Ō ||*24.4||
2. saṃbāhā bahave bhujjo duraikkamā ajāṇao apāsao. ||*24.5||
eyaṃ te mā hou! eyaṃ kusalassa daṃsaṇaṃ, ||*24.6||
tad-diṭhīe tam-muttīe tap-purakkāre tas-sannī tan-nivesaṇe||*24.7||
||*24.8||
jayaṃ-vihārī citta-nivāī ||*24.9||
pantha-nijjhāī bali-bāhire ||*24.10||
pāsiya pāṇe gacchejjā. ||*24.11||
3. se abhikkamamāṇe paḍikkamamāṇe, saṃkucemāṇe pasāremāṇe||*24.12||
viniyaamāṇe saṃpalimajjamāṇe. ||*24.13||
egayā guṇa-samiyassa rīyao kāya-saṃphāsam aṇuciṇṇā egaiyā pāṇā||*24.14||
uddāyanti; iha loga-veyaṇa-vejj' āvaḍiyaṃ. ||*24.15||
jaṃ āuī-kayaṃ kammaṃ, taṃ parinnāya vivegam ei; ||*24.16||
evaṃ se appamāeṇaṃ vivegaṃ kiai veyavī. ||*24.17||
4. se pabhūya-daṃsī pabhūya-parinnāṇe uvasante samie sahie sayā jae||*24.18||
daṭhuṃ ||*24.19||
vippaḍiveei appāṇaṃ: `kim esa jaṇo karissai? ||*24.20||
esa se param' ārāme, jāo logammi itthio`. ||*24.21||
5. muniṇā hu eyaṃ paveiyaṃ: ubbāhijjamāṇe gāma-dhammehiṃ avi||*24.22||
nibbalāsae, avi om' oyariyaṃ kujjā, avi uḍḍhaṃ ṭhāṇaṃ ṭhāejjā, avi||*24.23||
gāmāṇugāmaṃ dūijjejjā, avi āhāraṃ vocchindejjā, avi cae itthīsu maṇaṃ||*24.24||
: puvvaṃ daṇḍā pacchā phāsā, puvvaṃ phāsā pacchā daṇḍā Ō||*24.25||
icc-ee kalahā saṅga-karā bhavanti. paḍilehāe āgamettā āṇavejjā||*24.26||
aṇāsevaṇāe Ō tti bemi. ||*24.27||
se no kāhie no pāsaṇie no saṃpasārae no māmae no kaya-kirie;||*24.28||
`vai-gutte ajjhappa-saṃvuḍe` parivajjae sayā pāvaṃ. eyaṃ moṇaṃ||*24.29||
samaṇuvāsejjāsi Ō tti bemi. ||*24.30||
5.1. se bemi, taṃ-jahā: ||*25.1||
avi harae paḍipuṇṇe samaṃsi bhome ciṭhai, ||*25.2||
uvasanta-rae sārakkhamāṇe se ciṭhai soyamajjha-gae. ||*25.3||
se pāsa savvao gutte, pāsa loe mahe' siṇo, ||*25.4||
je ya pannāṇamantā pabuddhā ārambhovarayā; ||*25.5||
sammam eyaṃ ti pāsahā. ||*25.6||
`kālassa kaṅkhāe parivvayanti` Ō tti bemi. ||*25.7||
2. viigiñcha-samāvanneṇaṃ appāṇeṇaṃ no labhai samāhiṃ. `siyā||*25.8||
v' ege aṇugacchanti, asiyā v' ege aṇugacchanti?` aṇugacchamāṇehiṃ||*25.9||
aṇaṇugacchamāṇe kahaṃ na nivvijje? ||*25.10||
3. tam eva saccaṃ nīsaṅkaṃ, jaṃ jiṇehiṃ paveiyaṃ. ||*25.11||
saḍḍhissa -aṃ samaṇunnassa saṃpavvayamāṇassa `samiyaṃ` ti
mannamāṇassa ||*25.12||
egayā samiyā hoi, `samiyaṃ` ti mannamāṇassa egayā asamiyā hoi,
`asamiyaṃ` ti mannamāṇassa ||*25.13||
egayā samiyā hoi, `asamiyaṃ` ti mannamāṇassa egayā asamiyā hoi.
`samiyaṃ` ti mannamāṇassa `samiyā vā ||*25.14||
asamiyā vā`, samiyā hoi uvehāe, `asamiyaṃ` ti mannamāṇassa `samiyā vā
asamiyā vā`, asamiyā ||*25.15||
hoi uvehāe. uvehamāṇe aṇuvehamāṇaṃ būyā: `uvehāhi samiyāe!`||*25.16||
icc-evaṃ tattha saṃdhī jhosie bhavai. ||*25.17||
4. se uṭhiyassa ṭhiyassa gaiṃ samaṇupassaha, ||*25.18||
ettha vi bāla-bhāve appāṇaṃ no uvadaṃsejjā. ||*25.19||
tumaṃ si nāma taṃ c' eva jaṃ `hantavvaṃ` ti mannasi! ||*25.20||
tumaṃ si nāma taṃ c' eva jaṃ `ajjāveyavvaṃ` ti mannasi, ...
`pariyāveyavvaṃ` ||*25.21||
... `parighettavvaṃ` ... `uddaveyavvaṃ` ... `añjū ||*25.22||
c' eyaṃ-paḍibuddha-jīvī`. ||*25.23||
tamhā na hantā na vi ghāyae. ||*25.24||
5. aṇusaṃveyaṇaṃ appāṇeṇaṃ `jaṃ hantavvaṃ` ti nābhipatthae. ||*25.25||
je āyā se vinnāyā, je vinnāyā se āyā: jeṇa vijāṇai se āyā. ||*25.26||
taṃ paḍucca paḍisaṃkhāe esa āyā-vāī. ||*25.27||
samiyāe pariyāe viyāhie Ō tti bemi. ||*25.28||
6.1. aṇāṇāe ege sovaṭhāṇā, āṇāe ege niruvaṭhāṇā. eyaṃ te mā||*25.29||
hou! eyaṃ kusalassa daṃsaṇaṃ, tad-diṭhīe `tam-muttīe tap-purakkāre||*25.30||
tas-sannī tan-nivesaṇe`. ||*25.31||
abhibhūya addakkhū aṇabhibhūe, pahū nirālambaṇayāe je||*26.1||
mahaṃ abahī-maṇe. ||*26.2||
pavāeṇaṃ pavāyaṃ jāṇejjā saha-sammuiyāe para-vāgaraṇeṇaṃ ||*26.3||
annesiṃ vā antie soccā, ||*26.4||
niddesaṃ nāivattejjā mehāvī. ||*26.5||
supaḍilehiya savvao savvayāe sammam eva samabhijāṇiyā. ||*26.6||
ih' ārāmaṃ parinnāya allīṇa-gutto parivvae; ||*26.7||
niṭhiy' aṭhī vīre āgameṇaṃ sayā parakkamejjāsi Ō tti bemi.||*26.8||
uḍḍhaṃ soyā ahe soyā tiriyaṃ soyā viyāhiyā; ||*26.9||
2. ee soyā viyakkhāyā jehiṃ saṅgaṃ ti pāsahā. ||*26.10||
āvaaṃ tu uvehāe ettha viramejja veyavī, ||*26.11||
viṇaittu soyaṃ nikkhamma ||*26.12||
3. esa maham akammā jāṇai pāsai, paḍilehāe nāvakaṅkhai; iha āgaiṃ||*26.13||
gaiṃ parinnāya accei jāi-maraṇassa vaḍumagaṃ vikkhāya-rae; ||*26.14||
savve sarā niyaanti. ||*26.15||
takkā jattha na vijjaī, maī tattha na gāhiyā. ||*26.16||
4. oe appaiṭhāṇassa kheyanne: se na dīhe na hasse na vae na taṃse||*26.17||
na cauraṃse na parimaṇḍale, na kiṇhe na nīle na lohie na hālidde||*26.18||
na sukkile, na surabhi-gandhe na durabhi-gandhe, na titte na kaḍue||*26.19||
na kasāe na ambile na mahure, na kakkhaḍe na maue, na garue na||*26.20||
lahue, na sīe na uṇhe, na niddhe na lukkhe, na kāū na ruhe na ||*26.21||
