S/1.1 samayajjhayaṇe paḍhame /
bujjhijja tti tiuijjā | bandhaṇaṃ parijāṇiyā /
kim āha bandhaṇaṃ vīro | kiṃ vā jāṇaṃ tiuai ||1||
cittamantam acittaṃ vā | parigijjha kisām avi /
annaṃ vā aṇujāṇāi | evaṃ dukkhā na muccaī ||2||
sayaṃ tivāyae pāṇe | aduvannehi ghāyae /
haṇantaṃ vāṇujāṇāi | veraṃ vaḍḍhei appaṇo ||3||
jassiṃ kule samuppanne | jehiṃ vā saṃvase nare /
mamāi luppaī bāle | anne annehi mucchie ||4||
vittaṃ soyariyā ceva | savvam eyaṃ na tāṇai /
saṃkhāe jīviyaṃ cevaṃ | kammuṇā u tiuai ||5||
ee ganthe viukkamma | ege samaṇamāhaṇā /
ayāṇantā viussittā | sattā kāmehi māṇavā ||6||
santi pañca mahabbhūyā | ihamegesimāhiyā /
puḍhavī āu teū vā | vāu āgāsapañcamā ||7||
ee pañca mahabbhūyā | tebbho ego tti āhiyā /
aha tesiṃ viṇāseṇaṃ | viṇāso hoi dehiṇo ||8||
jahā ya puḍhavīthūbhe | ege nāṇāhi dīsai /
evaṃ bho kasiṇe loe | vinnū nāṇāhi dīsai ||9||
evam ege tti jampanti | mandā ārambhanissiyā /
ege kiccā sayaṃ pāvaṃ | tivvaṃ dukkhaṃ niyacchai ||10||
patteyaṃ kasiṇe āyā | je bālā je ya paṇḍiyā /
santi piccā na te santi | natthi sattovavāiyā ||11||
natthi puṇṇe va pāve vā | natthi loe io vare /
sarīrassa viṇāseṇaṃ | viṇāso hoi dehiṇo ||12||
kuvvaṃ ca kārayaṃ ceva | savvaṃ kuvvaṃ na vijjaī /
evaṃ akārao appā | evaṃ te u pagabbhiyā ||13||
je te u vāiṇo evaṃ | loe tesiṃ kao siyā /
tamāo te tamaṃ janti | mandā ārambhanissiyā ||14||
santi pañca mahabbhūyā | ihamegesimāhiyā /
āya chaṭhā puṇo āhu | āyā loge ya sāsae ||15||
duhao na viṇassanti | no ya uppajjae asaṃ /
savve vi savvahā bhāvā | niyattībhāvam āgayā ||16||
pañca khandhe vayantege | bālā u khaṇajoiṇo /
anno aṇanno nevāhu | heuyaṃ ca aheuyaṃ ||17||
puḍhavī āu teū ya | tahā vāū ya egao /
cattāri dhāuṇo rūvaṃ | evam āhaṃsu āvare ||18||
agāram āvasantā vi | araṇṇā vā vi pavvayā /
imaṃ darisaṇam āvannā | savvadukkhā vimuccaī ||19||
te nāvi saṃdhiṃ naccā -aṃ | na te dhammaviū jaṇā /
je te u vāiṇo evaṃ | na te ohaṃtarāhiyā ||20||
te nāvi saṃdhiṃ naccā -aṃ | na te dhammaviū jaṇā /
je te u vāiṇo evaṃ | na te saṃsārapāragā ||21||
te nāvi saṃdhiṃ naccā -aṃ | na te dhammaviū jaṇā /
je te u vāiṇo evaṃ | na te gabbhassa pāragā ||22||
te nāvi saṃdhiṃ naccā -aṃ | na te dhammaviū jaṇā /
je te u vāiṇo evaṃ | na te jammassa pāragā ||23||
te nāvi saṃdhiṃ naccā -aṃ | na te dhammaviū jaṇā /
je te u vāiṇo evaṃ | na te dukkhassa pāragā ||24||
te nāvi saṃdhiṃ naccā -aṃ | na te dhammaviū jaṇā ũ/
je te u vāiṇo evaṃ | na te mārassa pāragā ||25||
nāṇāvihāi dukkhāiṃ | aṇuhonti puṇo puṇo /
saṃsāracakkavālammi | maccuvāhijarākule ||26||
uccāvayāṇi gacchantā | gabbham essanti -antaso /
nāyaputte mahāvīre | evam āha jiṇuttame ||27|| tti bemi ||
|| samayajjhayaṇe paḍhamuddeso ||1.1||
S/1.2 samayajjhayaṇe paḍhame /
āghāyaṃ puṇa egesiṃ | uvavannā puḍho jiyā /
vedayanti suhaṃ dukkhaṃ | adu vā luppanti ṭhāṇao ||1||
na taṃ sayaṃkaḍaṃ dukkhaṃ | kao annakaḍaṃ ca -aṃ /
suhaṃ vā jai vā dukkhaṃ | sehiyaṃ vā asehiyaṃ ||2||
sayaṃkaḍaṃ na annehiṃ | vedayanti puḍho jiyā /
saṃgaiyaṃ taṃ tahā tesiṃ | ihamegesimāhiyaṃ ||3||
evam eyāṇi jampantā | bālā paṇḍiyamāṇiṇo /
niyayāniyayaṃ santaṃ | ayāṇantā abuddhiyā ||4||
evam ege u pāsatthā | te bhujjo vippagabbhiyā /
evaṃ uvaṭhiyā santā | na te dukkhavimokkhagā ||5||
javiṇo migā jahā santā | pariyāṇeṇa vajjiyā /
asaṅkiyāiṃ saṅkanti | saṅkiyāiṃ asaṅkiṇo ||6||
pariyāṇiyāṇi saṅkantā | pāsiyāṇi asaṅkiṇo /
annāṇabhayasaṃviggā | saṃpalinti tahiṃ tahiṃ ||7||
aha taṃ pavejja bajjhaṃ | ahe bajjhassa vā vae /
muccejja payapāsāo | taṃ tu mande na dehaī ||8||
ahiyappāhiyapannāṇe | visaman teṇuvāgae /
sa baddhe payapāseṇaṃ | tattha ghāyaṃ niyacchai ||9||
evaṃ tu samaṇā ege | micchadiṭhī aṇāriyā /
asaṅkiyāiṃ saṅkanti | saṅkiyāiṃ asaṅkiṇo ||10||
dhammapannavaṇā jā sā | taṃ tu saṅkanti mūḍhagā /
ārambhāiṃ na saṅkanti | aviyattā akoviyā ||11||
savvappagaṃ viukkassaṃ | savvaṃ nūmaṃ vihūṇiyā /
appattiyaṃ akammaṃse | eyam aṭhaṃ mige cue ||12||
je eyaṃ nābhijāṇanti | micchadiṭhī aṇāriyā /
migā vā pāsabaddhā te | ghāyam essanti -antaso ||13||
māhaṇā samaṇā ege | savve nāṇaṃ sayaṃ vae /
savvaloge vi je pāṇā | na te jāṇanti kiṃcaṇa ||14||
milakkhū amilakkhussa | jahā vuttāṇubhāsae /
na heuṃ se viyāṇāi | bhāsiyaṃ taṇubhāsae ||15||
evam annāṇiyā nāṇaṃ | vayantā vi sayaṃ sayaṃ /
nicchayatthaṃ na jāṇanti | milakkhu vva abohiyā ||16||
annāṇiyāṇaṃ vīmaṃsā | annāṇe na niyacchai /
appaṇo ya paraṃ nālaṃ | kuto annāṇusāsiuṃ ||17||
vaṇe mūḍhe jahā jantū | mūḍhe neyāṇugāmie /
do vi ee akoviyā | tivvaṃ soyaṃ niyacchaī ||18||
andho andhaṃ pahaṃ nento | dūram addhāṇa gacchai /
āvajje uppahaṃ jantū | adu vā panthāṇugāmie ||19||
evam ege niyāgaṭhī | dhammam ārāhagā vayaṃ /
adu vā ahammam āvajje | na te savvajjuyaṃ vae ||20||
evam ege viyakkāhiṃ | no annaṃ pajjuvāsiyā /
appaṇo ya viyakkāhiṃ | ayamañjū hi dummaī ||21||
evaṃ takkāi sāhentā | dhammādhamme akoviyā /
dukkhaṃ te nāituenti | sauṇī pañjaraṃ jahā ||22||
sayaṃ sayaṃ pasaṃsantā | garahantā paraṃ vayaṃ /
je u tattha viussanti | saṃsāraṃ te viussiyā ||23||
ahāvaraṃ purakkhāyaṃ | kiriyāvāidarisaṇaṃ /
kammacintāpaṇaṭhāṇaṃ | saṃsārassa pavaḍḍhaṇaṃ ||24||
jāṇaṃ kāeṇaṇāuī | avuho jaṃ ca hiṃsai /
puṭho saṃveyai paraṃ | aviyattaṃ khu sāvajjaṃ ||25||
santime tau āyāṇā | jehiṃ kīrai pāvagaṃ /
abhikammā ya pesā ya | maṇasā aṇujāṇiyā ||26||
ee u tau āyāṇā | jehiṃ kīrai pāvagaṃ /
evaṃ bhāvavisohīe | nivvāṇam abhigacchaī ||27||
puttaṃ piyā samārabbha | āhārejja asaṃjae /
bhuñjamāṇo ya mehāvī | kammuṇā novalippaī ||28||
maṇasā je padussanti | cittaṃ tesiṃ na vijjai /
aṇavajjam atahaṃ tesiṃ | na te saṃvuḍacāriṇo ||29||
icceyāhi ya diṭhīhiṃ | sāyāgāravanissiyā /
saraṇaṃ ti mannamāṇā | sevantī pāvagaṃ jaṇā ||30||
jahā assāviṇiṃ nāvaṃ | jāiandho durūhiyā /
icchaī pāram āgantuṃ | antarā ya visīyaī ||31||
evaṃ tu samaṇā ege | micchadiṭhī aṇāriyā /
saṃsārapārakaṃkhī te | saṃsāraṃ aṇupariyaanti ||32|| tti bemi ||
|| samayajjhayaṇe biiyuddeso ||1.2||
S/1.3 samayajjhayaṇe paḍhame /
jaṃ kiṃci u pūikaḍaṃ | saḍḍhīmāgantumīhiyaṃ /
sahassantariyaṃ bhuñje | dupakkhaṃ ceva sevaī ||1||
tam eva aviyāṇantā | visamaṃsi akoviyā /
macchā vesāliyā ceva | udagassabhiyāgame ||2||
udagassa pahāveṇaṃ | sukkaṃ sigghaṃ tam enti u /
ḍhaṅkehi ya kaṅkehi ya | āmisatthehi te duhī ||3||
evaṃ tu samaṇā ege | vaamāṇasuhesiṇo /
macchā vesāliyā ceva | ghāyam essanti -antaso ||4||
iṇam annaṃ tu annāṇaṃ | ihamegesimāhiyaṃ /
devautte ayaṃ loe | bambhautte i āvare ||5||
īsareṇa kaḍe loe | pahāṇāi tahāvare /
jīvājīvasamāutte | suhadukkhasamannie ||6||
sayaṃbhuṇā kaḍe loe | ii vuttaṃ mahesiṇā /
māreṇa saṃthuyā māyā | teṇa loe asāsae ||7||
māhaṇā samaṇā ege | āha aṇḍakaḍe jae /
aso tattam akāsī ya | ayāṇantā musaṃ vae ||8||
saehiṃ pariyāehiṃ | logaṃ būyā kaḍe tti ya /
tattaṃ te na viyāṇanti | na viṇāsī kayāi vi ||9||
amaṇunnasamuppāyaṃ | dukkham eva viyāṇiyā /
samuppāyam ayāṇantā | kahaṃ nāyanti saṃvaraṃ ||10||
suddhe apāvae āyā | ihamegesimāhiyaṃ /
puṇo kiḍḍāpadoseṇaṃ | so tattha avarajjhaī ||11||
iha saṃvuḍe muṇī jāe | pacchā hoi apāvae /
viyaḍambu jahā bhujjo | nīrayaṃ sarayaṃ tahā ||12||
eyāṇuvīi mehāvī | bambhacereṇa te vase /
puḍho pāvāuyā savve | akkhāyāro sayaṃ sayaṃ ||13||
sae sae uvaṭhāṇe | siddhim eva na annahā /
ahe iheva vasavattī | savvakāmasamappie ||14||
siddhā ya te arogā ya | ihamegesimāhiyaṃ /
siddhim eva puro kāuṃ | sāsae gaḍhiyā narā ||15||
asaṃvuḍā aṇāīyaṃ | bhamihinti puṇo puṇo /
kappakālam uvajjanti | ṭhāṇā āsurakibbisiya ||16|| tti bemi ||
|| samayajjhayaṇe taiyuddeso ||1.3||
S/1.4 samayajjhayaṇe paḍhame /
ee jiyā bho na saraṇaṃ | bālā paṇḍiyamāṇiṇo /
hiccā -aṃ puvvasaṃjoyaṃ | siyā kiccovaesagā ||1||
taṃ ca bhikkhū parinnāya | viyaṃ tesu na mucchae /
aṇukkasse appalīṇe | majjheṇa muṇi jāvae ||2||
sapariggahā ya sārambhā | ihamegesimāhiyaṃ /
apariggahā aṇārambhā | bhikkhū tāṇaṃ parivvae ||3||
kaḍesu ghāsam esejjā | viū dattesaṇaṃ care /
agiddho vippamukko ya | omāṇaṃ parivajjae ||4||
logavāyaṃ nisāmejjā | ihamegesimāhiyaṃ /
vivarīyapannasaṃbhūyaṃ | annauttaṃ tayāṇuyaṃ ||5||
aṇante niie loe | sāsae na viṇassaī /
antavaṃ niie loe | ii dhīro tipāsaī ||6||
aparimāṇaṃ viyāṇāi | ihamegesimāhiyaṃ /
savvattha saparimāṇaṃ | ii dhīro tipāsaī ||7||
je kei tasā pāṇā | ciṭhanti adu thāvarā /
pariyāe atthi se añjū | jeṇa te tasathāvarā ||8||
urālaṃ jagao jogaṃ | vivajjāsaṃ palenti ya /
savve akkantadukkhā ya | ao savve ahiṃsiyā ||9||
eyaṃ khu nāṇiṇo sāraṃ | jaṃ na hiṃsai kiṃcaṇa /
ahiṃsāsamayaṃ ceva | eyāvantaṃ viyāṇiyā ||10||
vusie ya vigayagehī | āyāṇaṃ samma rakkhae /
cariyāsaṇasejjāsu | bhattapāṇe ya antaso ||11||
eehiṃ tihi ṭhāṇehiṃ | saṃjae sayayaṃ muṇī /
ukkasaṃ jalaṇaṃ nūmaṃ | majjhatthaṃ ca vigiñcae ||12||
samie u sayā sāhū | pañcasaṃvarasaṃvuḍe /
siehi asie bhikkhū | āmokkhāe parivvaejjāsi ||13|| tti bemi ||
|| samayajjhayaṇaṃ paḍhamaṃ ||1.4||
S/2.1 veyāliyajjhayaṇe biie /
saṃbujjhaha kiṃ na bujjhaha | saṃbohī khalu pecca dullahā /
no hūvaṇamanti rāiyo | no sulabhaṃ puṇarāvi jīviyaṃ ||1||
ḍaharā buḍḍhā ya pāsaha | gabbhatthā vi cayanti māṇavā /
seṇe jaha vaayaṃ hare | evaṃ āukhayammi tuaī ||2||
māyāhi piyāhi luppaī | no sulahā sugaī ya peccao /