saṅge, na itthī na purise na annahā. `parinne sanne uvamā na vijjai`.||*26.22||
arūvī sattā, apayassa payaṃ n' atthi. se na sadde na rūve na ||*26.23||
gandhe na rase na phāse icc-eyāvanti Ō tti bemi. ||*26.24||
ch/ Dhuyaṃ
1.1. obujjhamāṇe iha māṇavesu ||*27.1||
āghāi se ||*27.2||
nare jass' imāo jāīo savvao supaḍilehiyāo bhavanti, agghāi se ||*27.3||
nāṇam aṇelisaṃ. ||*27.4||
se kiai tesi samuṭhiyāṇaṃ nikkhitta-daṇḍāṇaṃ ||*27.5||
samāhiyāṇaṃ pannāṇamantāṇaṃ iha mutti-maggaṃ. ||*27.6||
evaṃ p' ege mahā-vīrā viparakkamanti, ||*27.7||
pāsaha ege avasīyamāṇe aṇatta-panne. ||*27.8||
2. se bemi: se jahā vi kumme harae viniviṭha-citte ||*27.9||
pacchanna-palāse ummuggaṃ se no labhai. ||*27.10||
bhañjagā iva saṃnivesaṃ no cayanti, ||*27.11||
evaṃ p' ege aṇega-rūvehiṃ kulehiṃ jāyā ||*27.12||
rūvehiṃ sattā kaluṇaṃ thaṇanti, ||*27.13||
niyāṇao te na labhanti mokkhaṃ. ||*27.14||
aha pāsa tehiṃ kulehiṃ āyattāe jāyā ||*27.15||
1. gaṇḍī adu vā koṭhī rāyaṃsī, avamāriyaṃ ||*27.16||
kāṇiyaṃ jhimmiyaṃ c' eva kuṇiyaṃ khujjiyaṃ tahā, ||*27.17||
2. uyariṃ ca pāsa muttiṃ ca sūṇiyaṃ ca gilāsiṇaṃ ||*27.18||
vevayaṃ pīḍha-sappiṃ ca silivaiṃ mahu-mehiṇaṃ ||*27.19||
3. solasa ee rogā akkhāyā aṇupuvvaso. ||*27.20||
aha -aṃ phusanti āyaṅkā phāsā ya asamañjasā. ||*27.21||
4. maraṇaṃ tesiṃ sāpehāe uvavāyaṃ cavaṇaṃ ca naccā ||*27.22||
paripāgaṃ ca sāpehāe taṃ suṇeha jahā-tahā. ||*27.23||
3. santi pāṇā andhā tamaṃsi viyāhiyā. ||*27.24||
tām eva saiṃ asaiṃ aiyacca uccāvae phāse paḍisaṃveei. ||*27.25||
buddheh' eyaṃ paveiyaṃ. ||*27.26||
4. santi pāṇā vāsagā rasagā udae udaya-carā āgāsa-gāmiṇo-||*27.27||
pāṇā pāṇe kilesanti: pāsa loe mahab-bhayaṃ. ||*27.28||
bahu-dukkhā hu jantavo: sattā kāmehiṃ māṇavā. ||*27.29||
abaleṇa vahaṃ gacchanti sarīreṇa pabhaṅgureṇa; ||*27.30||
ae se bahu-dukkhe itī bāle pakuvvai; ||*27.31||
ee roge bahū naccā āurā pariyāvae. ||*27.32||
`nālaṃ pāsa` Ō alaṃ tav' eehiṃ! ||*28.1||
eyaṃ pāsa, muṇī, mahab-bhayaṃ, nāivāejja kaṃcaṇaṃ. ||*28.2||
āyāṇa bho sussūsa bho! ||*28.3||
dhūya-vāyaṃ paveessāmi. ||*28.4||
5. iha khalu attattāe tehiṃ-tehiṃ kulehiṃ abhiseeṇa abhisaṃbhūyā ||*28.5||
abhisaṃjāyā abhinivvaā abhisaṃvuḍḍhā abhisaṃbuddhā abhinikkhantā||*28.6||
aṇupuvveṇa mahā-muṇī. taṃ ||*28.7||
parakkamantaṃ paridevamāṇā ||*28.8||
`mā -e cayāhi` iti te vayanti; ||*28.9||
6. chandovaṇīyā ajjhovavannā ||*28.10||
akkanda-kārī jaṇagā ruyanti. ||*28.11||
atārise muṇī ohaṃtarae, jaṇagā jeṇa vippajaḍhā; saraṇaṃ tattha no||*28.12||
samei; kiha nāma se tattha ramai? eyaṃ nāṇaṃ sayā samaṇuvāsejjāsi||*28.13||
Ō tti bemi. ||*28.14||
2.1. āuraṃ logam āyāe ||*28.15||
caittā puvva-saṃjogaṃ ||*28.16||
hiccā uvasamaṃ ||*28.17||
vasittā bambhaceraṃsi ||*28.18||
vasu vā aṇuvasu vā ||*28.19||
jāṇittu dhammaṃ ahā-tahā ||*28.20||
ah' ege tam accāī ||*28.21||
kusīlā vatthaṃ paḍiggahaṃ kambalaṃ pāya-puñchaṇaṃ viosijjā ||*28.22||
aṇupuvveṇa aṇahiyāsemāṇā parīsahe durahiyāsae. kāme
mamāyamāṇassa ||*28.23||
iyāṇiṃ vā muhutte vā aparimāṇāe bheo, evaṃ se antarāiehiṃ ||*28.24||
kāmehiṃ ākevaliehiṃ; aviiṇṇā c' ee. ||*28.25||
2. ah' ege dhammam āyāe Ō ||*28.26||
āyāṇa-pabhii-suppaṇihie care apalīyamāṇe daḍhe; ||*28.27||
savvaṃ gehiṃ parinnāya esa paṇae mahā-muṇī, ||*28.28||
aiyacca savvao saṅgaṃ ||*28.29||
`na mahaṃ atthī` ti. iti `ego aham aṃsi` jayamāṇe ||*28.30||
ettha virae aṇagāre savvao muṇḍe rīyae.||*28.31||
je acele parivusie saṃcikkhai om' oyariyāe, se ||*28.32||
akkuṭhe va hae va lūsie vā ||*29.1||
paliva-ppaganthe adu vā paganthe atahehiṃ ||*29.2||
sadda-phāsehiṃ. iti saṃkhāe egayare annayare ||*29.3||
abhinnāya tiikkhamāṇe parivvae. ||*29.4||
je ya hirī. je u ahirīmāṇe ||*29.5||
ceccā savvaṃ visottiyaṃ saṃphāse phāse samiya-daṃsaṇe. ||*29.6||
3. ee bho nagiṇā vuttā, je logaṃsi aṇāgamaṇa-dhammiṇo ||*29.7||
āṇāe māmagaṃ dhammaṃ, esa uttara-vāe iha māṇavāṇaṃ ||*29.8||
viyāhie. ||*29.9||
etthovarae taṃ jhosamāṇe ||*29.10||
āyāṇijjaṃ parinnāya pariyāeṇaṃ vigiñcai. ||*29.11||
iha-m-egesiṃ ega-cariyā hoi. tatth' iyarāṇiyarehiṃ kulehiṃ suddh' esaṇāe||*29.12||
savv' esaṇāe ||*29.13||
se mehāvī parivvae; ||*29.14||
subbhiṃ vā adu vā dubbhiṃ adu vā tattha bheravā: ||*29.15||
`pāṇā pāṇe kilesanti`. te phāse `puṭho vīre 'hiyāsaejjāsi` Ō tti bemi.||*29.16||
3.1. eyaṃ khu, muṇī, āyāṇaṃ. ||*29.17||
`sayā suakkhāya-dhamme `vidhūya-kappe nijjhosaittā`. je acele ||*29.18||
parivusie, tassa -aṃ bhikkhussa no evaṃ bhavai: `parijuṇṇe me ||*29.19||
vatthe; vatthaṃ jāissāmi, suttaṃ jāissāmi, sūiṃ jāissāmi, saṃdhissāmi, ||*29.20||
2. sivvissāmi, ukkasissāmi, vukkasissāmi, parihissāmi, pāuṇissāmi`. adu||*29.21||
vā tattha parakkamantaṃ bhujjo acelaṃ taṇa-phāsā phusanti, sīya-phāsā||*29.22||