eyāi bhayāi pehiyā | ārambhā viramejja suvvae ||3||
jam iṇaṃ jagaī puḍho jagā | kammehiṃ luppanti pāṇiṇo /
sayam eva kaḍehi gāhaī | no tassa muccejjapuṭhayaṃ ||4||
devā gandhavvarakkhasā | asurā bhūmicarā sarīsivā /
rāyā naraseṭhimāhaṇā | ṭhāṇā te vi cayanti dukkhiyā ||5||
kāmehi ya saṃthavehi gidhdā | kammasahā kāleṇa jantavo /
tāle jaha bandhaṇaccue | evaṃ āyukhayammi tuaī ||6||
je yāvi bahussue siyā | dhammiya māhaṇa bhikkhue siyā /
abhinūmakaḍehi mucchie | tivvaṃ te kammehi kiccaī ||7||
aha pāsa vivegamuṭhie | avitiṇṇe iha bhāsaī dhuvaṃ /
nāhisi āraṃ kao paraṃ | vehāse kammehi kiccaī ||8||
jai vi ya nagiṇe kise care | jai vi ya bhuñjiya māsamantaso /
je iha māyāhi mijjaī | āgantā gabbhāya -antaso ||9||
purisorama pāvakammuṇā | paliyantaṃ maṇuyāṇa jīviyaṃ /
sannā iha kāmamucchiyā | mohaṃ janti narā asaṃvuḍā ||10||
jayayaṃ viharāhi jogavaṃ | aṇupāṇā panthā duruttarā /
aṇusāsaṇameva pakkame | vīrehiṃ sammaṃ paveiyaṃ ||11||
virayā vīrā samuṭhiyā | kohakāyariyāipīsaṇā /
pāṇe na haṇanti savvaso | pāvāo virayābhinivvuḍā ||12||
na vi tā aham eva luppae | luppantī logaṃsi pāṇiṇo /
evaṃ sahiehi pāsae | anihe se puṭhe hiyāsae ||13||
dhuṇiyā kuliyaṃ va levavaṃ | kisae deham aṇāsaṇā iha /
avihiṃsāmeva pavvae | aṇudhammo muṇiṇā paveiyo ||14||
sauṇī jaha paṃsuguṇḍiyā | vihuṇiya dhaṃsayaī siyaṃ rayaṃ /
evaṃ daviovahāṇavaṃ | kammaṃ khavai tavassi māhaṇe ||15||
uṭhiyam aṇagāram esaṇaṃ | samaṇaṃ ṭhāṇaṭhiyaṃ tavassiṇaṃ /
ḍaharā vuḍḍhā ya patthae | avi susso na ya taṃ labhejja no ||16||
jai kāluṇiyāṇi kāsiyā | jai royanti ya puttakāraṇā /
daviyaṃ bhikkhū samuṭhiyaṃ | no labbhanti na saṃṭhavittave ||17||
jai vi ya kāmehi lāviyā | jai nejjāhi -a bandhiuṃ gharaṃ /
jai jīviya nāvakaṅkhae | no labbhanti na saṃṭhavittae ||18||
sehanti ya -aṃ mamāiṇo | māya piyā ya suyā ya bhāriyā /
posāhi -a pāsao tumaṃ | loga paraṃ pi jahāsi posaṇo ||19||
anne annehi mucchiyā | mohaṃ janti narā asaṃvuḍā /
visamaṃ visamehi gāhiyā | te pāvehi puṇo pagabbhiyā ||20||
tamhā davi ikkha paṇḍie | pāvāo virae bhinivvuḍe /
paṇae vīraṃ mahāvihiṃ | siddhipahaṃ neyāuyaṃ dhuvaṃ ||21||
veyāliyamaggamāgao | maṇavayasā kāeṇa nivvuḍo /
ciccā vittaṃ ca nāyao | ārambhaṃ ca susaṃvuḍaṃ care ||22|| tti bemi ||
|| veyāliyajjhayaṇe paḍhamuddeso ||2.1||
S/2.2 veyāliyajjhayaṇe biie /
taya saṃ va jahāi se rayaṃ | ii saṃkhāya muṇī na majjaī /
goyannatareṇa māhaṇe | ahaseyakarī annesi iṃkhiṇī ||1||
jo paribhavaī paraṃ jaṇaṃ | saṃsāre parivattaī mahaṃ /
adu iṃkhiṇiyā u pāviyā | ii saṃkhāya muṇī na majjaī ||2||
je yāvi aṇāyage siyā | je vi ya pesagapesage siyā /
je moṇapayaṃ uvaṭhie | no lajje samayaṃ sayā care ||3||
sama annayarammi saṃjame | saṃsuddhe samaṇe parivvae /
je āvakahā samāhie | davie kālam akāsi paṇḍie ||4||
dūraṃ aṇupassiyā muṇī | tīyaṃ dhammam aṇāgayaṃ tahā /
puṭhe pharusehi māhaṇe | avi haṇṇū samayammi rīyai ||5||
pannasamatte sayā jae | samatādhammam udāhare muṇī /
suhume u sayā alūsae | no kujjhe no māṇi māhaṇe ||6||
bahujaṇanamaṇammi saṃvuḍo | savvaṭhehi nare aṇissie /
harae va sayā aṇāvile | dhammaṃ pādurakāsi kāsavaṃ ||7||
bahave pāṇā puḍho siyā | patteyaṃ samayaṃ samīhiyā /
je moṇapayaṃ uvaṭhie | viraiṃ tattha akāsi paṇḍie ||8||
dhammassa ya pārage muṇī | ārambhassa ya antae ṭhie /
soyanti ya -aṃ mamāiṇo | no labbhanti niyaṃ pariggahaṃ ||9||
ihaloga duhāvahaṃ viū | paraloge ya duhaṃ duhāvahaṃ /
viddhaṃsaṇadhammameva taṃ | ii vijjaṃ ko gāramāvase ||10||
mahayaṃ paligova jāṇiyā | jā vi ya vaṃdaṇapūyaṇā ihaṃ /
suhume salle duruddhare | viumaṃtā payahijja saṃthavaṃ ||11||
ega cara ṭhāṇamāsaṇe | sayaṇe ega samāhie siyā /
bhikkhū uvahāṇavīrie | vaigutte ajjhattasaṃvuḍo ||12||
no pīhe na yāvapaṃguṇe | dāraṃ sunnagharassa saṃjae /
puṭhe na udāhare vayaṃ | na samucche no saṃthare taṇaṃ ||13||
jatthatthamie aṇāule | samavisamāi muṇī hiyāsae /
caragā adu vā vi bheravā | adu vā tattha sarīsivā siyā ||14||
tiriyā maṇuyā ya divvagā | uvasaggā tivihā hiyāsiyā /
lomādīyaṃ na hārise | sunnāgāragao mahāmuṇī ||15||
no abhikaṃkhejja jīviyaṃ | no vi ya pūyaṇapatthaṇe siyā /
abbhattham uventi bheravā | sunnāgāragayassa bhikkhuṇo ||16||
uvaṇīyatarassa tāiṇo | bhayamāṇassa vivikkam āsaṇaṃ /
sāmāiyam āhu tassa jaṃ | jo appāṇa bhae na daṃsae ||17||
usiṇodagatattabhoiṇo | dhammaṭhiyassa muṇissa hīmato /
saṃsagge asāhu rāihiṃ | asamāhī u tahāgayassa vi ||18||
ahigaraṇakaḍassa bhikkhuṇo | vayamāṇassa pasajjha dāruṇaṃ /
aṭhe parihāyaī bahū | ahigaraṇaṃ na karejja paṇḍie ||19||
sīodaga paḍi duguṃchiṇo | apaḍinnassa lavāvasappiṇo /
sāmāiyam āhu tassa jaṃ | jo gihimatte 'saṇaṃ na bhuñjaī ||20||
na ya saṃkhayam āhu jīviyaṃ | taha vi ya bālajaṇo pagabbhaī /
bāle pāvehi mijjaī | ii saṃkhāya muṇī na majjaī ||21||
chaṃdeṇa pale imā payā | bahumāyā moheṇa pāvuḍā /
viyaḍeṇa palenti māhaṇe | sīuṇhaṃ vayasā hiyāsae ||22||
kujae aparājie jahā | akkhehiṃ kusalehi dīvayaṃ /
kaḍameva gahāya no kaliṃ | no tīyaṃ no ceva dāvaraṃ ||23||
evaṃ logammi tāiṇā | buie je dhamme aṇuttare /
taṃ giṇha hiyaṃ ti uttamaṃ | kaḍamiva sesa vahāya paṇḍie ||24||
uttara maṇuyāṇa ahiyā | gāmadhamma ii me aṇussuyaṃ /
jaṃsī virayā samuṭhiyā | kāsavassa aṇudhammacāriṇo ||25||
je eya caranti āhiyaṃ | nāeṇaṃ mahayā mahesiṇā /
te uṭhiya te samuṭhiyā | annonnaṃ sārenti dhammao ||26||
mā peha purā paṇāmae | abhikaṃkhe uvahiṃ dhuṇittae /
ja dūmaṇa tehi no nayā | te jāṇanti samāhimāhiyaṃ ||27||
no kāhie hojja saṃjae | pāsaṇie na ya saṃpasārae /
naccā dhammaṃ aṇuttaraṃ | kayakirie na yāvi māmae ||28||
channaṃ ca pasaṃsa no kare | na ya ukkosa pagāsa māhaṇe /
tesiṃ suvivegamāhie | paṇayā jehi sujosiyaṃ dhuvaṃ ||29||
anihe sahie susaṃvuḍe | dhammaṭhī uvahāṇavīrie /
viharejja samāhiiṃdie | attahiyaṃ khu duheṇa labbhai ||30||
na hi nūṇa purā aṇussuyaṃ | adu vā taṃ taha no samuṭhiyaṃ /
muṇiṇā sāmāi āhiyaṃ | nāeṇaṃ jagasavvadaṃsiṇā ||31||
evaṃ mattā mahantaraṃ | dhammam iṇaṃ sahiyā bahū jaṇā /
guruṇo chaṃdāṇuvattagā | virayā tiṇṇa mahoghamāhiyaṃ ||32|| ti bemi ||
|| veyāliyajjhayaṇammi biiyuddeso ||2.2||
S/2.3 veyāliyajjhayaṇe biie /
saṃvuḍakammassa bhikkhuṇo | jaṃ dukkhaṃ puṭhaṃ abohie /
taṃ saṃjamao 'vacijjaī | maraṇaṃ hecca vayanti paṇḍiyā ||1||
je vinnavaṇāhijosiyā | saṃtiṇṇehi samaṃ viyāhiyā /
tamhā uḍḍhaṃ ti pāsahā | adakkhu kāmāiṃ rogavaṃ ||2||
aggaṃ vaṇiehi āhiyaṃ | dhārentī rāiṇiyā ihaṃ /
evaṃ paramā mahavvayā | akkhāyā u sarāibhoyaṇā ||3||
je iha sāyāṇugā narā | ajjhovavannā kāmehi mucchiyā /
kivaṇeṇa samaṃ pagabbhiyā | na vi jāṇanti samāhimāhiyaṃ ||4||
vāheṇa jahā va vicchae | abale hoi gavaṃ pacoie /
se antaso appathāmae | nāivahe abale visīyai ||5||
evaṃ kāmesaṇa viū | ajja sue payahejja saṃthavaṃ /
kāmī kāme na kāmae | laddhe vā vi aladdha kaṇhuī ||6||
mā paccha asādhutā bhave | accehī aṇusāsa appagaṃ /
ahiyaṃ ca asāhu soyaī | se thaṇaī paridevaī bahuṃ ||7||
iha jīviyam eva pāsahā | taruṇe vā sasayassa tuaī /
ittaravāse ya bujjhaha | giddha narā kāmesu mucchiyā ||8||
je iha ārambhanissiyā | āyadaṇḍa egantalūsagā /
gantā te pāvalogayaṃ | cirarāyaṃ āsuriyaṃ disaṃ ||9||
na ya saṃkhayam āhu jīviyaṃ | taha vi ya bālajaṇo pagabbhaī /
paccuppanneṇa kāriyaṃ | ko daṭhuṃ paralogam āgae ||10||
adakkhuva dakkhuvāhiyaṃ | taṃ saddahasu adakkhudaṃsaṇā /
haṃdi hu suniruddhadaṃsaṇe | mohaṇieṇa kaḍeṇa kammuṇā ||11||
dukkhī mohe puṇo puṇo | nivvindejja silogapūyaṇaṃ /
evaṃ sahie hipāsae | āyatulaṃ pāṇehi saṃjae ||12||
gāraṃ pi ya āvase nare | aṇupuvvaṃ pāṇehi saṃjae /
samatā savvattha suvvae | devāṇaṃ gacche salogayaṃ ||13||
soccā bhagavāṇusāsaṇaṃ | sacce tattha karejjuvakkamaṃ /
savvattha viṇīyamacchare | uñchaṃ bhikkhu visuddhamāhare ||14||
evaṃ naccā ahiṭhae | dhammaṭhī uvahāṇavīrie /
gutte jutte sayā jae | āyapare paramāyataṭhie ||15||
vittaṃ pasavo ya nāio | taṃ bāle saraṇaṃ ti mannaī /
ee mama tesu vī ahaṃ | no tāṇaṃ saraṇaṃ na vijjaī ||16||
abbhāgamiyammi vā duhe | ahavā ukkamie bhavantie /
egassa gaī ya āgaī | vidumantā saraṇaṃ na mannaī ||17||
savve sayakammakappiyā | aviyatteṇa duheṇa pāṇiṇo /
hiṇḍanti bhayāulā saḍhā | jāijarāmaraṇehi bhidduyā ||18||
iṇameva khaṇaṃ viyāṇiyā | no sulabhaṃ bohiṃ ca āhiyaṃ /
evaṃ sahie hipāsae | āha jiṇe iṇam eva sesagā ||19||
abhaviṃsu purā vi bhikkhuvo | āesā vi bhavanti suvvayā /
eyāiṃ guṇāiṃ āhu te | kāsavassa aṇudhammacāriṇo ||20||
tiviheṇa vi pāṇa mā haṇe | āyahie aṇiyāṇa saṃvuḍe /
evaṃ siddhā aṇantaso | saṃpai je ya aṇāgayāvare ||21||
(evaṃ se udāhu aṇuttaranāṇī | aṇuttaradaṃsī aṇuttaranāṇadaṃsaṇadhare /)
(arahā nāyaputte | bhagavaṃ vesālie viyāhie ||22|| tti bemi ||)
|| veyālijjhayaṇaṃ viiyaṃ ||2.3||
S/3.1 uvasaggajjhayaṇe taie /
sūraṃ mannai appāṇaṃ | jāva jeyaṃ na passaī /
jujjhantaṃ daḍhadhammāṇaṃ | sisupālo va mahārahaṃ ||1||
payāyā sūrā raṇasīse | saṃgāmammi uvaṭhie /
māyā puttaṃ na jāṇāi | jeeṇa parivicchae ||2||
evaṃ sehe vi appuṭhe | bhikkhāyariyāakovie /
sūraṃ mannai appāṇaṃ | jāva lūhaṃ na sevae ||3||
jayā hemantamāsammi | sīyaṃ phusai savvagaṃ /
tattha mandā visīyanti | rajjahīṇā va khattiyā ||4||
phuṭhe gimhāhitāvenaṃ | vimaṇe supivāsie /
tattha mandā visīyanti | macchā appodae jahā ||5||
sayā dattesaṇā dukkhā | jāyaṇā duppaṇolliyā /