phusanti, teo-phāsā phusanti, daṃsamasaga-phāsā phusanti Ō egayare
annayare virūva- ||*29.23||
rūve phāse ahiyāsei. acele lāghavam āgamamīṇe tave se
abhisamannāgae ||*29.24||
bhavai. jah' eyaṃ bhagavayā paveiyaṃ, tam eva abhisameccā ||*29.25||
savvao savvayāe samattam eva samabhijāṇiyā. ||*29.26||
evaṃ tesiṃ mahā-vīrāṇaṃ cira-rāyaṃ puvvāiṃ vāsāiṃ ||*29.27||
rīyamāṇāṇaṃ daviyāṇaṃ pās' ahiyāsiyaṃ; ||*29.28||
āgaya-pannāṇāṇaṃ kisā bāhā bhavanti payaṇue ya ||*29.29||
maṃsa-soṇie. ||*29.30||
visseṇī-kau parinnāya esa tiṇṇe mutte virae viyāhie Ō ||*30.1||
tti bemi. ||*30.2||
3. virayaṃ bhikkhuṃ rīyantaṃ cira-rāosiyaṃ araī tattha ||*30.3||
kiṃ vidhārae? ||*30.4||
saṃdhemāṇe samuṭhie; ||*30.5||
jahā se dīve asaṃdīṇe evaṃ se dhamme āriya-desie. ||*30.6||
te aṇavakaṅkhamāṇā aṇaivāemāṇā daiyā mehāviṇo paṇḍiyā. evaṃ||*30.7||
tesiṃ bhagavao aṇuṭhāṇe. jahā se diyā-poe, evaṃ te ||*30.8||
sissā diyā ya rāo ya aṇupuvveṇa vāiya Ō tti bemi. ||*30.9||
4.1. evaṃ te `sissā diyā ya rāo ya aṇupuvveṇa vāiyā` tehiṃ mahā-vīrehiṃ||*30.10||
pannāṇamantehiṃ, tes' antie pannāṇaṃ uvalabbha hiccā uvasamaṃ||*30.11||
phārusiyaṃ samāiyanti, `vasittā bambhaceraṃsi` āṇaṃ `taṃ no` tti ||*30.12||
mannamāṇā. āghāyaṃ tu soccā nisamma `samaṇunnā jīvissāmo` ege||*30.13||
nikkhamma te ||*30.14||
asaṃbhavantā viḍajjhamāṇā ||*30.15||
kāmehiṃ giddhā ajjhovavannā ||*30.16||
samāhim āghāyam ajhosayantā ||*30.17||
satthāram eva pharusaṃ vayanti. ||*30.18||
sīlamantā uvasantā saṃkhāe rīyamāṇā ||*30.19||
`asīlā` aṇuvayamāṇassa biiyā mandassa bāliyā. ||*30.20||
niyaamāṇā v' ege āyāra-goyaram āikkhanti: ||*30.21||
nāṇa-bbhaṭhā daṃsaṇa-lūsiṇo namamāṇā ege jīviyaṃ ||*30.22||
vippariṇāmenti; ||*30.23||
puṭhā v' ege niyaanti jīviyass' eva kāraṇā. ||*30.24||
2. nikkhantaṃ pi tesiṃ duṇṇikkhantaṃ bhavai. `bāla`-vayaṇijjā hu te||*30.25||
narā; `puṇo-puṇo jāiṃ pagappenti`. ||*30.26||
ahe saṃbhavantā viddāyamāṇā ||*30.27||
`aham aṃsīti` viukkase, udāsīṇe `pharusaṃ vayanti` `paliyappaganthe||*30.28||
adu vā paganthe atahehiṃ`. taṃ mehāvī jāṇejjā ||*31.1||
dhammaṃ. aham-aṭhī `tumaṃ si nāma bāle`, ārambh' aṭhī ||*31.2||
aṇuvayamāṇe: `haṇa pāṇe!` ghāyamīṇe haṇao yāvi samaṇujāṇamīṇe:||*31.3||
||*31.4||
`ghore dhamme udīrie!` ||*31.5||
uvehai -aṃ aṇāṇāe, esa visaṇṇe vitaṇḍe viyāhie Ō tti bemi. ||*31.6||
3. `kim aṇeṇa bho jaṇeṇa karissāmi?` ||*31.7||
tti mannamāṇā evaṃ p' ege viittā. ||*31.8||
māyaraṃ piyaraṃ heccā nāyao ya pariggahaṃ ||*31.9||
vīrāyamāṇe samuṭhāe ||*31.10||
avihiṃse suvvae dante pāsa dīṇe uppaie paḍivayamāṇe. ||*31.11||
vas' aṭhā kāyarā jaṇā lūsagā bhavanti. ||*31.12||
aha-m-egesiṃ siloe pāvae bhavai: `se samaṇa-vibbhante, se
samaṇavibbhante!` ||*31.13||
pāsah' ege samannāgaehiṃ asamannāgae, namamāṇehiṃ ||*31.14||
anamamāṇe, viraehiṃ avirae, daviehiṃ adavie. abhisameccā paṇḍie||*31.15||
mehāvī ||*31.16||
niṭhiy' aṭhe vīre āgameṇaṃ sayā parakkamejjāsi Ō tti bemi.||*31.17||
5.1. se gihesu vā gih' antaresu vā gāmesu vā gām' antaresu vā nagaresu||*31.18||
vā nagar' antaresu vā jaṇavaesu vā jaṇavay' antaresu vā sant' egaiyā||*31.19||
`jaṇā lūsagā bhavanti`, adu vā phāsā phusanti. te phāse ||*31.20||
`puṭho vīro 'hiyāsae`. ||*31.21||
2. oe samiya-daṃsaṇe ||*31.22||
dayaṃ logassa jāṇittā ||*31.23||
pāīṇaṃ paḍīṇaṃ dāhiṇaṃ udīṇaṃ ||*31.24||
āikkhe vibhae kie veyavī; ||*31.25||
3. se uṭhiesu vā aṇuṭhiesu vā sussūsamāṇesu paveyae santiṃ viraiṃ ||*32.1||
uvasamaṃ nivvāṇaṃ soyaṃ ajjaviyaṃ maddaviyaṃ lāghaviyaṃ ||*32.2||
aṇaivattiyaṃ; savvesiṃ pāṇāṇaṃ savvesiṃ bhūyāṇaṃ savvesiṃ jīvāṇaṃ||*32.3||
4. savvesiṃ sattāṇaṃ aṇuvīi bhikkhu-dhammam āikkhejjā. aṇuvīi ||*32.4||
bhikkhu-dhammam āikkhamāṇe no attāṇaṃ āsāejjā, no paraṃ āsāejjā,||*32.5||
no annāiṃ pāṇāiṃ bhūyāiṃ jīvāiṃ sattāiṃ āsāejjā: se aṇāsāyae ||*32.6||
aṇāsāyamīṇe. ||*32.7||
vajjhamāṇāṇaṃ pāṇāṇaṃ ||*32.8||
bhūyāṇaṃ jīvāṇaṃ sattāṇaṃ `jahā se dīve asaṃdīṇe` evaṃ ||*32.9||
se bhavai saraṇaṃ mahā-muṇī ||*32.10||
5. evaṃ se uṭhie ṭhiy' appā ||*32.11||
anihe acale cale abahi-lese parivvae. ||*32.12||
saṃkhāya pesalaṃ dhammaṃ diṭhimaṃ pariṇivvuḍe. ||*32.13||
tamhā saṅgaṃ ti pāsahā. ||*32.14||
ganthehiṃ gaḍhiyā narā, visaṇṇā kāma-vippiyā. ||*32.15||
tamhā lūhāo no parivittasejjā, jass' ime ārambhā savvao savvayāe||*32.16||
suparinnāyā bhavanti, jes' ime lūsiṇo no parivittasanti. se vantā ||*32.17||
kohaṃ ca māṇaṃ ca māyaṃ ca lobhaṃ ca ||*32.18||
esa tiue viyāhie Ō tti bemi. ||*32.19||
6. kāyassa viovāe esa saṃgāma-sīse viyāhie. ||*32.20||
se hu pāraṃgame muṇī. ||*32.21||
avihammamāṇe phalagāvayaṭhī ||*32.22||
kālovaṇīe kaṅkhejja kālaṃ jāva sarīra-bheo Ō tti bemi ||*32.23||
ch/ Mahā-parinnā.
||*32.24||
ch/ Vimoho.