kammattā dubbhagā ceva | iccāhaṃsu puḍhojaṇā ||6||
ee sadde acāyantā | gāmesu nagaresu vā /
tattha mandā visīyanti | saṃgāmammi va bhīruyā ||7||
appege khudhiyaṃ bhikkhuṃ | suṇī ḍaṃsai lūsae /
tattha mandā visīyanti | teupuṭhā va pāṇiṇo ||8||
appege paḍibhāsanti | paḍipanthiyam āgayā /
paḍiyāragayā ee | je ee evajīviṇo ||9||
appege vai juñjanti | nagiṇā piṇḍolagāhamā /
muṇḍā kaṇḍūviṇaṭhaṅgā | ujjalā asamāhiyā ||10||
evaṃ vippaḍivannege | appaṇā u ajāṇayā /
tamāo te tamaṃ janti | mandā moheṇa pāvuḍā ||11||
puṭho ya daṃsamasagehiṃ | taṇaphāsamacāiyā /
na me diṭhe pare loe | jai paraṃ maraṇaṃ siyā ||12||
saṃtattā kesaloeṇaṃ | bambhaceraparāiyā /
tattha mandā visīyanti | macchā viṭhā va keyaṇe ||13||
āyadaṇḍasamāyāre | micchāsaṃṭhiyabhāvaṇā /
harisappaosamāvannā | keī lūsantināriyā ||14||
appege paliyantesiṃ | cāro coro tti suvvayaṃ /
bandhanti bhikkhuyaṃ bālā | kasāyavayaṇehi ya ||15||
tattha daṇḍeṇa saṃvīte | muṭhiṇā adu phaleṇa vā /
nāīṇaṃ saraī bāle | itthī vā kuddhagāmiṇī ||16||
ee bho kasiṇā phāsā | pharusā durahiyāsayā /
hatthī vā sarasaṃvittā | kīvāvasa gayā gihaṃ ||17|| ti bemi ||
|| uvasaggajjhayaṇe paḍhamuddese ||3.1||
S/3.2 uvasaggajjhayaṇe taie /
ahime suhumā saṃgā | bhikkhūṇaṃ je duruttarā /
jattha ege visīyanti | na cayanti javittae ||1||
appege nāyagā dissa | royanti parivāriyā /
posa -e tāya puṭho si | kassa tāya jahāsi -e ||2||
piyā te therao tāya | sasā te khuḍḍiyā imā /
bhāyaro te sagā tāya | soyarā kiṃ jahāsi -e ||3||
māyaraṃ piyaraṃ posa | evaṃ logo bhavissai /
evaṃ khu loiyaṃ tāya | je pālenti ya māyaraṃ ||4||
uttarā mahurullāvā | puttā te tāya khuḍḍayā /
bhāriyā te navā tāya | mā sā annaṃ jaṇaṃ game ||5||
ehi tāya gharaṃ jāmo | mā ya kamme sahā vayaṃ /
biiyaṃ pi tāya pāsāmo | jāmu tāva sayaṃ gihaṃ ||6||
gantuṃ tāya puṇo gacche | na teṇāsamaṇo siyā /
akāmagaṃ parikkammaṃ | ko te vārium arihai ||7||
jaṃ kiṃci aṇagaṃ tāya | taṃ pi savvaṃ samīkayaṃ /
hiraṇṇaṃ vavahārāi | taṃ pi dāhāmu te vayaṃ ||8||
icceva -aṃ susehanti | kāluṇīyasamuṭhiyā /
vibaddho nāisaṃgehiṃ | tao gāraṃ pahāvai ||9||
jahā rukkhaṃ vaṇe jāyaṃ | māluyā paḍibandhai /
evaṃ -aṃ paḍibandhanti | nāio asamāhiṇā ||10||
vibaddho nāisaṃgehiṃ | hatthī vā vi navaggahe /
piṭhao parisappanti | suya go vva adūrae ||11||
ee saṃgā maṇūsāṇaṃ | pāyālā va atārimā /
kīvā jattha ya kissanti | nāisaṃgehi mucchiyā ||12||
taṃ ca bhikkhū parinnāya | savve saṃgā mahāsavā /
jīviyaṃ nāyakaṃkhijjā | soccā dhammam aṇuttaraṃ ||13||
ahime santi āvaā | kāsaveṇaṃ paveiyā /
buddhā jatthāvasappanti | sīyanti abuhā jahiṃ ||14||
rāyāṇo rāyamaccā ya | māhaṇā adu va khattiyā /
nimantayanti bhogehiṃ | bhikkhuyaṃ sāhujīviṇaṃ ||15||
hatthassarahajāṇehiṃ | vihāragamaṇehi ya /
bhuñja bhoge ime sagghe | maharisī pūjayāmu taṃ ||16||
vatthagandham alaṃkāraṃ | itthīo sayaṇāṇi ya /
bhuñjāhimāiṃ bhogāiṃ | āuso pūjayāmu taṃ ||17||
jo tume niyamo ciṇṇo | bhikkhubhāvammi suvvayā /
agāram āvasantassa | savvo saṃvijjae tahā ||18||
ciraṃ dūijjamāṇassa | doso dāṇiṃ kuo tava /
icceva -aṃ nimantenti | nīvāreṇa va sūyaraṃ ||19||
coiyā bhikkhacariyāe | acayantā javittae /
tattha mandā visīyanti | ujjāṇaṃsi va dubbalā ||20||
acayantā va lūheṇaṃ | uvahāṇeṇa tajjiyā /
tattha mandā visīyanti | ujjāṇaṃsi jaraggavā ||21||
evaṃ nimantaṇaṃ laddhuṃ | mucchiyā giddha itthisu /
ajjhovavannā kāmehiṃ | noijjantā gayā gihaṃ ||22|| ti bemi ||
|| uvasaggajjhayaṇe biiyuddese ||3.2||
S/3.3 uvasaggajjhayaṇe taie /
jahā saṃgāmakālammi | piṭhao bhīru vehai /
valayaṃ gahaṇaṃ nūmaṃ | ko jāṇai parājayaṃ ||1||
muhuttāṇaṃ muhuttassa | muhutto hoi tāriso /
parājiyā vasappāmo | ii bhīrū uvehaī ||2||
evaṃ u samaṇā ege | abalaṃ naccāṇa appagaṃ /
aṇāgayaṃ bhayaṃ dissa | avakappantimaṃ suyaṃ ||3||
ko jāṇai viūvāyaṃ | itthīo udagāu vā /
coijjantā pavakkhāmo | na no atthi pakappiyaṃ ||4||
icceva paḍilehanti | valayā paḍilehiṇo /
vitigicchasamāvannā | panthāṇaṃ ca akoviyā ||5||
je u saṃgāmakālammi | nāyā sūrapuraṃgamā /
no te piṭham uvehinti | kiṃ paraṃ maraṇaṃ siyā ||6||
evaṃ samuṭhie bhikkhū | vosijjā gārabandhaṇaṃ /
ārambhaṃ tiriyaṃ kau | attattāe parivvae ||7||
tam ege paribhāsanti | bhikkhuyaṃ sāhujīviṇaṃ /
je evaṃ paribhāsanti | antae te samāhie ||8||
saṃbaddhasamakappā u | annamannesu mucchiyā /
piṇḍavāyaṃ gilāṇassa | jaṃ sāreha dalāha ya ||9||
evaṃ tubbhe sarāgatthā | annamannamaṇuvvasā /
naṭhasappahasabbhāvā | saṃsārassa apāragā ||10||
aha te paribhāsejjā | bhikkhu mokkhavisārae /
evaṃ tubbhe pabhāsantā | dupakkhaṃ ceva sevaha ||11||
tubbhe bhuñjaha pāesu | gilāṇo abhihaḍammi ya /
taṃ ca bīodagaṃ bhoccā | tam uddissādi jaṃ kaḍaṃ ||12||
littā tivvābhitāveṇaṃ | ujjhiyā asamāhiyā /
nāikaṇḍūiyaṃ seyaṃ | aruyassāvarajjhaī ||13||
tatteṇa aṇusiṭhā te | apaḍinneṇa jāṇayā /
na esa niyae magge | asamikkhā vaī kiī ||14||
erisā jā vaī esā | aggaveṇu vva karisiyā /
gihiṇo abhihaḍaṃ seyaṃ | bhuñjiuṃ na u bhikkhuṇaṃ ||15||
dhammapannavaṇā jā sā | sārambhā na visohiyā /
na u eyāhi diṭhīhiṃ | puvvam āsiṃ pagappiyaṃ ||16||
savvāhiṃ aṇujuttīhiṃ | acayantā javittae /
tao vāyaṃ nirākiccā | te bhujjo vi pagabbhiyā ||17||
rāgadosāmibhūyappā | micchatteṇa abhidduyā /
āusse saraṇaṃ janti | aṃkaṇā iva pavvayaṃ ||18||
bahuguṇappagappāiṃ | kujjā attasamāhie /
jeṇanne na virujjhejjā | teṇa taṃ taṃ samāyare ||19||
imaṃ ca dhammam āyāya | kāsaveṇa paveiyaṃ /
kujjā bhikkhū gilāṇassa | agilāe samāhie ||20||
saṃkhāya pesalaṃ dhammaṃ | diṭhimaṃ parinivvuḍe /
uvasagge niyāmittā | āmokkhāe parivvaejjāsi ||21|| tti bemi ||
|| uvasaggajjhayaṇe taiyuddese ||3.3||
S/3.4 uvasaggajjhayaṇe taie /
āhaṃsu mahāpurisā | puvviṃ tattatavodhaṇā /
udaeṇa siddhimāvannā | tattha mando visīyai ||1||
abhuñjiyā namī videhī | rāmagutte ya bhuñjiyā /
bāhue udagaṃ bhoccā | tahā nārāyaṇe risī ||2||
āsile devile ceva | dīvāyaṇa mahārisī /
pārāsare dagaṃ bhoccā | bīyāṇi hariyāṇi ya ||3||
ee puvvaṃ mahāpurisā | āhiyā iha saṃmayā /
bhoccā bīyodagaṃ siddhā | ii meyam aṇussuyaṃ ||4||
tattha mandā visīyanti | vāhacchinnā va gaddabhā /
piṭhao parisappanti | piṭhasappī ya saṃbhame ||5||
ihamege u bhāsanti | sāyaṃ sāeṇa vijjaī /
je tattha āriyaṃ maggaṃ | paramaṃ ca samāhiyaṃ ||6||
mā eyaṃ avamannantā | appeṇaṃ lumpahā bahuṃ /
eyassa u amokkhāe | ayohāri vva jūraha ||7||
pāṇāivāe vaantā | musāvāe asaṃjayā /
adinnādāṇe vaantā | mehuṇe ya pariggahe ||8||
evam ege u pāsatthā | pannavanti aṇāriyā /
itthīvasaṃ gayā bālā | jiṇasāsaṇaparaṃmuhā ||9||
jahā gaṇḍaṃ pilāgaṃ vā | paripīlejja muhuttagaṃ /
evaṃ vinnavaṇitthīsu | doso tattha kao siyā ||10||
jahā mandhādaṇe nāma | thimiyaṃ bhuñjaī dagaṃ /
evaṃ vinnavaṇitthīsu | doso tattha kao siyā ||11||
jahā vihaṃgamā piṅgā | thimiyaṃ bhuñjaī dagaṃ /
evaṃ vinnavaṇitthīsu | doso tattha kao siyā ||12||
evam ege u pāsatthā | micchadiṭhī aṇāriyā /
ajjhovavannā kāmehiṃ | pūyaṇā iva taruṇae ||13||
aṇāgayam apassantā | paccuppannagavesagā /
te pacchā paritappanti | khīṇe āummi jovvaṇe ||14||
jehiṃ kāle parikkantaṃ | na pacchā paritappae /
te dhīrā bandhaṇummukkā | nāvakaṃkhanti jīviyaṃ ||15||
jahā naī veyaraṇī | duttarā iha saṃmayā /
evaṃ logaṃsi nārīo | duttarā amaīmayā ||16||
jehiṃ nārīṇa saṃjogā | pūyaṇā piṭhao kayā /
savvam eyaṃ nirākiccā | te ṭhiyā susamāhie ||17||
ee oghaṃ tarissanti | samuddaṃ vavahāriṇo /
jattha pāṇā visannāsi | kiccantī sayakammuṇā ||18||
taṃ ca bhikkhū parinnāya | suvvae samie care /
musāvāyaṃ ca vajjijjā | adinnādāṇaṃ ca vosire ||19||
uḍḍham ahe tiriyaṃ vā | je keī tasathāvarā /
savvattha viraiṃ kujjā | santi nivvāṇam āhiyaṃ ||20||
imaṃ ca dhammam āyāya | kāsaveṇa paveiyaṃ /
kujjā bhikkhū gilāṇassa | agilāe samāhie ||21||
saṃkhāya pesalaṃ dhammaṃ | diṭhimaṃ parinivvuḍe /
uvasagge niyāmittā | āmokkhāe parivvaejjāsi ||22|| tti bemi ||
|| uvasaggajjhayaṇaṃ taiyaṃ ||3.4||
S/4.1 itthiparinnajjhayaṇe cautthe /
je māyaraṃ ca piyaraṃ ca | vippajahāya puvvasaṃjogaṃ /
ege sahie carissāmi | ārayamehuṇo vivittesu ||1||
suhumeṇaṃ taṃ parikkamma | channapaeṇa itthio mandā /
uvvāyaṃ pi tāu jāṇaṃsu | jahā lissanti bhikkhuṇo ege ||2||
pāse bhisaṃ nisīyanti | abhikkhaṇaṃ posavatthaṃ parihinti /
kāyaṃ ahe vi daṃsanti | bāhū uddhau kakkhamaṇuvvae ||3||
sayaṇāsaṇehi jogehiṃ | itthiyo egayā nimantenti /
eyāṇi ceva se jāṇe | pāsāṇi virūvarūvāṇi ||4||
no tāsu cakkhu saṃdhejjā | no vi ya sāhasaṃ samabhijāṇe /
no sahiyaṃ pi viharejjā | evam appā surakkhio hoi ||5||
āmantiya ussaviyā | bhikkhuṃ āyasā nimantenti /
eyāṇi ceva se jāṇe | saddāṇi virūvarūvāṇi ||6||
maṇabandhaṇehi -egehiṃ | kaluṇaviṇīyam uvagasittāṇaṃ /
adu mañjulāiṃ bhāsanti | āṇavayanti bhinnakahāhiṃ ||7||
sīhaṃ jahā va kuṇimeṇaṃ | nibbhayam egacaraṃ ti pāseṇaṃ /
evitthiyāu bandhanti | saṃvuḍaṃ egaiyam aṇagāraṃ ||8||
aha tattha puṇo namayantī | rahakāro va nemi āṇupuvvīe /
baddho mie va pāseṇaṃ | phandante vi na muccae tāhe ||9||
aha se 'utappaī pacchā | bhoccā pāyasaṃ va visamissaṃ /
evaṃ vivegam āyāya | saṃvāso na vi kappae davie ||10||
tamhā u vajjae itthī | visalittaṃ va kaṇagaṃ naccā /
oe kulāṇi basavattī | āghāe na se vi nigganthe ||11||
je eyaṃ uñchaṃ aṇugiddhā | annayarā honti kusīlāṇaṃ /
sutavassie vi se bhikkhū | no vihare saha -am itthīsu ||12||