1.1. se bemi: samaṇunnassa vā asamaṇunnassa vā asaṇaṃ vā pāṇaṃ||*32.25||
vā khāimaṃ vā sāimaṃ vā vatthaṃ vā paḍiggahaṃ vā kambalaṃ ||*32.26||
vā pāya-puñchaṇaṃ vā no pāejjā no nimantejjā, no kujjā veyāvaḍiyaṃ||*33.1||
paraṃ āḍhāyamīṇe Ō tti bemi. ||*33.2||
2. dhuvaṃ c' eyaṃ jāṇejjā asaṇaṃ vā jāva pāya-puñchaṇaṃ vā ||*33.3||
labhiya no labhiya, bhuñjiya no bhuñjiya Ō panthaṃ viyattūṇa viukkamma||*33.4||
vibhattaṃ dhammaṃ jhosemāṇe samemāṇe calemāṇe pāejjā ||*33.5||
nimantejjā, kujjā veyāvaḍiyaṃ paraṃ aṇāḍhāyamīṇe Ō tti bemi ||*33.6||
3. iha-m-egesiṃ āyāra-goyare no sunisante bhavai. te iha ārambh' aṭhī,||*33.7||
aṇuvayamāṇā: `haṇa pāṇe!` ghāyamīṇā haṇao yāvi samaṇujāṇamīṇā,||*33.8||
adu vā adinnam āiyanti adu vā vāyāo viuñjanti, taṃ-jahā: ||*33.9||
atthi loe, n' atthi loe; dhuve loe, adhuve loe; s' āie loe, aṇāie loe;||*33.10||
sa-pajjavasie loe, apajjavasie loe; `sukaḍe` tti vā `dukkaḍe` tti vā,||*33.11||
`kallāṇe` tti vā `pāvae` tti vā, `sāhu` tti vā `asāhu` tti vā, `siddhi` ||*33.12||
tti vā `asiddhi` tti vā, `nirae` tti vā `anirae` tti vā. jam iṇaṃ vippaḍivannā||*33.13||
māmagaṃ dhammaṃ pannavemāṇā: ettha vi jāṇeha `akasmāt`.||*33.14||
evaṃ tesiṃ no su-y-akkhāe no supannatte dhamme bhavai ||*33.15||
Ō se jah' eyaṃ bhagavayā paveiyaṃ āsu-panneṇaṃ jāṇayā ||*33.16||
pāsayā Ō adu vā guttī vao-goyarassa Ō tti bemi. ||*33.17||
4. savvattha saṃmayaṃ pāvaṃ; tam eva uvāikkamma esa ||*33.18||
mahaṃ vivege viyāhie. ||*33.19||
gāme vā adu vā raṇṇe ||*33.20||
n' eva gāme n' eva raṇṇe ||*33.21||
dhammam āyāṇaha paveiyaṃ māhaṇeṇa maīmayā. ||*33.22||
jāmā tiṇṇi udāhiyā, jesu ime āriyā saṃbujjhamāṇā. samuṭhiyā.||*33.23||
||*33.24||
je nivvuḍā pāvehiṃ kammehiṃ aniyāṇā te viyāhiyā. ||*33.25||
5. uḍḍhaṃ ahaṃ tiriyaṃ disāsu ||*33.26||
savvao savvāvantī ca -aṃ paḍikkaṃ jīvehiṃ kamma-samārambheṇaṃ||*33.27||
Ō taṃ parinnāya mehāvī n' eva sayaṃ eehiṃ kāehiṃ daṇḍaṃ samārabhejjā,||*33.28||
n' ev' annehiṃ eehiṃ kāehiṃ daṇḍaṃ samārambhāvejjā, ||*34.1||
n' ev' anne eehiṃ kāehiṃ daṇḍaṃ samārabhante vi samaṇujāṇejjā.||*34.2||
je v' anne eehiṃ kāehiṃ daṇḍaṃ samārabhanti, tesiṃ pi vayaṃ ||*34.3||
lajjāmo. taṃ parinnāya mehāvī taṃ vā daṇḍaṃ annaṃ vā daṇḍaṃ Ō||*34.4||
no daṇḍa-bhī daṇḍaṃ samārabhejjāsi Ō tti bemi. ||*34.5||
2.1. se bhikkhū parakkamejja vā ciṭhejja vā nisiejja vā tuyaejja ||*34.6||
vā susāṇaṃsi vā sunnāgāraṃsi vā giri-guhaṃsi vā rukkha-mūlaṃsi ||*34.7||
vā kumbhār' āyayaṇaṃsi vā huratthā vā. kahiṃci viharamāṇaṃ ||*34.8||
taṃ bhikkhuṃ uvasaṃkamittu gāhāvaī būyā: `āusanto samaṇā! ||*34.9||
ahaṃ khalu tava aṭhāe asaṇaṃ vā 4 vatthaṃ vā 4 pāṇāiṃ 4 samārabbha||*34.10||
samuddissa kīyaṃ pāmiccaṃ acchejjaṃ anisaṭhaṃ abhihaḍaṃ ||*34.11||
āhau ceemi, āvasahaṃ vā samussiṇāmi, se bhuñjaha vasaha, ||*34.12||
2. āusanto samaṇā!` bhikkhū taṃ gāhāvaiṃ sa-maṇasaṃ sa-vayasaṃ||*34.13||
paḍiyāikkhe: `āusanto gāhāvaī! no khalu te vayaṇaṃ āḍhāmi, no||*34.14||
khalu te vayaṇaṃ parijāṇāmi, jo tumaṃ mama aṭhāe asaṇaṃ vā||*34.15||
4 vatthaṃ vā 4 pāṇāiṃ 4 samārabbha ... āhau ceesi, āvasahaṃ ||*34.16||
vā samussiṇāsi. se virao, āuso, gāhāvaī eyassākaraṇayāe.` ||*34.17||
3. se bhikkhū parakkamejja vā jāva huratthā vā ... gāhāvaī āyagayāe||*34.18||
pehāe asaṇaṃ ... āhau ceei, āvasahaṃ vā samussiṇāi, bhikkhuṃ ||*34.19||
taṃ parighāseuṃ. taṃ ca bhikkhū jāṇejjā saha-sammuiyāe ||*34.20||
para-vāgaraṇeṇaṃ annesiṃ vā antie soccā: `ayaṃ khalu gāhāvaī||*34.21||
mama aṭhāe asaṇaṃ ... samussiṇāi`. taṃ ca bhikkhū paḍilehāe ||*34.22||
āgamettā āṇavejjā aṇāsevaṇāe Ō tti bemi. ||*34.23||
4. bhikkhuṃ ca khalu puṭhā vā apuṭhā vā Ō je ime āhacca ||*34.24||
ganthā phusanti: `se hantā, haṇaha khaṇaha chindaha dahaha payaha||*34.25||
ālumpaha vilumpaha sahasa-kkāreha vipparāmusaha!` te phāse ||*34.26||
`puṭho vīro ahiyāsae`. ||*34.27||
adu vā āyāra-goyaram āikkhe takkiyā -am aṇelisaṃ, ||*34.28||
adu vā vai-guttīe ||*34.29||
goyarassa aṇupuvveṇaṃ sammaṃ paḍilehāe āya-gutte. ||*34.30||
`buddheh' eyaṃ paveiyaṃ`. se samaṇunne asamaṇunnassa ||*34.31||
5. asaṇaṃ vā ... paraṃ āḍhāyamīṇāe Ō tti bemi. ||*35.1||
`dhammam āyāṇaha paveiyaṃ māhaṇeṇa maīmayā`. samaṇunne||*35.2||
samaṇunnassa asaṇaṃ vā ... paraṃ ||*35.3||
āḍhāyamīṇe Ō tti bemi. ||*35.4||
3.1. majjhimeṇaṃ vayasā vi ege saṃbujjhamāṇā samuṭhiyā ||*35.5||
soccā vaī mehāvīṇaṃ paṇḍiyāṇaṃ nisāmiyā. ||*35.6||
samiyāe dhamme āriehiṃ paveie. te aṇavakaṅkhamāṇā aṇaivāemāṇā||*35.7||
apariggahamīṇā no pariggahāvantī. savvāvantī ca -aṃ logaṃsi Ō||*35.8||