avi dhūyarāhi suṇhāhiṃ | dhāīhiṃ aduva dāsīhiṃ /
mahaīhi vā kumārīhiṃ | saṃthavaṃ se na kujjā aṇagāre ||13||
adu nāiṇaṃ ca suhīṇaṃ vā | appiyaṃ daṭhu egayā hoi /
giddhā sattā kāmehiṃ | rakkhaṇaposaṇe maṇusso 'si ||14||
samaṇaṃ pi daṭhudāsīṇaṃ | tattha vi tāva ege kuppanti /
adu vā bhoyaṇehi natthehiṃ | itthīdosaṃ saṃkiṇo honti ||15||
kuvvanti saṃthavaṃ tāhiṃ | pabbhaṭhā samāhijogehiṃ /
tamhā samaṇā na samenti | āyahiyāe saṃnisejjāo ||16||
bahave gihāiṃ avahau | missībhāvaṃ patthuyā ya ege /
dhuvamaggam eva pavayanti | vāyāvīriyaṃ kusīlāṇaṃ ||17||
suddhaṃ ravai parisāe | aha rahassammi dukkaḍaṃ karenti /
jāṇanti ya -aṃ tahāviū | māille mahāsaḍhe 'yaṃ ti ||18||
sayaṃ dukkaḍaṃ ca na vayai | āiṭho vi pakatthai bāle /
veyāṇuvīi mā kāsī | coijjanto gilāi se bhuñjo ||19||
osiyā vi itthiposesu | purisā itthiveyakheyannā /
pannāsamanniyā vege | nārīṇaṃ vasaṃ uvakasanti ||20||
avi hatthapāyacheyāe | adu vā vaddhamaṃsaukkante /
avi teyasābhitāvaṇāṇi | tacchiya khārasiṃcaṇāiṃ ya ||21||
adu kaṇṇanāsacheyaṃ | kaṇṭhaccheyaṇaṃ tiikkhantī /
ii ettha pāvasaṃtattā | na venti puṇo na kāhinti ||22||
suyam eyam evam egesiṃ | itthīveya tti hu suyakkhāyaṃ /
eyaṃ pi tā vaittāṇaṃ | adu vā kammuṇā avakarenti ||23||
annaṃ maṇeṇa cintenti | vāyā annaṃ ca kammuṇā annaṃ /
tamhā na saddahe bhikkhū | bahumāyāo itthio naccā ||24||
juvaī samaṇaṃ būyā | vicittalaṃkāravatthagāṇi parihittā /
virayā carissahaṃ rukkhaṃ | dhammam āikkha -e bhayantāro ||25||
adu sāviyāpavāeṇaṃ | aham aṃsi sāhammiṇī ya samaṇāṇaṃ /
jaukumbhe jahā uvajjoī | saṃvāse viū visīejjā ||26||
jaukumbhe joiuvagūḍhe | āsubhitatte nāsam uvayāi /
evitthiyāhi aṇagārā | saṃvāseṇa nāsam uvayanti ||27||
kuvvanti pāvagaṃ kammaṃ | puṭhā vegevam āhiṃsu /
no haṃ karemi pāvaṃ ti | aṃkesāiṇī mamesa tti ||28||
bālassa mandayaṃ bīyaṃ | jaṃ ca kaḍaṃ avajāṇai bhujjo /
duguṇaṃ karei se pāvaṃ | pūyaṇakāmo visannesī ||29||
saṃlokaṇijjam aṇagāraṃ | āyagayaṃ nimantaṇeṇāhaṃsu /
vatthaṃ ca tāi pāyaṃ vā | annaṃ pāṇagaṃ paḍiggāhe ||30||
nīvāram evaṃ bujjhejjā | no icche agāram āgantuṃ /
baddhe visayapāsehiṃ | moham āvajjai puṇo mande ||31|| tti bemi ||
|| itthiparinnajjhayaṇe paḍhamuddese ||4.1||
S/4.2 itthiparinnajjhayaṇe cautthe /
oe sayā na rajjejjā | bhogakāmī puṇo virajjejjā /
bhoge samaṇāṇa suṇeha | jaha bhuñjanti bhikkhuṇo ege ||1||
aha taṃ tu bheyam āvannaṃ | mucchiyaṃ bhikkhuṃ kāmamaivaaṃ /
palibhindiyā -aṃ to pacchā | pāduddhau muddhi pahaṇanti ||2||
jai kesiyā -aṃ mae bhikkhu | no vihare saha -am itthīe /
kesāṇavi haṃ luñcissaṃ | nannattha mae carejjāsi ||3||
aha -aṃ se hoi uvaladdho | to pesanti tahābhūehiṃ /
alāuccheyaṃ pehehi | vagguphalāiṃ āharāhi tti ||4||
dārūṇi sāgapāgāe | pajjoo vā bhavissaī rāo /
pāyāṇi ya me rayāvehi | ehi tā me piṭhaomadde ||5||
vatthāṇi ya me paḍilehehi | annaṃ pāṇaṃ ca āharāhi tti /
gandhaṃ ca raoharaṇaṃ ca | kāsavagaṃ ca me samaṇujāṇāhi ||6||
adu añjaṇiṃ alaṃkāraṃ | kukkayayaṃ me payacchāhi /
loddhaṃ ca loddhakusumaṃ ca | veṇupalāsiyaṃ ca guliyaṃ ca ||7||
kuṭhaṃ tagaraṃ ca agaruṃ | saṃpiṭhaṃ sammaṃ usireṇaṃ /
tellaṃ muhamiñjāe | veṇuphalāiṃ saṃnihāṇāe ||8||
nandīcuṇṇagāiṃ pāharāhi | chattovāṇahaṃ ca jāṇāhi /
satthaṃ ca sūvacchejjāe | āṇīlaṃ ca vatthayaṃ rayāvehi ||9||
suphaṇiṃ ca sāgapāgāe | āmalagāiṃ dagāharaṇaṃ ca /
tilagakaraṇim añjaṇasalāgaṃ | ghiṃsu me vihūṇayaṃ vijāṇehi ||10||
saṃḍāsagaṃ ca phaṇihaṃ ca | sīhalipāsagaṃ ca āṇāhi /
ādaṃsagaṃ ca payacchāhi | dantapakkhālaṇaṃ pavesāhi ||11||
pūgaphalaṃ taṃbollayaṃ | sūi suttagaṃ ca jāṇāhi /
kosaṃ ca moyamehāe | suppukkhalagaṃ ca khāragālaṇaṃ ca ||12||
candālagaṃ ca karagaṃ ca | vaccagharaṃ ca āuso khaṇāhi /
sarapāyayaṃ ca jāyāe | gorahagaṃ ca sāmaṇerāe ||13||
ghaḍigaṃ ca saḍiṇḍimayaṃ ca | celagolaṃ kumārabhūyāe /
vāsaṃ samabhiāvaṇṇaṃ | āvasahaṃ ca jāṇa bhattaṃ ca ||14||
āsandiyaṃ ca navasuttaṃ | pāullāiṃ saṃkamaṭhāe /
adu puttadohalaṭhāe | āṇappā havanti dāsā vā ||15||
jāe phale samuppanne | geṇhasu vā -aṃ ahavā jahāhi /
aha puttaposiṇo ege | bhāravahā havanti uā vā ||16||
rāo vi uṭhiyā santā | dāragaṃ ca saṃṭhavanti dhāī vā /
suhirāmaṇā vi te santā | vatthadhovā havanti haṃsā vā ||17||
evaṃ bahuhiṃ kayapuvvaṃ | bhogatthāe je 'bhiyāvannā /
dāse mie va pese vā | pasubhūe va se na vā keī ||18||
evaṃ khu tāsu vinnappaṃ | saṃthavaṃ saṃvāsaṃ ca vajjejjā /
tajjātiyā ime kāmā | vajjakarā ya evam akkhāe ||19||
eyaṃ bhayaṃ na seyāe | ii se appagaṃ nirumbhittā /
no itthiṃ no pasuṃ bhikkhu | no sayaṃ pāṇiṇā nilijjejjā ||20||
suvisuddhalese mehāvī | parakiriyaṃ ca vajjae nāṇī /
maṇasā vayasā kāeṇaṃ | savvaphāsasahe aṇagāre ||21||
icc evam āhu se vīre | dhuyarae dhuyamohe se bhikkhu /
tamhā ajjhattavisuddhe suvimukke | āmokkhāe parivvaejjāsi ||22|| tti bemi ||
|| itthiparinnajjhayaṇaṃ cautthaṃ ||4.2||
S/5.1 nirayavibhattiyajjhayaṇe pañcame /
pucchissahaṃ kevaliyaṃ mahesiṃ | kahaṃ bhitāvā naragā puratthā /
ajāṇao me muṇi būhi jāṇaṃ | kahiṃ nu bālā naragaṃ uventi ||1||
evaṃ mae puṭha mahāṇubhāve | iṇamo 'bbavī kāsave āsupanne /
paveyaissaṃ duham aṭhaduggaṃ | āīṇiyaṃ dukkaḍiṇaṃ puratthā ||2||
je kei bālā iha jīviyaṭhī | pāvāiṃ kammāiṃ karenti ruddā /
te ghorarūve tamisandhayāre | tivvābhitāve narage paḍanti ||3||
tivvaṃ tase pāṇiṇo thāvare ya | je hiṃsaī āyasuhaṃ paḍuccā /
je lūsae hoi adattahārī | na sikkhaī seyaviyassa kiṃci ||4||
pāgabbhi pāṇe bahuṇaṃ tivāī | anivvue ghāyam uvei bāle /
niho nisaṃ gacchai antakāle | ahosiraṃ kau uvei duggaṃ ||5||
haṇa chindaha bhindaha -aṃ daheti | sadde suṇentā paradhammiyāṇaṃ /
te nāragāo bhayabhinnasannā | kaṃkhanti kaṃ nāma disaṃ vayāmo ||6||
iṅgālarāsiṃ jaliyaṃ sajoiṃ | tattovamaṃ bhūmim aṇukkamantā /
te ḍajjhamāṇā kaluṇaṃ thaṇanti | arahassarā tattha ciraṭhiīyā ||7||
jai te suyā veyaraṇī bhiduggā | nisio jahā khura iva tikkhasoyā /
taranti te veyaraṇiṃ bhiduggaṃ | usucoiyā sattisu hammamāṇā ||8||
kīlehi vijjhanti asāhukammā | nāvaṃ uvente saivippahūṇā /
anne u sūlāhi tisūliyāhiṃ | dīhāhi viddhūṇa ahe karenti ||9||
kesiṃ ca bandhittu gale silāo | udagaṃsi bolenti mahālayaṃsi /
kalaṃbuyāvāluyamummure ya | lolanti paccanti ya tattha anne ||10||
āsūriyaṃ nāma mahābhitāvaṃ | andhaṃ tamaṃ duppataraṃ mahantaṃ /
uḍḍhaṃ ahe yaṃ tiriyaṃ disāsu | samāhio jatthagaṇī jhiyāi ||11||
jaṃsī guhāe jalaṇe 'tiue | avijāṇao ḍajjhai luttapanno /
sayā ya kaluṇaṃ puṇa ghammaṭhāṇaṃ | gāḍhovaṇīyaṃ aidukkhadhammaṃ ||12||
cattāri agaṇīo samārabhettā | jahiṃ kūrakammā bhitaventi bālaṃ /
te tattha ciṭhantabhitappamāṇā | macchā va jīvanto va joipattā ||13||
saṃtacchaṇaṃ nāma mahābhitāvaṃ | te nāragā jattha asāhukammā /
hatthehi pāehi ya bandhiūṇaṃ | phalagaṃ va tacchanti kuhāḍahatthā ||14||
ruhire puṇo vaccasamussiyaṃge | bhinnattamaṃge parivattayantā /
payanti -aṃ neraie phurante | sajīvamacche va ayokavalle ||15||
no ceva te tattha masībhavanti | na majjaī tivvabhiveyaṇāe /
tamāṇubhāgaṃ aṇuveyayantā | dukkhanti dukkhī iha dukkaḍeṇaṃ ||16||
tahiṃ ca te lolaṇasaṃpagāḍhe | gāḍhaṃ sutattaṃ agaṇiṃ vayanti /
na tattha sāyaṃ lahaī bhidugge | arahiyābhitāvā taha vī taventi ||17||
se succaī nagaravahe vva sadde | duhovaṇīyāṇi payāṇi tattha /
udiṇṇakammāṇa udiṇṇakammā | puṇo puṇo te sarahaṃ duhenti ||18||
pāṇehi -aṃ pāva viyojayanti | taṃ bhe pavakkhāmi jahātaheṇaṃ /
daṇḍehi tatthā sarayanti bālā | savvehi daṇḍehi purākaehiṃ ||19||
te hammamāṇā narage paḍanti | puṇṇe durūvassa mahābhitāve /
te tattha ciṭhanti durūvabhakkhī | tuanti kammovagayā kimīhiṃ ||20||
sayā kasiṇaṃ puṇo ghammaṭhāṇaṃ | gāḍhovaṇīyaṃ aidukkhadhammaṃ /
andūsu pakkhippa vihattu dehaṃ | veheṇa sīsaṃ se 'bhitāvayanti ||21||
chindanti bālassa khureṇa nakkaṃ | oṭhe vi chindanti duve vi kaṇṇe /
jibbhaṃ viṇikkassa vihatthimettaṃ | tikkhāhi sūlāhi bhitāvayanti ||22||
te tippamāṇā talasaṃpuḍaṃ va | rāiṃdiyaṃ tattha thaṇanti bālā /
galanti te soṇiyapūyamaṃsaṃ | pajjoiyā khārapaiddhiyaṃgā ||23||
jai te suyā lohiyapūyapāī | bālāgaṇī teaguṇā pareṇaṃ /
kumbhī mahantāhiyaporusīyā | samūsiyā lohiyapūyapuṇṇā ||24||
pakkhippa tāsuṃ payayanti bāle | aassare te kaluṇaṃ rasante /
taṇhāiyā te tautambatattaṃ | pajjijjamāṇaayaraṃ rasanti ||25||
appeṇa appaṃ iha vañcaittā | bhavāhame puvvasae sahasse /
ciṭhanti tatthā bahukūrakammā | jahā kaḍaṃ kamma tahāsi bhāre ||26||
samajjiṇittā kalusaṃ aṇajjā | iṭhehi kantehi ya vippahūṇā /
te dubbhigandhe kasiṇe ya phāse | kammovagā kuṇime āvasanti ||27|| tti bemi ||
|| nirayavibhattiyajjhayaṇe paḍhamuddese ||5.1||
S/5.2 nirayavibhattiyajjhayaṇe pañcame /
ahāvaraṃ sāsayadukkhadhammaṃ | taṃ bhe pavakkhāmi jahātaheṇaṃ /
bālā jahā dukkaḍakammakārī | veyanti kammāiṃ purekaḍāiṃ ||1||
hatthehi pāehi ya bandhiūṇaṃ | uyaraṃ vikattanti khurāsiehiṃ /
giṇhittu bālassa vihattu dehaṃ | vaddhaṃ thiraṃ piṭhau uddharanti ||2||
bāhū pakattanti ya mūlao se | thūlaṃ viyāsaṃ muhe āḍahanti /
rahaṃsi juttaṃ sarayanti bālaṃ | ārussa vijjhanti tudeṇa piṭhe ||3||
ayaṃ va tattaṃ jaliyaṃ sajoi | taūvamaṃ bhūmim aṇukkamantā /
te ḍajjhamāṇā kaluṇaṃ thaṇanti | usucoiyā tattajugesu juttā ||4||
bālā balā bhūmim aṇukkamantā | pavijjalaṃ lohapahaṃ ca tattaṃ /
jaṃsī bhiduggaṃsi pavajjamāṇā | pese va daṇḍehi purā karenti ||5||