nihāya daṇḍaṃ pāṇehiṃ pāvaṃ kammaṃ akuvvamāṇe ||*35.9||
esa mahaṃ aganthe viyāhie. ||*35.10||
2. oe juimassa kheyanne uvavāyaṃ cavaṇaṃ ca naccā; ||*35.11||
āhārovacayā dehā parīsaha-pabhaṅgurā ||*35.12||
pāsah' ege savv' indiehiṃ parigilāyamāṇehiṃ oe; dayaṃ dayai je
saṃnihāṇa-satthassa ||*35.13||
kheyanne. se bhikkhū kālanne balanne māyanne ||*35.14||
khaṇanne viṇayanne samayanne `pariggahaṃ amamāyamīṇe` kāle||*35.15||
'uṭhāī apaḍinne duhao `chittā niyāi`. ||*35.16||
3. taṃ bhikkhuṃ sīyaphāsa-parivevamāṇa-gāyaṃ uvasaṃkamittu ||*35.17||
gāhāvaī būyā: `āusanto samaṇā! no khalu te gāma-dhammā ubbāhanti?`||*35.18||
`āusanto gāhāvaī! no khalu me gāma-dhammā ubbāhanti, sīya-||*35.19||
phāsaṃ ca no khalu ahaṃ saṃcāemi ahiyāsettae. no khalu me ||*35.20||
kappai agaṇi-kāyaṃ ujjālettae vā pajjālettae vā, kāyaṃ āyāvettae vā||*35.21||
payāvettae vā, annesiṃ vā vayaṇāo.` siyā s' evaṃ vayantassa paro||*35.22||
agaṇi-kāyaṃ ujjālettā pajjālettā kāyaṃ āyāvejjā vā payāvejjā vā. ||*35.23||
taṃ ca bhikkhū paḍilehāe āgamettā āṇavejjā aṇāsevaṇāe Ō tti bemi.||*35.24||
4.1. je bhikkhū tihiṃ vatthehiṃ parivusie pāya-cautthehiṃ, tassa ||*35.25||
-aṃ no evaṃ bhavai: `cautthaṃ vatthaṃ jāissāmi`. se ahesaṇijjāiṃ ||*35.26||
vatthāiṃ jāejjā, ahā-pariggahiyāiṃ vatthāiṃ dhārejjā, no dhovejjā no||*35.27||
raejjā, no dhoya-rattāiṃ vatthāiṃ dhārejjā, apaliuñcamāṇe gām' antaresu||*35.28||
omacelie. eyaṃ khu vattha-dhārissa sāmaggiyaṃ. aha puṇa ||*35.29||
evaṃ jāṇejjā: `uvāikkante khalu hemante, gimhe paḍivanne`, ahā-
parijuṇṇāiṃ ||*36.1||
vatthāiṃ pariṭhavejjā, ahā-parijuṇṇāiṃ vatthāiṃ pariṭhavettā ||*36.2||
adu vā s' antar' uttare adu vā oma-celie adu vā ega-sāḍe ||*36.3||
adu vā acele lāghaviyaṃ āgamamīṇe tave se abhisamannāgae bhavai.||*36.4||
jah' eyaṃ bhagavayā paveiyaṃ, tam eva abhisameccā savvao savvayāe||*36.5||
samattam eva samabhijāṇiyā ||*36.6||
2. jassa -aṃ bhikkhussa evaṃ bhavai: `puṭho khalu aham aṃsi, ||*36.7||
nālam aham aṃsi sīya-phāsaṃ ahiyāsettae` Ō se vasumaṃ savva- ||*36.8||
samannāgaya-pannāṇeṇaṃ appāṇeṇaṃ kei akaraṇāe āue, ||*36.9||
tavassiṇo hu taṃ seyaṃ jaṃ s' ege viham āie. ||*36.10||
tatthāvi tassa kāla-pariyāe, se vi tattha viyanta-kārae. ||*36.11||
icc-eyaṃ vimoh' āyayaṇaṃ hiyaṃ suhaṃ khamaṃ nissesaṃ ||*36.12||
āṇugāmiyaṃ Ō ti bemi. ||*36.13||
5.1. je bhikkhū dohiṃ vatthehiṃ parivusie pāya-taiehiṃ, tassa -aṃ ||*36.14||
no evaṃ bhavai: `taiyaṃ vatthaṃ jāissāmi`. se ahesaṇijjāiṃ vatthāiṃ||*36.15||
jāejjā ... ||*36.16||
... evaṃ bhavai: `puṭho abalo aham aṃsi, ||*36.17||
nālam aham aṃsi gih' antara-saṃkamaṇaṃ bhikkhāyariyaṃ gamaṇāe`,||*36.18||
2. se evaṃ vayantassa paro abhihaḍaṃ asaṇaṃ vā 4 āhau dalaejjā;||*36.19||
se puvvām eva āloejjā: `āusanto gāhāvaī! no khalu me kappai ||*36.20||
abhihaḍe asaṇe vā 4 bhottae vā pāyae vā anne vā taha-ppagāre.`||*36.21||
3. jassa -aṃ bhikkhussa ayaṃ pagappe: `ahaṃ ca khalu paḍinnatto||*36.22||
apaḍinnattehiṃ, gilāṇo agilāṇehiṃ abhikaṅkha sāhammiehiṃ kīramāṇaṃ||*36.23||
veyāvaḍiyaṃ sāijjissāmi, ahaṃ cāvi khalu apaḍinnatto paḍinnattassa||*36.24||
agilāṇo gilāṇassa abhikaṅkha sāhammiyassa kujjā veyāvaḍiyaṃ karaṇāe:||*36.25||
4. āhau parinnaṃ ānakkhessāmi āhaḍaṃ ca sāijjissāmi, āhau parinnaṃ
ānakkhessāmi āhaḍaṃ ||*36.26||
ca no sāijjissāmi, āhau parinnaṃ no ānakkhessāmi āhaḍaṃ ca sāijjissāmi,
āhau parinnaṃ no ānakkhessāmi āhaḍaṃ ca no sāijjissāmi`, Ō evaṃ ||*36.27||
se ahā-kiiyam eva dhammaṃ samabhijāṇamāṇe sante virae
susamāhiya-lesse. ||*37.1||
tatthāvi ... āṇugāmiyaṃ` Ō ti bemi. ||*37.2||
6.1. je bhikkhū egeṇa vattheṇa parivusie pāya-biieṇa, tassa no evaṃ||*37.3||
bhavai: `biiyaṃ vatthaṃ jāissāmi`. se ahesaṇijjaṃ vatthaṃ jāejjā ... ||*37.4||||*37.5||||*37.6||
... evaṃ bhavai: `ego aham aṃsi; ||*37.7||
na me atthi koi na yāham avi kassai`, evaṃ sa egāṇiyam eva appāṇaṃ||*37.8||
samabhijāṇejjā; lāghaviyaṃ ... samabhijāṇiyā. ||*37.9||
2. se bhikkhū vā bhikkhuṇī vā asaṇaṃ vā 4 āhāremāṇe no vāmāo||*37.10||
haṇuyāo dāhiṇaṃ haṇuyaṃ saṃcārejjā āsāemāṇe, dāhiṇāo vā ||*37.11||
haṇuyāo vāmaṃ haṇuyaṃ no saṃcārejjā āsāemāṇe. se aṇāsāyamāṇe||*37.12||
lāghaviyaṃ ... samabhijāṇiyā. ||*37.13||
3. jassa -aṃ bhikkhussa evaṃ bhavai: `se gilāmī ca khalu ahaṃ ||*37.14||
imammi samae imaṃ sarīragaṃ aṇupuvveṇaṃ parivahittae`, se ||*37.15||
aṇupuvveṇaṃ āhāraṃ saṃvaejjā, aṇupuvveṇaṃ āhāraṃ saṃvaettā||*37.16||
`kasāe payaṇue kiccā` ||*37.17||
samāhiy' acce phalagāvayaṭhī ||*37.18||
uṭhāya bhikkhū abhinivvuḍ' acce ||*37.19||