te saṃpagāḍhaṃsi pavajjamāṇā | silāhi hammanti nipātiṇīhiṃ /
saṃtāvaṇī nāma ciraṭhiīyā | saṃtappaī jattha asāhukammā ||6||
kandūsu pakkhippa payanti bālaṃ | tao vi daḍḍhā puṇa uppayanti /
te uḍḍhakāehi pakhajjamāṇā | avarehi khajjanti saṇapphaehiṃ ||7||
samūsiyaṃ nāma vidhūmaṭhāṇaṃ | jaṃ soyatattā kaluṇaṃ thaṇanti /
ahosiraṃ kau vigattiūṇaṃ | ayaṃ va satthehi samosaventi ||8||
samūsiyā tattha visūṇiyaṃgā | pakkhīhi khajjanti ayomuhehiṃ /
saṃjīvaṇī nāma ciraṭhiīyā | jaṃsī payā hammai pāvaceyā ||9||
tikkhāhi sūlāhi nivāyayanti | vasogayaṃ sāvayayaṃ va laddhaṃ /
te sūlaviddhā kaluṇaṃ thaṇanti | egantadukkhaṃ duhao gilāṇā ||10||
sayā jalaṃ nāma nihaṃ mahantaṃ | jaṃsī jalanto agaṇī akaṭho /
ciṭhanti baddhā bahukūrakammā | arahassarā kei ciraṭhiīyā ||11||
ciyā mahantīu samārabhittā | chubbhanti te ta kaluṇaṃ rasantaṃ /
āvaaī tattha asāhukammā | sappī jahā paḍiyaṃ joimajjhe ||12||
sayā kasiṇaṃ puṇa ghammaṭhāṇaṃ | gāḍhovaṇīyaṃ aidukkhadhammaṃ /
hatthehi pāehi ya bandhiūṇaṃ | sattu vva daṇḍehi samārabhanti ||13||
bhañjanti bālassa vaheṇa puṭhī | sīsaṃ pi bhindanti ayoghaṇehiṃ /
te bhinnadehā phalagaṃ va tacchā | tattāhi ārāhi niyojayanti ||14||
abhijuṃjiyā rudda asāhukammā | usucoiyā hatthivahaṃ vahanti /
egaṃ durūhittu duve tao vā | ārussa vijjhanti kakāṇao se ||15||
bālā balā bhūmim aṇukkamantā | pavijjalaṃ kaṇailaṃ mahantaṃ /
vivaddhatappehi vivaṇṇacitte | samīriyā koabaliṃ karenti ||16||
veyālie nāma mahābhitāve | egāyae pavvayam antalikkhe /
hammanti tatthā bahukūrakammā | paraṃ sahassāṇa muhuttagāṇaṃ ||17||
saṃbāhiyā dukkaḍiṇo thaṇanti | aho ya rāo paritappamāṇā /
egantakūḍe narage mahante | kūḍeṇa tatthā visame hayā u ||18||
bhañjanti -aṃ puvvamarī sarosaṃ | samuggare te musale gaheuṃ /
te bhinnadehā ruhiraṃ vamantā | omuddhagā dharaṇitale paḍanti ||19||
aṇāsiyā nāma mahāsiyālā | pāgabbhiṇo tattha sayāvakovā /
khajjanti tatthā bahukūrakammā | adūragā saṃkhaliyāhi baddhā ||20||
sayājalā nāma naī bhiduggā | pavijjalaṃ lohavilīṇatattā /
jaṃsī bhiduggaṃsi pavajjamāṇā | egāyatāṇukkamaṇaṃ karenti ||21||
eyāiṃ phāsāiṃ phusanti bālaṃ | nirantaraṃ tattha ciraṭhiīyaṃ /
na hammamāṇassa u hoi tāṇaṃ | ego sayaṃ paccaṇuhoi dukkhaṃ ||22||
jaṃ jārisaṃ puvvamakāsi kammaṃ | tam eva āgacchai saṃparāe /
egantadukkhaṃ bhavamajjaṇittā | veyanti dukkhī tam aṇantadukkhaṃ ||23||
eyāṇi soccā naragāṇi dhīre | na hiṃsae kiṃcaṇa savvaloe /
egantadiṭhī apariggahe u | bujjhijja logassa vasaṃ na gacche ||24||
evaṃ tirikkhe maṇuyāmaresuṃ | caurantaṇantaṃ tayaṇuvvivāgaṃ /
sa savvam eyaṃ ii veyaittā | kaṃkhejja kālaṃ dhuyam āyarejja ||25|| tti bemi ||
|| nirayavibhattiyajjhayaṇaṃ pañcamaṃ ||5.2||
S/6 sirivīratthuiyajjhayaṇe chaṭhe /
pucchissu -aṃ samaṇā māhaṇā ya | agāriṇo yā paratitthiyā ya /
se kei negantahiyaṃ dhammam āhu | aṇelisaṃ sāhusamikkhayāe ||1||
kahaṃ ca nāṇaṃ kaha daṃsaṇaṃ se | sīlaṃ kahaṃ nāyasuyassa āsi /
jāṇāsi -aṃ bhikkhu jahātaheṇaṃ | ahāsuyaṃ būhi jahā nisantaṃ ||2||
kheyannae se kusalāsupanne | aṇantanāṇī ya aṇantadaṃsī /
jasaṃsiṇo cakkhupahe ṭhiyassa | jāṇāhi dhammaṃ ca dhiiṃ ca pehi ||3||
uḍḍhaṃ ahe yaṃ tiriyaṃ disāsu | tasā ya je thāvara je ya pāṇā /
se niccaniccehi samikkha panne | dīve va dhammaṃ samiyaṃ udāhu ||4||
se savvadaṃsī abhibhūyanāṇī | nirāmagandhe dhiimaṃ ṭhiyappā /
aṇuttare savvajagaṃsi vijjaṃ | ganthā aīe abhae aṇāū ||5||
se bhūipanne aṇieacārī | ohaṃtare dhīre aṇantacakkhū /
aṇuttaraṃ tappai sūrie vā | vairoyaṇinde va tamaṃ pagāse ||6||
aṇuttaraṃ dhammam iṇaṃ jiṇāṇaṃ | neyā muṇī kāsava āsupanne /
inde va devāṇa mahāṇubhāve | sahassaṇeyā divi -aṃ visiṭhe ||7||
se pannayā akkhayasāgare vā | madodahī vā vi aṇantapāre /
aṇāvile vā akasāi mukke | sakke va devāhivaī juīmaṃ ||8||
se vīrieṇaṃ paḍipuṇṇavīrie | sudaṃsaṇe vā nagasavvaseṭhe /
surālae vā si mudāgare se | virāyae negaguṇovavee ||9||
sayaṃ sahassāṇa u joyaṇāṇaṃ | tikaṇḍage paṇḍagavejayante /
se joyaṇe navanavate sahasse | uddhussiyo heṭha sahassam egaṃ ||10||
puṭhe nabhe ciṭhai bhūmivaṭhie | jaṃ sūriyā aṇuparivaayanti /
se hemavaṇṇe bahunandaṇe ya | jaṃsī raiṃ veyayaī mahindā ||11||
se pavvae saddamahappagāse | virāyaī kañcaṇamaṭhavaṇṇe /
aṇuttare girisu ya pavvadugge | girīvare se jalie va bhome ||12||
mahīi majjhammi ṭhie naginde | pannāyae sūriyasuddhalese /
evaṃ sirīe u sa bhūrivaṇṇe | maṇorame joyai accimālī ||13||
sudaṃsaṇasseva jaso girissa | pavuccaī mahao pavvayassa /
eovame samaṇe nāyaputte | jāījasodaṃsaṇanāṇasīle ||14||
girīvare vā nisahāyayāṇaṃ | ruyae va seṭhe valayāyayāṇaṃ /
taovame se jagabhūipanne | muṇīṇa majjhe tam udāhu panne ||15||
aṇuttaraṃ dhammam udīraittā | aṇuttaraṃ jhāṇavaraṃ jhiyāi /
susukkasukkaṃ apagaṇḍasukkaṃ | saṃkhinduegantavadāyasukkaṃ ||16||
aṇuttaraggaṃ paramaṃ mahesī | asesakammaṃ sa visohaittā /
siddhiṃ gae sāimaṇantapatte | nāṇeṇa sīleṇa ya daṃsaṇeṇa ||17||
rukkhesu nāe jaha sāmalī vā | jassiṃ raiṃ veyayaī suvaṇṇā /
vaṇesu vā nandaṇam āhu seṭhaṃ | nāṇeṇa sīleṇa ya bhūipanne ||18||
thaṇiyaṃ va saddāṇa aṇuttare u | cando va tārāṇa mahāṇubhāve /
gandhesu vā candaṇam āhu seṭhaṃ | evaṃ muṇīṇaṃ apaḍinnam āhu ||19||
jahā sayaṃbhū udahīṇa seṭhe | nāgesu vā dharaṇindam āhu seṭhaṃ /
khoodae vā rasa vejayante | tavovahāṇe muṇi vejayante ||20||
hatthīsu erāvaṇam āhu nāe | sīho migāṇaṃ salilāṇa gaṅgā /
pakkhīsu vā garule veṇudevo | nivvāṇavādīṇiha nāyaputte ||21||
johesu nāe jaha vīsaseṇe | pupphesu vā jaha aravindam āhu /
khattīṇa seṭhe jaha dantavakke | isīṇa seṭhe taha vaddhamāṇe ||22||
dāṇāṇa seṭhaṃ abhayappayāṇaṃ | saccesu vā aṇavajjaṃ vayanti /
tavesu vā uttamaṃ bambhaceraṃ | loguttame samaṇe nāyaputte ||23||
ṭhiīṇa seṭhā lavasattamā vā | sabhā suhammā va sabhāṇa seṭhā /
nivvāṇaseṭhā jaha savvadhammā | na nāyaputtā paramatthi nāṇī ||24||
puḍhovame dhuṇai vigayagehī | na saṃnihiṃ kuvvai āsupanne /
tariuṃ samuddaṃ va mahābhavoghaṃ | abhayaṃkare vīra aṇantacakkhū ||25||
kohaṃ ca māṇaṃ ca taheva māyaṃ | lobhaṃ cautthaṃ ajjhattadosā /
eyāṇi vantā arahā mahesī | na kuvvaī pāva na kāravei ||26||
kiriyākiriyaṃ veṇaiyāṇuvāyaṃ | annāṇiyāṇaṃ paḍiyacca ṭhāṇaṃ /
se savvavāyaṃ ii veyaittā | uvaṭhie saṃjamadīharāyaṃ ||27||
se vāriyā itthi sarāibhattaṃ | uvahāṇavaṃ dukkhakhayaṭhayāe /
logaṃ vidittā āraṃ paraṃ ca | savvaṃ pabhū vāriya savvavāraṃ ||28||
soccā ya dhammaṃ arahantabhāsiyaṃ | samāhiyaṃ aṭhapadovasuddhaṃ /
taṃ saddahāṇā ya jaṇā aṇāū | indā va devāhiva āgamissanti ||29|| tti bemi ||
|| sirivīratthuiyajjhayaṇaṃ chaṭhaṃ ||6||
S/7 kusīlaparibhāsiyajjhayaṇe sattame /
puḍhavī ya āū agaṇī ya vāū | taṇa rukkha bīyā ya tasā ya pāṇā /
je aṇḍayā je ya jarāu pāṇā | saṃseyayā je rasayābhihāṇā ||1||
eyāiṃ kāyāiṃ paveiyāiṃ | eesu jāṇe paḍileha sāyaṃ /
eeṇa kāeṇa ya āyadaṇḍe | eesu yā vippariyāsuventi ||2||
jāīpahaṃ aṇuparivaamāṇe | tasathāvarehiṃ viṇighāyamei /
se jāi jāiṃ bahukūrakamme | jaṃ kuvvaī bhijjai teṇa bāle ||3||
assiṃ ca loe adu vā paratthā | sayaggaso vā taha annahā vā /
saṃsāram āvanna paraṃ paraṃ te | bandhanti veyanti ya dunniyāṇi ||4||
je māyaraṃ vā piyaraṃ ca hiccā | samaṇavvae agaṇiṃ samārabhijjā /
ahāhu se loe kusīladhamme | bhūyāiṃ je hiṃsai āyasāe ||5||
ujjālao pāṇa nivāyaejjā | nivvāvao agaṇiṃ nivāyavejjā /
tamhā u mehāvi samikkha dhammaṃ | na paṇḍie agaṇiṃ samārabhijjā ||6||
puḍhavī vi jīvā āū vi jīvā | pāṇā ya saṃpāima saṃpayanti /
saṃseyayā kaṭhasamassiyā ya | ee dahe agaṇiṃ samārabhante ||7||
hariyāṇi bhūyāṇi vilambagāṇi | āhāra dehā ya puḍho siyāi /
je chindaī āyasuhaṃ paḍucca | pāgabbhi pāṇe bahuṇaṃ tivāī ||8||
jāiṃ ca vuḍḍhiṃ ca viṇāsayante | bīyāi assaṃjaya āyadaṇḍe /
ahāhu se loe aṇajjadhamme | bīyāi se hiṃsai āyasāe ||9||
gabbhāi mijjanti buyābuyāṇā | narā pare pañcasihā kumārā /
juvāṇagā majjhima theragā ya | cayanti te āukhae palīṇā ||10||
saṃbujjhahā jantavo māṇusattaṃ | daṭhuṃ bhayaṃ bāliseṇaṃ alambho /
egantadukkhe jarie va loe | sakammuṇā vippariyāsuvei ||11||
ihega mūḍhā pavayanti mokkhaṃ | āhārasaṃpajjaṇavajjaṇeṇaṃ /
ege ya sīodagasevaṇeṇaṃ | hueṇa ege pavayanti mokkhaṃ ||12||
pāosiṇāṇāisu natthi mokkho | khārassa loṇassa aṇāsaṇeṇaṃ /
te majjamaṃsaṃ lasuṇaṃ ca bhoccā | annattha vāsaṃ parikappayanti ||13||
udageṇa je siddhim udāharanti | sāyaṃ ca pāyaṃ udagaṃ phusantā /
udagassa phāseṇa siyā ya siddhī | sijjhiṃsu pāṇā bahave dagaṃsi ||14||
macchā ya kummā ya sirīsivā ya | maggū ya uā dagarakkhasā ya /
aṭhāṇam eyaṃ kusalā vayanti | udageṇa je siddhim udāharanti ||15||
udagaṃ jaī kammamalaṃ harejjā | evaṃ suhaṃ icchāmittam eva /
andhaṃ va neyāram aṇussarittā | pāṇāṇi cevaṃ viṇihanti mandā ||16||
pāvāiṃ kammāiṃ pakuvvao hi | siodagaṃ ū jai taṃ harejjā /
sijjhiṃsu ege dagasattaghāī | musaṃ vayante jalasiddhim āhu ||17||
hueṇa je siddhim udāharanti | sāyaṃ ca pāyaṃ agaṇiṃ phusantā /
evaṃ siyā siddhi havejja tamhā | agaṇiṃ phusantāṇa kukammiṇaṃ pi ||18||
aparikkha diṭhaṃ na hu eva siddhī | ehinti te ghāyam abujjhamāṇā /
bhūehi jāṇaṃ paḍileha sāyaṃ | vijjaṃ gahāyaṃ tasathāvarehiṃ ||19||
thaṇanti luppanti tasanti kammī | puḍho jagā parisaṃkhāya bhikkhū /
tamhā viū virao āyagutte | daṭhuṃ tase yā paḍisaṃharejjā ||20||
je dhammaladdhaṃ viṇihāya bhuñje | viyaḍeṇa sāhau ya je siṇāiṃ /