4. aṇupavisittā gāmaṃ vā nagaraṃ vā kheḍaṃ vā kabbaḍaṃ vā maḍambaṃ||*37.20||
vā paaṇaṃ vā doṇamuhaṃ vā āgaraṃ vā āsamaṃ vā saṃnivesaṃ||*37.21||
vā nigamaṃ vā rāyahāṇiṃ vā taṇāiṃ jāejjā, taṇāiṃ jāittā se ||*37.22||
ttam āyāe egantam avakkamejjā, egantam avakkamittā app' aṇḍe||*37.23||
appa-pāṇe appa-bīe appa-harie app' ose app' udae app' uttiṅga-
paṇagadagamaiya-makkaḍāsaṃtāṇae ||*37.24||
paḍilehiya 2 pamajjiya 2 taṇāiṃ ||*37.25||
saṃtharejjā, taṇāiṃ saṃtharettā ettha vi samae ittiriyaṃ kujjā. ||*37.26||
5. taṃ saccaṃ: saccā-vāī oe tiṇṇe chinna-kahaṃkahe ||*38.1||
āīy' aṭhe aṇāīe ceccāṇa bheuraṃ kāyaṃ ||*38.2||
saṃvihuṇiya virūva-rūve parīsahovasagge assiṃ vissambhaṇayāe
bheravam ||*38.3||
aṇuciṇṇe. tatthāvi ... āṇugāmiyaṃ` Ō ti bemi. ||*38.4||
7.1. je bhikkhū acele parivusie, tassa -aṃ evaṃ bhavai: `cāemi ||*38.5||
ahaṃ taṇa-phāsaṃ ahiyāsettae, sīya-phāsaṃ ahiyāsettae teo-phāsaṃ
ahiyāsettae daṃsamasaga-phāsaṃ ||*38.6||
ahiyāsettae , egayare annayare virūva-rūve phāse ahiyāsettae; hiri-
paḍicchāyaṇaṃ ||*38.7||
c' ahaṃ no saṃcāemi ahiyāsettae`, evaṃ se kappai kaḍibandhaṇaṃ||*38.8||
dhārettae. adu vā tattha parakkamantaṃ bhujjo acelaṃ ||*38.9||
taṇa-phāsā phusanti, sīya-phāsā phusanti, teo-phāsā phusanti,
daṃsamasaga-phāsā phusanti, ||*38.10||
egayare annayare virūva-rūve phāse ahiyāsei acele lāghaviyaṃ ...||*38.11||
... samabhijāṇiyā. ||*38.12||
2. jassa -aṃ bhikkhussa evaṃ bhavai: `ahaṃ ca khalu annesiṃ ||*38.13||
bhikkhūṇaṃ asaṇaṃ vā 4 āhau dalaissāmi āhaḍaṃ ca sāijjissāmi, ||*38.14||
jassa ... dalaissāmi āhaḍaṃ ca no sāijjissāmi, jassa ... no dalaissāmi āhaḍaṃ
ca sāijjissāmi, jassa ... no dalaissāmi ||*38.15||
3. āhaḍaṃ ca no sāijjissāmi, ahaṃ ca khalu teṇa ahā' iritteṇa ahesaṇijjeṇa
ahā-pariggahieṇa ||*38.16||
asaṇeṇa vā 4 abhikaṅkha sāhammiyassa kujjā veyāvaḍiyaṃ ||*38.17||
karaṇāe, ahaṃ cāvi teṇa ... sāhammiehiṃ kīramāṇaṃ veyāvaḍiyaṃ||*38.18||
4. sāijjissāmi` Ō lāghaviyaṃ ... samabhijāṇiyā. ||*38.19||
5. jassa -aṃ bhikkhussa evaṃ bhavai: `se gilāmī ... ||*38.20||
... samae kāyaṃ ca jogaṃ ca iriyaṃ ca paccakkhāejjā. taṃ ca ||*38.21||
saccaṃ ... āṇugāmiyaṃ` Ō ti bemi. ||*38.22||
ch/8 Vimoho
1. aṇupuvveṇa vimohāiṃ | jāiṃ dhīrā samāsajja /
vasumanto maimanto | savvaṃ naccā aṇelisaṃ ||8.1||
2. duvihaṃ pi viittāṇaṃ | buddhā dhammassa pāragā /
aṇupuvvīe saṃkhāe | kammuṇāo tiuai. ||8.2||
3. kasāe payaṇue kiccā | app' āhāro tiikkhae; /
aha bhikkhū gilāejjā | āhārass' eva antiyaṃ, ||8.3||
4. jīviyaṃ nābhikaṅkhejjā | maraṇaṃ no vi patthae: /
duhao vi na sajjejjā | jīvie maraṇe tahā. ||8.4||
5. majjhattho nijjarā-pehī | samāhim aṇupālae; /
anto bahiṃ viosajja | ajjhatthaṃ suddham esae. ||8.5||
6. jaṃ kiṃc' uvakkamaṃ jāṇe | āu-kkhemassa-m-appaṇo, /
tass' eva antar' addhāe | khippaṃ sikkhejja paṇḍie. ||8.6||
7. gāme vā adu vā raṇṇe | thaṇḍilaṃ paḍilehiyā /
appa-pāṇaṃ tu vinnāya | taṇāiṃ saṃthare muṇī. ||8.7||
8. aṇāhāro tuyaejjā, | puṭho tatth' ahiyāsae, /
nāivelaṃ uvacare | māṇussehī vi puṭhavaṃ. ||8.8||
9. saṃsappagā ya je pāṇā | je ya uḍḍha-m-ahecarā /
bhuñjante maṃsa-soṇīyaṃ | na chaṇe na pamajjae. ||8.9||
10. pāṇā dehaṃ vihiṃsanti | Ō ṭhāṇāo na viubbhame, /
āsavehiṃ vicittehiṃ | tippamāṇo 'hiyāsae. ||8.10||
11. ganthehiṃ vicittehiṃ | āu-kālassa pārae; /
paggahīyataraṃ c' eyaṃ | daviyassa viyāṇao: ||8.11||
12. ayaṃ se avare dhamme | nāyaputteṇa sāhie: /
āya-vajjaṃ paḍīyāraṃ | vijahejjā tihā-tihā. ||8.12||
13. hariesu na nivajjejjā, | thaṇḍilaṃ muṇiyā sae, /
viosejja aṇāhāro | puṭho tattth' ahiyāsae. ||8.13||
14. indiehiṃ gilāyanto | samiyam āhare muṇī, /
tahā' vi se agarahe | acale je samāhie. ||8.14||
15. abhikkame paḍikkame | saṃkucae pasārae /
kāya-sāhāra-' aṭhāe, | etthaṃ vā vi aceyaṇe. ||8.15||
16. parikkame parikilante | adu vā ciṭhe ahā-yae, /
thāṇeṇa parikilante | nisiejjā ya antaso; ||8.16||
17. āsīṇe 'elisaṃ maraṇaṃ | indiyāṇi samīrae. /
kol' āvāsaṃ samāsajja | vitahaṃ pādur-esae, ||8.17||
18. jao vajjaṃ samuppajje | na tattha avalambae, /
tao ukkase appāṇaṃ, | savve phāse 'hiyāsae. ||8.18||
19. ayaṃ c' āyayatare siyā | jo evaṃ aṇupālae: /
savvagāya-nirodhe vi | ṭhāṇāo na viubbhame: ||8.19||
20. ayaṃ se uttame dhamme | puvvaṇṭhāṇassa paggahe. /
aciraṃ paḍilehittā | vihare ciṭh māhaṇe, ||8.20||
21. acittaṃ tu samāsajja | ṭhāvae tattha appagaṃ, /
vosire savvaso kāyaṃ: | `na me dehe parīsahā`. ||8.21||
22. jāvaj-jīvaṃ parīsahā | uvasaggā ya saṃkhāya /
saṃvuḍe deha-bheyāe | iti panne 'hiyāsae. ||8.22||
23. bheuresu na rajjejjā | kāmesu bahuyaresu vi, /