je dhovaī lūsayaī va vatthaṃ | ahāhu te nāgaṇiyassa dūre ||21||
kammaṃ parinnāya dagaṃsi dhīre | viyaḍeṇa jīvejja ya ādimokkhaṃ /
se bīyakandāi abhuñjamāṇe | virae siṇāṇāisu itthiyāsu ||22||
je māyaraṃ ca piyaraṃ ca hiccā | gāraṃ tahā puttapasuṃ dhaṇaṃ ca /
kulāiṃ je dhāvai sāugāiṃ | ahāhu se sāmaṇiyassa dūre ||23||
kulāiṃ je dhāvai sāugāiṃ | āghāi dhammaṃ uyarāṇugiddhe /
ahāhu se āyariyāṇa sayaṃse | je lāvaejjā asaṇassa heū ||24||
nikkhamma dīṇe parabhoyaṇammi | muhamaṅgalīe uyarāṇugiddhe /
nīvāragiddhe va mahāvarāhe | adūrae ehii ghāyam eva ||25||
annassa pāṇassihaloiyassa | aṇuppiyaṃ bhāsai sevamāṇe /
pāsatthayaṃ ceva kusīlayaṃ ca | nissārae hoi jahā pulāe ||26||
annāyapiṇḍeṇa hiyāsaejjā | no pūyaṇaṃ tavasā āvahejjā /
saddehi rūvehi asajjamāṇaṃ | savvehi kāmehi viṇīya gehiṃ ||27||
savvāiṃ saṃgāiṃ aicca dhīre | savvāiṃ dukkhāiṃ titikkhamāṇe /
akhile agiddhe aṇieyacārī | abhayaṃkare bhikkhu aṇāvilappā ||28||
bhārassa jāā muṇi bhuñjaejjā | kaṃkhejja pāvassa vivega bhikkhū /
dukkheṇa puṭhe dhuyamāiejjā | saṃgāmasīse va paraṃ damejjā ||29||
avi hammamāṇe phalagāvataṭhī | samāgamaṃ kaṃkhai antagassa /
nidhūya kammaṃ na pavañcuvei | akkhakkhae vā sagaḍaṃ ti bemi ||30||
|| kusīlaparibhāsiyajjhayaṇaṃ sattamaṃ ||7||
S/8 vīriyajjhayaṇe aṭhame /
duhā veyaṃ suyakkhāyaṃ | vīriyaṃ ti pavuccaī /
kiṃ nu vīrassa vīrattaṃ | kahaṃ ceyaṃ pavuccaī ||1||
kammam ege pavedenti | akammaṃ vā vi suvvayā /
eehiṃ dohi ṭhāṇehiṃ | jehiṃ dīsanti macciyā ||2||
pamāyaṃ kammam āhaṃsu | appamāyaṃ tahāvaraṃ /
tabbhāvādesao vā vi | bālaṃ paṇḍiyam eva vā ||3||
sattham ege tu sikkhantā | aivāyāya pāṇiṇaṃ /
ege mante ahijjanti | pāṇabhūyaviheḍiṇo ||4||
māyiṇo kau māyā ya | kāmabhoge samārabhe /
hantā chettā pagabbhittā | āyasāyāṇugāmiṇo ||5||
maṇasā vayasā ceva | kāyasā ceva antaso /
ārao parao vā vi | duhā vi ya asaṃjayā ||6||
verāiṃ kuvvaī verī | tao verehi rajjaī /
pāvovagā ya ārambhā | dukkhaphāsā ya antaso ||7||
saṃparāyaṃ niyacchanti | attadukkaḍakāriṇo /
rāgadosassiyā bālā | pāvaṃ kuvvanti te bahuṃ ||8||
evaṃ sakammaviriyaṃ | bālāṇaṃ tu paveiyaṃ /
itto akammaviriyaṃ | paṇḍiyāṇaṃ suṇeha me ||9||
davie bandhaṇummukke | savvao chinnabandhaṇe /
paṇolla pāvagaṃ kammaṃ | sallaṃ kantai antaso ||10||
neyāuyaṃ suyakkhāyaṃ | uvāyāya samīhae /
bhujjo bhujjo duhāvāsaṃ | asuhattaṃ tahā tahā ||11||
ṭhāṇī vivihaṭhāṇāṇi | caissanti na saṃsao /
aṇiyae ayaṃ vāse | nāyaehi suhīhi ya ||12||
evam āyāya mehāvī | appaṇo giddhim uddhare /
āriyaṃ uvasaṃpajje | savvadhammam akoviyaṃ ||13||
sahasaṃmaie naccā | dhammasāraṃ suṇettu vā /
samuvaṭhie u aṇagāre | paccakkhāyapāvae ||14||
jaṃ kiṃcuvakkamaṃ jāṇe | āukkhemassa appaṇo /
tasseva antarā khippaṃ | sikkhaṃ sikkhejja paṇḍie ||15||
jahā kumme saaṅgāiṃ | sae dehe samāhare /
evaṃ pāvāiṃ mehāvī | ajjhappeṇa samāhare ||16||
sāhare hatthapāe ya | maṇaṃ pañcindiyāṇi ya /
pāvagaṃ ca parīṇāmaṃ | bhāsādosaṃ ca tārisaṃ ||17||
aṇu māṇaṃ ca māyaṃ ca | taṃ parinnāya paṇḍie /
sāyāgāravaṇihue | uvasante nihe care ||18||
pāṇe ya nāivāejjā | adinnaṃ pi ya nāyae /
sāiyaṃ na musaṃ būyā | esa dhamme vusīmao ||19||
aikkammanti vāyāe | maṇasā vi na patthae /
savvao saṃvuḍe dante | āyāṇaṃ susamāhare ||20||
kaḍaṃ ca kajjamāṇaṃ ca | āgamissaṃ ca pāvagaṃ /
savvaṃ taṃ nāṇujāṇanti | āyaguttā jiindiyā ||21||
je yābuddhā mahābhāgā | vīrā asamattadaṃsiṇo /
asuddhaṃ tesiṃ parakkantaṃ | saphalaṃ hoi savvaso ||22||
je ya buddhā mahābhāgā | vīrā sammattadaṃsiṇo /
suddhaṃ tesiṃ parakkantaṃ | aphalaṃ hoi savvaso ||23||
tesiṃ pi na tavo suddho | nikkhantā je mahākulā /
jaṃ nevanne viyāṇanti | na silogaṃ pavejjae ||24||
appapiṇḍāsi pāṇāsi | appaṃ bhāsejja suvvae /
khante bhinivvuḍe dante | vīyagiddhī sayā jae ||25||
jhāṇajogaṃ samāhau | kāyaṃ viusejja savvaso /
titikkhaṃ paramaṃ naccā | āmokkhāe parivvaejjāsi ||26|| tti bemi ||
|| vīriyajjhayaṇaṃ aṭhamaṃ ||8||
S/9 dhammajjhayaṇe navame /
kayare dhamma akkhāe | māhaṇeṇa maīmayā /
añju dhammaṃ jahātaccaṃ | jiṇāṇaṃ taṃ suṇeha me ||1||
māhaṇā khattiyā vessā | caṇḍālā adu bokkasā /
esiyā vesiyā suddā | je ya ārambhanissiyā ||2||
pariggahaniviṭhāṇaṃ | pāvaṃ tesiṃ pavaḍḍhaī /
ārambhasaṃbhiyā kāmā | na te dukkhavimoyagā ||3||
āghāyakiccam āheuṃ | nāio visaesiṇo /
anne haranti taṃ vittaṃ | kammī kammehi kiccaī ||4||
māyā piyā ṇhusā bhāyā | bhajjā puttā ya orasā /
nālaṃ te tava tāṇāya | luppantassa sakammuṇā ||5||
eyam aṭhaṃ sapehāe | paramaṭhāṇugāmiyaṃ /
nimmamo nirahaṃkāro | care bhikkhū jiṇāhiyaṃ ||6||
ciccā vittaṃ ca putte ya | nāio ya pariggahaṃ /
ciccā -aṃ antagaṃ soyaṃ | niravekkho parivvae ||7||
puḍhavī agaṇī vāū | taṇarukkha sabīyagā /
aṇḍayā poyajarāū | rasasaṃseyaubbhiyā ||8||
eehiṃ chahiṃ kāehiṃ | taṃ vijjaṃ parijāṇiyā /
maṇasā kāyavakkeṇaṃ | nārambhī na pariggahī ||9||
musāvāyaṃ bahiddhaṃ ca | uggahaṃ ca ajāiyā /
satthādāṇāi logaṃsi | taṃ vijjaṃ parijāṇiyā ||10||
paliuñcaṇaṃ ca bhayaṇaṃ ca | thaṇḍillussayaṇāṇi ya /
dhūṇādāṇāi logaṃsi | taṃ vijjaṃ parijāṇiyā ||11||
dhoyaṇaṃ rayaṇaṃ ceva | batthīkammaṃ vireyaṇaṃ /
vamaṇañjaṇa palīmaṃthaṃ | taṃ vijjaṃ parijāṇiyā ||12||
gandhamallasiṇāṇaṃ ca | dantapakkhālaṇaṃ tahā /
pariggahitthikammaṃ ca | taṃ vijjaṃ parijāṇiyā ||13||
uddesiyaṃ kīyagaḍaṃ | pāmiccaṃ ceva āhaḍaṃ /
pūyaṃ aṇesaṇijjaṃ ca | taṃ vijjaṃ parijāṇiyā ||14||
āsūṇim akkhirāgaṃ ca | giddhuvaghāyakammagaṃ /
uccholaṇaṃ ca kakkaṃ ca | taṃ vijjaṃ parijāṇiyā ||15||
saṃpasārī kayakirie | pasiṇāyayaṇāṇi ya /
sāgāriyaṃ ca piṇḍaṃ ca | taṃ vijjaṃ parijāṇiyā ||16||
aṭhāvayaṃ na sikkhijjā | vehāīyaṃ ca no vae /
hatthakammaṃ vivāyaṃ ca | taṃ vijjaṃ parijāṇiyā ||17||
pāṇahāo ya chattaṃ ca | nālīyaṃ vālavīyaṇaṃ /
parakiriyaṃ annamannaṃ ca | taṃ vijjaṃ parijāṇiyā ||18||
uccāraṃ pāsavaṇaṃ | hariesu na kare muṇī /
viyaḍeṇa vā vi sāhau | nāvamajje kayāi vi ||19||
paramatte annapāṇaṃ | na bhuñjejja kayāi vi /
paravatthaṃ acelo vi | taṃ vijjaṃ parijāṇiyā ||20||
āsandī paliyaṅke ya | nisijjaṃ ca gihantare /
saṃpucchaṇaṃ saraṇaṃ vā | taṃ vijjaṃ parijāṇiyā ||21||
jasaṃ kittiṃ silogaṃ ca | jā ya vandaṇapūyaṇā /
savvaloyaṃsi je kāmā | taṃ vijjaṃ parijāṇiyā ||22||
jeṇehaṃ nivvahe bhikkhū | annapāṇaṃ tahāvihaṃ /
aṇuppayāṇam annesiṃ | taṃ vijjaṃ parijāṇiyā ||23||
evaṃ udāhu nigganthe | mahāvīre mahāmuṇī /
aṇantanāṇadaṃsī se | dhammaṃ desitavaṃ suyaṃ ||24||
bhāsamāṇo na bhāsejjā | neva vamphejja mammayaṃ /
māiṭhāṇaṃ vivajjejjā | aṇucintiya viyāgare ||25||
tatthimā taiyā bhāsā | jaṃ vaittāṇutappaī /
jaṃ channaṃ taṃ na vattavvaṃ | esā āṇā niyaṇṭhiyā ||26||
holāvāyaṃ sahīvāyaṃ | goyāvāyaṃ ca no vae /
tumaṃ tumaṃ ti amaṇunnaṃ | savvaso taṃ na vattae ||27||
akusīle sayā bhikkhū | neva saṃsaggiyaṃ bhae /
suharūvā tatthuvassaggā | paḍibujjhejja te viū ||28||
nannattha antarāeṇaṃ | paragehe na nisīyae /
gāmakumāriyaṃ kiḍḍaṃ | nāivelaṃ hase muṇī ||29||
aṇussuo urālesu | jayamāṇo parivvae /
cariyāe appamatto | puṭho tattha hiyāsae ||30||
hammamāṇo na kuppejja | vuccamāṇo na saṃjale /
sumaṇe ahiyāsejjā | na ya kolāhalaṃ kare ||31||
laddhe kāme na patthejjā | vivege evam āhie /
āyariyāiṃ sikkhejjā | buddhāṇaṃ antie sayā ||32||
sussūsamāṇo uvāsejjā | suppannaṃ sutavassiyaṃ /
vīrā je attapannesī | dhiimantā jiindiyā ||33||
gihe dīvam apāsantā | purisādāṇiyā narā /
te vīrā bandhaṇummukkā | nāvakaṃkhanti jīviyaṃ ||34||
agiddhe saddaphāsesu | ārambhesu anissie /
savvaṃ taṃ samayātīyaṃ | jam eyaṃ laviyaṃ bahu ||35||
aimāṇaṃ ca māyaṃ ca | taṃ parinnāya paṇḍie /
gāravāṇi ya savvāṇi | nivvāṇaṃ saṃdhae muṇi ||36|| tti bemi ||
|| dhammajjhayaṇaṃ navamaṃ ||9||
S/10 samāhiyajjhayaṇe dasame /
āghaṃ maīmaṃ aṇuvīi dhammaṃ | añjū samāhiṃ tam imaṃ suṇeha /
apaḍinna bhikkhū u samāhipatte | aṇiyāṇa bhūesu parivvaejjā ||1||
uḍḍhaṃ ahe yaṃ tiriyaṃ disāsu | tasā ya je thāvara je ya pāṇā /
hatthehi pāehi ya saṃjamittā | adinnam annesu ya no gahejjā ũ||2||
suyakkhāyadhamme vitigicchatiṇṇe | lāḍhe care āyatule payāsu /
āyaṃ na kujjā iha jīviyaṭhī | cayaṃ na kujjā sutavassi bhikkhū ||3||
savvindiyābhinivvuḍe payāsu | care muṇī savvau vippamukke /
pāsāhi pāṇe ya puḍho vi satte | dukkhena ae paritappamāṇe ||4||
eesu bāle ya pakuvvamāṇe | āvaaī kammasu pāvaesu /
aivāyao kīrai pāvakammaṃ | niuñjamāṇe u karei kammaṃ ||5||
ādīṇavittī va karei pāvaṃ | mantā u egantasamāhim āhu /
buddhe samāhīya rae vivege | pāṇāivāyā virae ṭhiyappā ||6||
savvaṃ jagaṃ tū samayāṇupehī | piyam appiyaṃ kassa vi no karejjā /
uṭhāya dīṇo ya puṇo visaṇṇo | saṃpūyaṇaṃ ceva siloyakāmī ||7||
āhākaḍaṃ ceva nikāmamīṇe | niyāmacārī na visaṇṇamesī /
itthīsu satte ya puḍho ya bāle | pariggahaṃ ceva pakuvvamāṇe ||8||
verāṇugiddhe nicayaṃ karei | io cue se ihamaṭhaduggaṃ /
tamhā u mehāvi samikkha dhammaṃ | care muṇī savvau vippamukke ||9||
āyaṃ na kujjā iha jīviyaṭhī | asajjamāṇo ya parivvaejjā /
nisammabhāsī ya viṇīya giddhiṃ | hiṃsanniyaṃ vā na kahaṃ karejjā ||10||
āhākaḍaṃ vā na nikāmaejjā | nikāmayante ya na saṃthavejjā /
dhuṇe urālaṃ aṇuvehamāṇe | ciccā na soyaṃ aṇavekkhamāṇo ||11||
egattam eyaṃ abhipatthaejjā | evaṃ pamokkho na musaṃ ti pāsaṃ /
esa ppamokkho amuse vare vi | akohaṇe saccarae tavassī ||12||
itthīsu yā āraya mehuṇāo | pariggahaṃ ceva akuvvamāṇe /
uccāvaesuṃ visaesu tāī | nissaṃsayaṃ bhikkhu samāhipatte ||13||
araiṃ raiṃ ca abhibhūya bhikkhū | taṇāiphāsaṃ taha sīyaphāsaṃ /
uṇhaṃ ca daṃsaṃ cahiyāsaejjā | subbhiṃ va dubbhiṃ va titikkhaejjā ||14||
gutto vaīe ya samāhipatto | lesaṃ samāhau parivvaejjā /
gihaṃ na chāe na vi chāyaejjā | saṃmissabhāvaṃ payahe payāsu ||15||
je kei logammi u akiriyaāyā | anneṇa puṭhā dhuyam ādisanti /
ārambhasattā gaḍhiyā ya loe | dhammaṃ na jāṇanti vimokkhaheuṃ ||16||
puḍho ya chandā iha māṇavā u | kiriyākirīyaṃ ca puḍho ya vāyaṃ /
jāyassa bālassa pakuvva dehaṃ | pavaḍḍhaī veram asaṃjayassa ||17||
āukkhayaṃ ceva abujjhamāṇe | mamāi se sāhasakāri mande /
aho ya rāo paritappamāṇe | aesu mūḍhe ajarāmare vva ||18||
jahāhi vittaṃ pasavo ya savvaṃ | je bandhavā je ya piyā ya mittā /
lālappaī se vi ya ei mohaṃ | anne jaṇā taṃsi haranti vittaṃ ||19||
sīhaṃ jahā khuḍḍamigā carantā | dūre caranti parisaṃkamāṇā /
evaṃ tu mehāvi samikkha dhammaṃ | dūreṇa pāvaṃ parivajjaejjā ||20||
saṃbujjhamāṇe u nare maīmaṃ | pāvāu appāṇa nivaaejjā /
hiṃsappasūyāiṃ duhāiṃ mattā | verānubandhīṇi mahabbhayāṇi ||21||
musaṃ na būyā muṇi attagāmī | nivvāṇam eyaṃ kasiṇaṃ samāhiṃ /
sayaṃ na kujjā na ya kāravejjā | karantam annaṃ pi ya nāṇujāṇe ||22||
suddhe siyā jāe na dūsaejjā | amucchie na ya ajjhovavanne /
dhiimaṃ vimukke na ya pūyaṇaṭhī | na siloyagāmī ya parivvaejjā ||23||
nikkhamma gehāu nirāvakaṃkhī | kāyaṃ viussejja niyāṇachinne /
no jīviyaṃ no maraṇābhikaṃkhī | carejja bhikkhū valayā vimukke ||24|| tti bemi ||
|| samāhiyajjhayaṇaṃ dasamaṃ ||10||
S/11 maggajjhayaṇe eyārahame /
kayare magga akkhāe | māhaṇeṇaṃ maīmayā /
jaṃ maggaṃ ujju pāvittā | ohaṃ tarai duttaraṃ ||1||
jaṃ maggaṃ -uttaraṃ suddhaṃ | savvadukkhavimokkhaṇaṃ /
jāṇāsi -aṃ jahā bhikkhū | taṃ -o būhi mahāmuṇī ||2||
jai -o kei pucchijjā | devā aduva māṇusā /
tesiṃ tu kayaraṃ maggaṃ | āikkhejja kahāhi -o ||3||
jai vo kei pucchijjā | devā aduva māṇusā /
tesimaṃ paḍisāhejjā | maggasāraṃ suṇeha me ||4||
aṇupuvveṇa mahāghoraṃ | kāsaveṇa paveiyaṃ /
jam āyāya io puvvaṃ | samuddaṃ vavahāriṇo ||5||
atariṃsu tarantege | tarissanti aṇāgayā /
taṃ soccā paḍivakkhāmi | jantavo taṃ suṇeha me ||6||
puḍhavījīvā puḍho sattā | āujīvā tahāgaṇī /
vāujīvā puḍho sattā | taṇarukkhā sabīyagā ||7||
ahāvarā tasā pāṇā | evaṃ chakkāya āhiyā /
eyāvae jīvakāe | nāvare koi vijjaī ||8||
savvāhiṃ aṇujuttīhiṃ | maimaṃ paḍilehiyā /
savve akkantadukkhā ya | ao savve na hiṃsayā ||9||
eyaṃ khu nāṇiṇo sāraṃ | jaṃ na hiṃsai kaṃcaṇa /
ahiṃsā samayaṃ ceva | eyāvantaṃ viyāṇiyā ||10||
uḍḍhaṃ ahe ya tiriyaṃ | je kei tasathāvarā /
savvattha viraiṃ vijjā | santi nivvāṇam āhiyaṃ ||11||
pabhū dose nirākiccā | na virujjhejja keṇa vi /
maṇasā vayasā ceva | kāyasā ceva antaso ||12||
saṃvuḍe se mahāpanne | dhīre dattesaṇaṃ care /
esaṇāsabhie niccaṃ | vajjayante aṇesaṇaṃ ||13||
bhūyāiṃ ca samārambha | tam uddissā ya jaṃ kaḍaṃ /
tārisaṃ tu na giṇhejjā | annapāṇaṃ susaṃjae ||14||
pūīkammaṃ na sevejjā | esa dhamme vusīmao /
jaṃ kiṃci abhikaṃkhejjā | savvaso taṃ na kappae ||15||
haṇantaṃ nāṇujāṇejjā | āyagutte jiindie /
ṭhāṇāiṃ santi saḍḍhīṇaṃ | gāmesu nagaresu vā ||16||
tahā giraṃ samārabbha | atthi puṇṇaṃ ti no vae /
ahavā natthi puṇṇaṃ ti | evam eyaṃ mahabbhayaṃ ||17||
dāṇaṭhayā ya je pāṇā | hammanti tasathāvarā /
tesiṃ sārakkhaṇaṭhāe | tamhā atthi tti no vae ||18||
jesiṃ taṃ uvakappanti | annapāṇaṃ tahāvihaṃ /
tesiṃ lābhantarāyaṃ ti | tamhā natthi tti no vae ||19||
je ya dāṇaṃ pasaṃsanti | vaham icchanti pāṇiṇaṃ /
je ya -aṃ paḍisehanti | vitticcheyaṃ karanti te ||20||
duhao vi te na bhāsanti | atthi vā natthi vā puṇo /
āyaṃ rayassa heccā -aṃ | nivvāṇaṃ pāuṇanti te ||21||
nivvāṇaṃ paramaṃ buddhā | nakkhattāṇa va candimā /
tamhā sayā jae dante | nivvāṇaṃ saṃdhae muṇī ||22||
vujjhamāṇāṇa pāṇāṇaṃ | kiccantāṇa sakammuṇā /
āghāi sāhu taṃ dīvaṃ | paiṭhesā pavuccaī ||23||
āyagutte sayā dante | chinnasoe aṇāsave /
je dhammaṃ suddham akkhāi | paḍipuṇṇam aṇelisaṃ ||24||
tam eva aviyāṇantā | abuddhā buddhamāṇiṇo /
buddhā mo tti ya mannantā | anta ee samāhie ||25||
te ya bīyodagaṃ ceva | tam uddissā ya jaṃ kaḍaṃ /
bhoccā jhāṇaṃ jhiyāyanti | akheyannāsamāhiyā ||26||
jahā ḍhaṃkā ya kaṃkā ya | kulalā maggukā sihī /
macchesaṇaṃ jhiyāyanti | jhāṇaṃ te kalusādhamaṃ ||27||
evaṃ tu samaṇā ege | micchadiṭhī aṇāriyā /
visaesaṇaṃ jhiyāyanti | kaṃkā vā kalusāhamā ||28||
suddhaṃ maggaṃ virāhittā | ihamege u dummaī /
ummaggagayā dukkhaṃ | ghāyam esanti taṃ tahā ||29||
jahā āsāviṇiṃ nāvaṃ | jāiandho durūhiyā /
icchaī pāramāgantuṃ | antarā ya visīyai ||30||
evaṃ tu samaṇā ege | micchaddiṭhī aṇāriyā /
soyaṃ kasiṇam āvannā | āgantāro mahabbhayaṃ ||31||
imaṃ ca dhammam āyāya | kāsaveṇa paveiyaṃ /
tare soyaṃ mahāghoraṃ | attattāe parivvae ||32||
virae gāmadhammehiṃ | je kei jagaī jagā /
tesiṃ attuvamāyāe | thāmaṃ kuvvaṃ parivvae ||33||
aimāṇaṃ ca māyaṃ ca | taṃ parinnāya paṇḍie /
savvam eyaṃ nirākiccā | nivvāṇaṃ saṃdhae muṇī ||34||
saṃdhae sāhudhammaṃ ca | pāvadhammaṃ nirākare /
uvahāṇavīrie bhikkhū | kohaṃ māṇaṃ na patthae ||35||
je ya buddhā atikkantā | je ya buddhā aṇāgayā /
santi tesiṃ paiṭhāṇaṃ | bhūyāṇaṃ jagaī jahā ||36||
aha -aṃ vayam āvannaṃ | phāsā uccāvayā phuse /
na tesu viṇihaṇṇejjā | vāeṇa va mahāgirī ||37||
saṃvuḍe se mahāpanne | dhīre dattesaṇaṃ care /
nivvuḍe kālamākaṃkhī | evaṃ kevaliṇo mayaṃ ||38|| ti bemi ||
|| maggajjhayaṇaṃ eyārahamaṃ ||11||
S/12 samosaraṇajjhayaṇe bārahame /
cattāri samosaraṇāṇimāni | pāvāduyā jāiṃ puḍho vayanti /
kiriyaṃ akiriyaṃ viṇayaṃ ti taiyaṃ | annāṇam āhaṃsu cauttham eva ||1||
annāṇiyā tā kusalā vi santā | asaṃthuyā no vitigicchatiṇṇā /
akoviyā āhu akoviyehiṃ | aṇāṇuvīittu musaṃ vayanti ||2||
saccaṃ asaccaṃ iti cintayantā | asāhu sāhu tti udāharantā /
jeme jaṇā veṇaiyā aṇege | puṭhā vi bhāvaṃ viṇaiṃsu nāma ||3||
aṇovasaṃkhā ii te udāhu | aṭhe sa obhāsai amha evaṃ /
lavāvasaṃkī ya aṇāgaehiṃ | no kiriyam āhaṃsu akiriyavāī ||4||
saṃmissabhāvaṃ ca girā gahīe | se mummuī hoi aṇāṇuvāī /
imaṃ dupakkhaṃ imam egapakkhaṃ | āhaṃsu chalāyayaṇaṃ ca kammaṃ ||5||
te evam akkhanti abujjhamāṇā | virūvarūvāṇi akiriyavāī /
je māyaittā bahave maṇūsā | bhamanti saṃsāramaṇovadaggaṃ ||6||
nāicco udei na atthamei | na candimā vaḍḍhai hāyaī vā /
salilā na sandanti na vanti vāyā | vañjho niyao kasiṇe hu loe ||7||
jahā hi andhe saha joiṇā vi | rūvāiṃ no passai hīṇanette /
santaṃ pi te evam akiriyavāī | kiriyaṃ na passanti niruddhapannā ||8||
saṃvaccharaṃ suviṇaṃ lakkhaṇaṃ ca | nimittadehaṃ ca uppāiyaṃ ca /
aṭhaṅgam eyaṃ bahave ahittā | logaṃsi jāṇanti aṇāgayāiṃ ||9||
keī nimittā tahiyā bhavanti | kesiṃci taṃ vippaḍiei nāṇaṃ /
te vijjabhāvaṃ aṇahijjamāṇā | āhaṃsu vijjāparimokkham eva ||10||
te evam akkhanti samicca logaṃ | tahā tahā samaṇā māhaṇā ya /
sayaṃkaḍaṃ nannakaḍaṃ ca dukkhaṃ | āhaṃsu vijjācaraṇaṃ pamokkhaṃ ||11||
te cakkhu logaṃsiha nāyagā u | maggāṇusāsanti hiyaṃ payāṇaṃ /
tahā tahā sāsayam āhu loe | jaṃsī payā māṇava saṃpagāḍhā ||12||
je rakkhasā vā jamaloiyā vā | je vā surā gaṃdhavvā ya kāyā /
āgāsagāmī ya puḍhosiyā je | puṇo puṇo vippariyāsuventi ||13||
jam āhu ohaṃ salilaṃ apāragaṃ | jāṇāhi -aṃ bhavagahaṇaṃ dumokkhaṃ /
jaṃsī visaṇṇā visayaṅgaṇāhiṃ | duhao vi loyaṃ aṇusaṃcaranti ||14||
na kammuṇā kamma khaventi bālā | akammuṇā kamma khaventi dhīrā /
mehāviṇo lobhabhayāvaīyā | saṃtosiṇo no pakarenti pāvaṃ ||15||
te tīyauppannam aṇāgayāiṃ | logassa jāṇanti tahāgayāiṃ /
neyāro annesi aṇannaneyā | buddhā hu te antakaḍā bhavanti ||16||
te neva kuvvanti na kāraventi | bhūyāhisaṃkāi duguñchamāṇā /
sayā jayā vippaṇamanti dhīrā | vinnatti dhīrā ya havanti ege ||17||
ḍahare ya pāṇe vuḍḍhe ya pāṇe | te attao pāsai savvaloe /
uvvehaī logam iṇaṃ mahantaṃ | buddhepamattesu parivvaejjā ||18||
je āyao parao vā vi naccā | alam appaṇo honti alaṃ paresiṃ /
taṃ joibhūyaṃ ca sayāvasejjā | je pāukujjā aṇuvīi dhammaṃ ||19||
attāṇa jo jāṇai jo ya logaṃ | gaiṃ ca jo jāṇai nāgaiṃ ca /
jo sāsayaṃ jāṇa asāsayaṃ ca | jāiṃ ca maraṇaṃ ca jaṇovavāyaṃ ||20||
aho vi sattāṇa viuaṇa ca | jo āsavaṃ jāṇai saṃvaraṃ ca /
dukkhaṃ ca jo jāṇai nijjaraṃ ca | so bhāsium arihai kiriyavāyaṃ ||21||
saddesu rūvesu asajjamāṇe | gandhesu rasesu adussamāṇe /
no jīviyaṃ no maraṇāhikaṃkhī | āyāṇagutte valayā vimukke ||22|| tti bemi ||
|| samosaraṇajjhayaṇaṃ bārahamaṃ ||12||
S/13 āhattahīyajjhayaṇe terahame /
āhattahīyaṃ tu paveyaissaṃ | nāṇappakāraṃ purisassa jāyaṃ /
sao ya dhammaṃ asao asīlaṃ | santiṃ asantiṃ karissāmi pāuṃ ||1||
aho ya rāo ya samuṭhiehiṃ | tahāgaehiṃ paḍilabbha dhammaṃ /
samāhim āghāyam ajosayantā | satthāram eva pharusaṃ vayanti ||2||
visohiyaṃ te aṇukāhayante | je āyabhāveṇa viyāgarejjā /
aṭhāṇie hoi bahūguṇāṇa | je nāṇasaṃkāi musaṃ vaejjā ||3||
je yāvi puṭhā paliuñcayanti | āyāṇam aṭhaṃ khalu vañcaittā /
asāhuṇo te iha sāhumāṇī | māyaṇṇi essanti aṇantaghāyaṃ ||4||
je kohaṇe hoi jayaṭhabhāsī | viosiyaṃ je u udīraejjā /
andhe va se daṇḍapahaṃ gahāya | aviosie dhāsai pāvakammī ||5||
je viggahīe annāyabhāsī | na se same hoi ajhañjhapatte /
ovāyakārī ya hirīmaṇe ya | egantadiṭhī ya amāirūve ||6||
se pesale suhume purisajāe | jaccannie ceva suujjuyāre /