icchā-lobhaṃ na sevejjā | dhuvaṃ vaṇṇaṃ spehiyā, ||8.23||
24. `sāsaehiṃ` nimantejjā Ō :| divvaṃ māyaṃ na saddahe. /
taṃ paḍibujjha māhaṇe | savvaṃ nūmaṃ vihūṇiyā. ||8.24||
25. savv' aṭhehiṃ amucchie | āu-kālassa pārae; /
tiikkhaṃ paramaṃ naccā | vimoh' annayaraṃ hiyaṃ ||8.25|| ti
bemi ||
ch/9-1 Vimoho /
1. ahā-suyaṃ vaissāmi | jahā se samaṇe bhagavaṃ uṭhāya /
saṃkhāe taṃsi hemante | ahuṇā-pavvaie rīitthā. ||1.1||
2. `no c' ev' imeṇa vattheṇaṃ | pīhissāmi taṃsi hemante` Ō /
se pārae āvakahāe, | eyaṃ khu aṇudhammiyaṃ tassa. ||1.2||
3. cattāri sāhie māse | bahave pāṇa-jāiy' āgamma /
abhirujjha kāyaṃ vihariṃsu, | ārusiyāṇaṃ tattha hiṃsiṃsu. ||1.3||
4. saṃvaccharaṃ sāhiyaṃ māsaṃ | jaṃ na rikk' āsi vatthagaṃ
bhagavaṃ, /
acelae tao cāī | taṃ vosajja vattham aṇagāre. ||1.4||
5. adu porisiṃ tiriya-bhittiṃ | cakkhum āsajja antaso jhāi; /
aha cakkhu-bhīya-sahiyā te | `hantā hantā` bahave kandiṃsu.||1.5||
6. sayaṇehiṃ vīimissehiṃ | itthio tattha se parinnāyā; /
sāgāriyaṃ na se seve, | iti se sayaṃ pavesiyā jhāi. ||1.6||
7. je ke' ime agāratthā, | mīsī-bhāvaṃ pahāya se jhāi /
puṭho vi nābhibhāsiṃsu, | gacchai nāivattaī añjū. ||1.7||
8. no sukaram eyam egesiṃ: | nābhibhāse abhivāyamīṇe, /
haya-puvvo tattha daṇḍehiṃ, | lūsiya-puvvo appa-puṇṇehiṃ.||1.8||
9. pharusāiṃ duttiikkhāiṃ | aiyacca muṇī parakkamamāṇe /
āghāya-naa-gīyāiṃ | daṇḍa-jujjhāiṃ muṭhi-jujjhāiṃ ||1.9||
10. gaḍhie mihuṃ-kahāsu | samayammi nāi-sue visoe addakkhū; /
eyāiṃ so urālāiṃ | gacchai nāyaputte asaraṇāe. ||1.10||
11. avi sāhie duve vāse | sīodaṃ abhoccā nikkhante; /
egatta-gae pihiy' acce | se abhinnāya-daṃsaṇe sante. ||1.11||
12. puḍhaviṃ ca āu-kāyaṃ ca | teu-kāyaṃ ca vāu-kāyaṃ ca /
paṇagāiṃ bīyaṇhariyāiṃ | tasa-kāyaṃ ca savvaso naccā ||1.12||
13. `eyāiṃ santi` paḍilehe | `cittamantāiṃ` se abhinnāya /
parivajjiyāṇa viharitthā | iti saṃkhāe se mahā-vīre: ||1.13||
14. `adu thāvarā ya tasattāe | tasa-jīvā ya thāvarattāe, /
adu savva-joṇiyā sattā, | kammuṇā kappiyā puḍho bālā`.||1.14||
15. bhagavaṃ ca evam annesī: | `sovahie hu luppaī bāle`; /
kammaṃ ca savvaso naccā | taṃ paḍiyāikkhe pāvagaṃ
bhagavaṃ. ||1.15||
16. duvihaṃ samecca mehāvī | kiriyam akkhāy' aṇelisa-nnāṇī /
āyāṇa-soyam aivāya | soyaṃ jogaṃ ca savvaso naccā ||1.16||
17. aivattiyam aṇāuiṃ | sayam annesiṃ akaraṇayāe: /
jass' itthio parinnāyā | savva-kamm' āvahāo addakkhū. ||1.17||
18. ahā-kaḍaṃ na se seve, | savvaso kammuṇā ya addakkhū /
jaṃ kiṃci pāvagaṃ, bhagavaṃ | taṃ akuvvaṃ viyaḍaṃ bhuñjitthā.||1.18||
19. n' āsevaī ya para-vatthaṃ, | para-pāe vi se na bhuñjitthā, /
parivajjiyāṇa omāṇaṃ | gacchai saṃkhaḍiṃ asaraṇāe. ||1.19||
20. māyanne asaṇa-pāṇassa | nāṇugiddhe rasesu apaḍinne; /
acchiṃ pi no pamajjiyā, | no vi ya kaṇḍūyae muṇī gāyaṃ.||1.20||
21. appaṃ tiriyaṃ pehāe | appaṃ piṭhao va pehāe /
appaṃ buie paḍibhāṇī | pantha-pehī care jayamāṇe. ||1.21||
22. sisiraṃsi addha-paḍivanne | taṃ vosajja vattham aṇagāre /
pasārettu bāho parakkame | no avalambiyāṇa khandhaṃsi.||1.22||
23. esa vihī aṇukkanto | māhaṇeṇa maīmayā /
bahuso apaḍinneṇaṃ | bhagavayā evaṃ rīyante ||1.23|| tti
bemi||
ch/9-2 Vimoho /
1. cariy' āsaṇāiṃ sejjāo| egaiyāo jāo buiyāo, /
āikkha tāiṃ saya-' āsaṇāiṃ | jāiṃ sevittha se mahā-vīre. ||2.1||
2. āvesaṇa-sabhā-pavāsu | paṇiya-sālāsu egayā vāso, /
adu vā paliyaṇṭhāṇesu | palāla-puñjesu egayā vāso. ||2.2||
3. āgantāre ārāmāgāre nagare vi egayā vāso, /
susāṇe sunna-gāre vā | rukkha-mūle vi egayā vāso. ||2.3||
4. eehiṃ muṇī sayaṇehiṃ | samaṇe āsi pa-telasa vāse; /
rāiṃdiyaṃ pi jayamāṇe | appamatte samāhie jhāi; ||2.4||
5. niddaṃ pi no pagāmāe | sevai ya bhagavaṃ uṭhāe; /
jaggāvaī ya appāṇaṃ, | īsiṃ sāi-y-āsī apaḍinne. ||2.5||
6. saṃbujjhamāṇe puṇar avi | āsiṃsu bhagavaṃ uṭhāe /
nikkhamma egayā rāo | bahiṃ caṃkamiyā muhuttāgaṃ. ||2.6||
7. sayaṇehiṃ tass' uvasaggā | bhīmā āsī aṇega-rūvā ya: /
saṃsappagā ya je pāṇā | adu vā pakkhiṇo uvacaranti. ||2.7||
8. adu kucarā uvacaranti | gāma-rakkhā ya satti-hatthā ya, /
adu gāmiyā uvasaggā: | itthī egaiyā puriso vā. ||2.8||
9. iha-loiyāiṃ para-loiyāiṃ | bhīmāiṃ aṇega-rūvāiṃ, /
avi subbhi-dubbhi-gandhāiṃ | saddāiṃ aṇega-rūvāiṃ ||2.9||
10. ahiyāsae sayā samie | phāsāiṃ virūva-rūvāiṃ; /
araiṃ raiṃ ca abhibhūya | rīyaī māhaṇe abahu-vāī. ||2.10||
11. sayaṇehiṃ tattha pucchiṃsu | ega-carā vi egayā rāo, /
avvāhie kasāitthā; | pehamāṇe samāhiṃ apaḍinne. ||2.11||
12. `ayam antar aṃsi; ko etthaṃ?` | `aham aṃsi` tti `bhikkhu` āhau /
ayam uttame se dhamme: | tusiṇīe sa kasāie jhāi. ||2.12||
13. jaṃsi pp-ege pavevanti | sisire mārue pavāyante /
taṃsi pp-ege aṇagārā | himavāe nivāyam esanti: ||2.13||
14. `saṃghāḍīo pavisissāmo, | ehā ya samādahamāṇā /
pihiyā vā sakkhāmo; | aidukkhaṃ himaga-saṃphāsā!` ||2.14||
15. taṃsi bhagavaṃ apaḍinne | ahe-viyaḍe ahiyāsae davie, /
nikkhamma egayā rāo | cāei bhagavaṃ samiyāe. ||2.15||
16. esa vihī aṇukkanto | māhaṇeṇa maīmayā /
bahuso apaḍinneṇaṃ | bhagavayā evaṃ rīyante ||2.16|| tti
bemi||
ch/9-3 Vimoho /
1. taṇa-phāsa sīya-phāse ya | teo-phāse ya daṃsa-masae ya: /
ahiyāsae sayā samie | phāsāiṃ virūva-rūvāiṃ. ||3.1||
2. aha duccara-lāḍham acārī | vajja-bhūmiṃ ca subbha-bhūmiṃ ca, /
pantaṃ sejjaṃ seviṃsu | āsaṇagāiṃ c' eva pantāiṃ. ||3.2||
3. lāḍhehiṃ tass' uvasaggā | bahave: jāṇavayā lūsiṃsu, /
aha lukkha-desie bhatte, | kukkurā tattha hiṃsiṃsu nivaiṃsu. ||3.3||
4. appe jaṇe nivārei | lūsaṇae suṇae ḍasamāṇe, /
`chuc-chuk` kārenti āhantuṃ | `samaṇaṃ kukkurā ḍasantu` tti. ||3.4||
5. elikkhae jaṇe bhujjo | bahave vajja-bhūmiṃ pharus' āsī, /
laṭhiṃ gahāya nālīyaṃ | samaṇā tattha eva vihariṃsu; ||3.5||
6. evaṃ pi tattha viharantā | puṭha-puvvā ahesi suṇaehiṃ, /
saṃluñcamāṇā suṇaehiṃ Ō | duccaragāṇi tattha lāḍhehiṃ. ||3.6||
7. nihāya daṇḍaṃ pāṇehiṃ | taṃ kāyaṃ vosajja-m-aṇagāre /
aha gāma-kaṇae, bhagavaṃ | te ahiyāsae abhisameccā, ||3.7||
8. `nāo` saṃgāma-sīse va | pārae tattha se mahā-vīre. /
evaṃ pi tattha lāḍhehiṃ | aladdha-puvvo vi egayā gāmo; ||3.8||
9. uvasaṃkamantam apaḍinnaṃ | gām' antiyaṃ pi appattaṃ /
paḍinikkhamittu lūsiṃsu: | `eyāo paraṃ palehi!` tti. ||3.9||
10. haya-puvvo tattha daṇḍeṇaṃ | adu vā muṭhiṇā adu phaleṇaṃ /
adu leluṇā kavāleṇaṃ; | `hantā hantā!` bahave kandiṃsu. ||3.10||
11. maṃsūṇi chinna-puvvāiṃ, | oṭhabhiyāe egayā kāyaṃ /
parissahāiṃ luñciṃsu | adu vā paṃsuṇā uvakariṃsu, ||3.11||
12. uccālaiya nihaṇiṃsu | adu vā āsaṇāo khalaiṃsu Ō /
vosaṭha-kāe paṇay' āsī | dukkha-sahe bhagavaṃ apaḍinne.||3.12||
13. sūro saṃgāma-sīse va | saṃvuḍe tattha se mahā-vīre /
paḍisevamāṇo pharusāiṃ | acale bhagavaṃ rīitthā. ||3.13||
14. esa vihī aṇukkanto | māhaṇeṇa maīmayā /
bahuso apaḍinneṇaṃ | bhagavayā evaṃ rīyante ||3.14|| tti bemi||
ch/9-4 Vimoho /
1. om' oyariyaṃ cāeī | apuṭhe vi bhagavaṃ rogehiṃ; /
puṭho va se apuṭho vā | no se sāijjai teicchaṃ. ||4.1||
2. saṃsohaṇaṃ ca vamaṇaṃ ca | gāy' abbhaṅgaṇaṃ siṇāṇaṃ ca /
saṃbāhaṇaṃ na se kappe | danta-pakkhālaṇaṃ parinnāe. ||4.2||
3. virae ya gāma-dhammehiṃ | rīyai māhaṇe abahu-vāi, /
sisirammi egayā bhagavaṃ | chāyāe jhāi āsī ya. ||4.3||
4. āyāvaī ya gimhāṇaṃ | acchai ukkuḍue abhitāve, /
adu jāvaittha lūheṇaṃ | oyaṇa-manthu-kummāseṇaṃ. ||4.4||
5. eyāṇi tiṇṇi paḍiseve | aṭha māse ya jāvae bhagavaṃ, /
apiittha egayā bhagavaṃ | addha-māsaṃ adu vā māsaṃ pi. ||4.5||
6. avi sāhie duve māse | chap pi māse adu vā apivitthā, /
rāovarāyaṃ apaḍinne | anna-gilāyam egayā bhuñje. ||4.6||
7. chaṭheṇam egayā bhuñje | adu vā aṭhameṇa dasameṇaṃ, /
duvālasameṇa egayā bhuñje | pehamāṇe samāhiṃ apaḍinne.||4.7||
8. naccāṇa se mahā-vīre | no vi ya pāvagaṃ sayam akāsī /
annehiṃ vī na kāretthā | kīrantaṃ pi nāṇujāṇitthā. ||4.8||
9. gāmaṃ pavissa nagaraṃ vā | ghāsam ese kaḍaṃ par' aṭhāe /
suvisuddham esiyā bhagavaṃ | āyaya-jogayāe sevitthā. ||4.9||
10. adu vāyasā digiñchantā, | je anne ras' esiṇo sattā /
ghās' esaṇāe ciṭhante | sayayaṃ nivaie ya pehāe, ||4.10||
11. adu māhaṇaṃ va samaṇaṃ vā | gāma-piṇḍolagaṃ va aihiṃ vā /
sovāg mūsiyāriṃ vā | kukkuraṃ vā vivihaṃ ṭhiyaṃ purao, ||4.11||
12. vitti-ccheyaṃ vajjanto | tes' appattiyaṃ pariharanto /
mandaṃ parakkame bhagavaṃ, | ahiṃsamāṇo ghāsam esitthā.||4.12||
13. avi sūiyaṃ va sukkaṃ vā | sīya-piṇḍaṃ purāṇa-kummāsaṃ /
adu vakkasaṃ pulāgaṃ vā | laddhe piṇḍe aladdhae davie. ||4.13||
14. avi jhāi se mahā-vīre | āsaṇatthe akukkue jhāṇaṃ, /
uḍḍhaṃ ahe ya tiriyaṃ ca | loe jhāyai samāhim apaḍinne ||4.14||
15. akasāi vigaya-gehī ya | sadda-rūvesu amucchie jhāi. /
chaumattho vi parakkamamāṇe | na pamāyaṃ saiṃ pi kuvvitthā.||4.15||
16. sayam eva abhisamāgamma | āyaya-jogam āya-sohīe /
abhinivvuḍe amāille | āvakahaṃ bhagavaṃ samiy' āsī. ||4.16||
17. esa vihī aṇukkanto | māhaṇeṇa maīmayā /
bahuso apaḍinneṇaṃ | bhagavayā evaṃ rīyante ||4.17|| tti bemi||
Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.

Rechtsinhaber*in
GRETIL project

Zitationsvorschlag für dieses Objekt
TextGrid Repository (2025). prakrit. Āyāraṃga. Āyāraṃga. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-84DA-D