bahuṃ pi aṇusāsie je tahaccā | same hu se hoi ajhañjhapatte ||7||
je yāvi appaṃ vasumaṃ ti mattā | saṃkhāya vāyaṃ aparikkha kujjā /
taveṇa vāhaṃ sahiu tti mattā | annaṃ jaṇaṃ passai bimbabhūyaṃ ||8||
egantakūḍeṇa u se palei | na vijjaī moṇapayaṃsi gotte /
je māṇaṇaṭheṇa viukkasejjā | vasumannatareṇa abujjhamāṇe ||9||
je māhaṇe khattiyajāyae vā | tahuggaputte taha lecchaī vā /
je pavvaīe paradattabhoī | gotte na je thabbhai māṇabaddhe ||10||
na tassa jāī va kulaṃ va tāṇaṃ | nannattha vijjācaraṇaṃ suciṇṇaṃ /
nikkhamma se sevai gārikammaṃ | na se pārae hoi vimoyaṇāe ||11||
nikkiṃcaṇe bhikkhu sulūhajīvī | je gāravaṃ hoi silogakāmī /
ājīvam eyaṃ tu abujjhamāṇo | puṇo puṇo vippariyāsuventi ||12||
je bhāsavaṃ bhikkhu susāhuvāī | paḍihāṇavaṃ hoi visārae ya /
āgāḍhapanne suvibhāviyappā | annaṃ jaṇaṃ pannayā parihavejjā ||13||
evaṃ na se hoi samāhipatte | je pannavaṃ bhikkhu viukkasejjā /
ahavā vi je lāhamayāvalitte | annaṃ jaṇaṃ khiṃsai bālapanne ||14||
pannāmayaṃ ceva tavomayaṃ ca | ninnāmae goyamayaṃ ca bhikkhū /
ājīvagaṃ ceva cauttham āhu | se paṇḍie uttamapoggale se ||15||
mayāiṃ eyāiṃ vigiñca dhīrā | na tāṇi sevanti sudhīradhammā /
te savvagottāvagayā mahesī | uccaṃ agottaṃ ca gatiṃ vayanti ||16||
bhikkhū muyacce taha diṭhadhamme | gāmaṃ ca nagaraṃ ca aṇuppavissā /
se esaṇaṃ jāṇam aṇesaṇaṃ ca | annassa pāṇassa aṇāṇugiddhe ||17||
araiṃ raiṃ ca abhibhūya bhikkhū | bahūjaṇe vā taha egacārī /
egantamoṇeṇa viyāgarejjā | egassa janto gairāgaī ya ||18||
sayaṃ sameccā aduvā vi soccā | bhāsejja dhammaṃ hiyayaṃ payāṇaṃ /
je garahiyā saṇiyāṇappaogā | na tāṇi sevanti sudhīradhammā ||19||
kesiṃci takkāi abujjha bhāvaṃ | khuddaṃ pi gacchejja asaddahāṇe /
āussa kālāiyāraṃ vaghāe | laddhāṇumāṇe ya paresu aṭhe ||20||
kammaṃ ca chandaṃ ca vigiñca dhīre | viṇaijja ū savvau āyabhāvaṃ /
rūvehi luppanti bhayāvahehiṃ | vijjaṃ gahāyā tasathāvarehiṃ ||21||
na pūyaṇaṃ ceva siloyakāmī | piyam appiyaṃ kassai no karejjā /
savve aṇaṭhe parivajjayante | aṇāule yā akasāi bhikkhū ||22||
āhattahīyaṃ samupehamāṇe | savvehi pāṇehi nihāya daṇḍaṃ /
no jīviyaṃ no maraṇāhikaṃkhī | parivvaejjā valayā vimukke ||23|| tti bemi ||
|| āhattahīyajjhayaṇaṃ terahamaṃ ||13||
S/14 ganthajjhayaṇe coddahame /
ganthaṃ vihāya iha sikkhamāṇo | uṭhāya subambhaceraṃ vasejjā /
ovāyakārī viṇayaṃ susikkhe | je cheya se vippamāyaṃ na kujjā ||1||
jahā diyāpoyam apattajāyaṃ | sāvāsagā paviuṃ mannamāṇaṃ /
tam acāiyaṃ taruṇam apattajāyaṃ | ḍhaṃkāi avvattagamaṃ harejjā ||2||
evaṃ tu sehaṃ pi apuṭhadhammaṃ | nissāriyaṃ vusimaṃ mannamāṇā /
diyassa chāyaṃ va apattajāyaṃ | hariṃsu -aṃ pāvadhammā aṇege ||3||
osāṇam icche maṇue samāhiṃ | aṇosie -antakariṃ ti naccā /
obhāsamāṇe daviyassa vittaṃ | na nikkase bahiyā āsupanno ||4||
je ṭhāṇao ya sayaṇāsaṇe ya | parakkame yāvi susāhujutte /
samiīsu guttīsu ya āyapanne | viyāgariṃ te ya puḍho vaejjā ||5||
saddāṇi soccā adu bheravāṇi | aṇāsave tesu parivvaejjā /
niddaṃ ca bhikkhū na pamāya kujjā | kahaṃkahaṃ vā vitigicchatiṇṇe ||6||
ḍahareṇa vuḍḍheṇaṇusāsie u | rāiṇieṇāvi samavvaeṇaṃ /
sammaṃ tayaṃ thirao nābhigacche | nijjantae vāvi apārae se ||7||
viuṭhieṇaṃ samayāṇusiṭhe | ḍahareṇa vuḍḍheṇa u coie ya /
accuṭhiyāe ghaḍadāsie vā | agāriṇaṃ vā samayāṇusiṭhe ||8||
na tesu kujjhe na ya pavvahejjā | na yāvi kiṃcī pharusaṃ vaejjā /
tahā karissaṃ ti paḍissuṇejjā | seyaṃ khu meyaṃ na pamāya kujjā ||9||
vaṇaṃsi mūḍhassa jahā amūḍhā | maggāṇusāsanti hiyaṃ payāṇaṃ /
teṇeva majjhaṃ iṇam eva seyaṃ | jaṃ me buhā samaṇusāsayanti ||10||
aha teṇa mūḍheṇa amūḍhagassa | kāyavva pūyā savisesajuttā /
eovamaṃ tattha udāhu vīre | aṇugamma atthaṃ uvaṇei sammaṃ ||11||
neyā jahā andhakāraṃsi rāo | maggaṃ na jāṇāi apassamāṇe /
se sūriyassa abbhuggameṇaṃ | maggaṃ viyāṇāi pagāsiyaṃsi ||12||
evaṃ tu sehe vi apuṭhadhamme | dhammaṃ na jāṇāi abujjhamāṇe /
se kovie jiṇavayaṇeṇa pacchā | sūrodae pāsai cakkhuṇeva ||13||
uḍḍhaṃ ahe yaṃ tiriyaṃ disāsu | tasā ya je thāvara je ya pāṇā /
sayā jae tesu parivvaejjā | maṇappaosaṃ avikampamāṇe ||14||
kāleṇa pucche samiyaṃ payāsu | āikkhamāṇo daviyassa vittaṃ /
taṃ soyakārī ya puḍho pavese | saṃkhā imaṃ kevaliyaṃ samāhiṃ ||15||
asmiṃ suṭhiccā tiviheṇa tāyī | eesu yā santi niroham āhu /
te evam akkhanti tilogadaṃsī | na bhujjameyanti pamāyasaṃgaṃ ||16||
nisamma se bhikkhu samīhiyaṭhaṃ | paḍibhāṇavaṃ hoi visārae ya /
āyāṇaaṭhī vodāṇamoṇaṃ | uvecca suddheṇa uvei mokkhaṃ ||17||
saṃkhāi dhammaṃ ca viyāgaranti | buddhā hu te antakarā bhavanti /
te pāragā doṇha vi moyaṇāe | saṃsodhiyaṃ paṇham udāharanti ||18||
no chāyae no vi ya lūsaejjā | māṇaṃ na sevejja pagāsaṇaṃ ca /
na yāvi panne parihāsa kujjā | na yāsiyāvāya viyāgarejjā ||19||
bhūyābhisaṃkāi duguñchamāṇe | na nivvahe mantapaeṇa goyaṃ /
na kiṃcim icche maṇue payāsuṃ | asāhudhammāṇi na saṃvaejjā ||20||
hāsaṃ pi no saṃdhai pāvadhamme | oe taīyaṃ pharusaṃ viyāṇe /
no tucchae no ya vikaṃthaijjā | aṇāile yā akasāi bhikkhū ||21||
saṃkejja yāsaṃkiyabhāva bhikkhū | vibhajjavāyaṃ ca viyāgarejjā /
bhāsāduyaṃ dhammasamuṭhiehiṃ | viyāgarejjā samayāsupanne ||22||
aṇugacchamāṇe vitahaṃ vijāṇe | tahā tahā sāhu akakkaseṇaṃ /
na katthaī bhāsa vihiṃsaijjā | niruddhagaṃ vā vi na dīhaijjā ||23||
samālavejjā paḍipuṇṇabhāsī | nisāmiyā samiyāaṭhadaṃsī /
āṇāi suddhaṃ vayaṇaṃ bhiuñje | abhisaṃdhae pāvavivega bhikkhū ||24||
ahābuiyāiṃ susikkhaejjā | jaijjayā nāivelaṃ vaejjā /
se diṭhimaṃ diṭhi na lūsaejjā | se jāṇai bhāsiuṃ taṃ samāhiṃ ||25||
alūsae no pacchannabhāsī | no suttam atthaṃ ca karejja tāī /
satthārabhattī aṇuvīi vāyaṃ | suyaṃ ca sammaṃ paḍivāyayanti ||26||
se suddhasutte uvahāṇavaṃ ca | dhammaṃ ca je vindai tattha tattha /
āejjavakke kusale viyatte | sa arihai bhāsiuṃ taṃ samāhiṃ ||27|| ti bemi ||
|| ganthajjhayaṇaṃ coddahamaṃ ||14||
S/15 āyāṇiyajjhayaṇe paṇṇarahame /
jamaīaṃ paḍuppannaṃ | āgamissaṃ ca nāyao /
savvaṃ mannai taṃ tāī | daṃsaṇāvaraṇantae ||1||
antae vitigicchāe | se jāṇai aṇelisaṃ /
aṇelisassa akkhāyā | na se hoi tahiṃ tahiṃ ||2||
tahiṃ tahiṃ suyakkhāyaṃ | se ya sacce suāhie /
sayā sacceṇa saṃpanne | mettiṃ bhūehi kappae ||3||
bhūehi na virujjhejjā | esa dhamme vusīmao /
vusimaṃ jagaṃ parinnāya | assiṃ jīviyabhāvaṇā ||4||
bhāvaṇājogasuddhappā | jale nāvā va āhiyā /
nāvā va tīrasaṃpannā | savvadukkhā tiuai ||5||
tiuaī u mehāvī | jāṇaṃ logaṃsi pāvagaṃ /
tuanti pāvakammāṇi | navaṃ kammam akuvvao ||6||
akuvvao navaṃ natthi | kammaṃ nāma vijāṇai /
vinnāya se mahāvīre | jeṇa jāī na mijjaī ||7||
na mijjaī mahāvīre | jassa natthi purekaḍaṃ /
vāu vva jālam accei | piyā logaṃsi itthiyo ||8||
itthiyo je na sevanti | āimokkhā hu te jaṇā /
te jaṇā bandhaṇummukkā | nāvakaṃkhanti jīviyaṃ ||9||
jīviyaṃ piṭhao kiccā | antaṃ pāvanti kammuṇaṃ /
kammuṇā saṃmuhībhūyā | je maggam aṇusāsaī ||10||
aṇusāsaṇaṃ puḍho pāṇī | vasumaṃ pūyaṇāsu te /
aṇāsae jae dante | daḍhe ārayamehuṇe ||11||
nīvāre va na līejjā | chinnasoe aṇāvile /
aṇāile sayā dante | saṃdhiṃ patte aṇelisaṃ ||12||
aṇelisassa kheyanne | na virujjhejja keṇai /
maṇasā vayasā ceva | kāyasā ceva cakkhumaṃ ||13||
se hu cakkhū maṇussāṇaṃ | je kaṃkhāe ya antae /
anteṇa khuro vahaī | cakkaṃ anteṇa loṭhaī ||14||
antāṇi dhīrā sevanti | teṇa antakarā iha /
iha māṇussae ṭhāṇe | dhammam ārāhiuṃ narā ||15||
niṭhiyaṭhā va devā vā | uttarīe iyaṃ suyaṃ /
suyaṃ ca meyam egesiṃ | amaṇussesu no tahā ||16||
antaṃ karanti dukkhāṇaṃ | ihamegesimāhiyaṃ /
āghāyaṃ puṇa egesiṃ | dullabheyaṃ samussae ||17||
io viddhaṃsamāṇassa | puṇo saṃbohi dullahā /
dullahāo tahaccāo | je dhammaṭhaṃ viyāgare ||18||
je dhammaṃ suddham akkhanti | paḍipuṇṇam aṇelisaṃ /
aṇelisassa jaṃ ṭhāṇaṃ | tassa jammakahā kao ||19||
kao kayāi mehāvī | uppajjanti tahāgayā /
tahāgayā appaḍinnā | cakkhū logassaṇuttarā ||20||
aṇuttare ya ṭhāṇe se | kāsaveṇa paveie /
jaṃ kiccā nivvuḍā ege | niṭhaṃ pāvanti paṇḍiyā ||21||
paṇḍie vīriyaṃ laddhuṃ | nigghāyāya pavattagaṃ /
dhuṇe puvvakaḍaṃ kammaṃ | navaṃ vā vi na kuvvaī ||22||
na kuvvaī mahāvīre | aṇupuvvakaḍaṃ rayaṃ /
rayasā saṃmuhībhūyā | kammaṃ heccāṇa jaṃ mayaṃ ||23||
jaṃ mayaṃ savvasāhūṇaṃ | taṃ mayaṃ sallagattaṇaṃ /
sāhaittāṇa taṃ tiṇṇā | devā vā abhaviṃsu te ||24||
abhaviṃsu purā dhīrā | āgamissā vi suvvayā /
dunnibohassa maggassa | antaṃ pāukarā tiṇṇe ||25|| tti bemi ||
|| āyāṇiyajjhayaṇaṃ paṇṇarahamaṃ ||15||
S/16 gāhajjhayaṇe sovvasame /
ahāha bhagavaṃṇṇevaṃ se dante davie vosaṭhakāe tti vacce māhaṇe ||*1||
tti vā 1 samaṇe tti vā 2 bhikkhu tti vā 3 nigganthe tti vā 4 | ||*2||
paḍiāha-bhante kahaṃ nu dante davie vosaṭhakāe tti vacce māhaṇe tti vā ||*3||
samaṇe tti vā bhikkhu tti vā nigganthe tti vā | taṃ no būhi mahāmuṇī || ||*4||
iti virae savvapāvakammehiṃ pijjadosakalaha abbhakkhāṇa pesunna ||*5||
paraparivāya arairai māyāmosa micchādaṃsaṇasallavirae samie sahie ||*6||
sayā jae no kujjhe no māṇī māhaṇe tti vacce ||1|| ||*7||
ettha vi samaṇe anissie aṇiyāṇe āyāṇaṃ ca aivāyaṃ ca ||*8||
musāvāyaṃ ca bahiddhaṃ ca kohaṃ ca māṇaṃ ca māyaṃ ca lohaṃ ca pijjaṃ ca ||*9||
dosaṃ ca icceva jao jao āyāṇaṃ appaṇo paddosaheū tao tao ||*10||
āyāṇāo puvvaṃ paḍivirae pāṇāivāyā siā dante davie vosaṭhakāe ||*11||
samaṇe tti vacce ||2|| ||*12||
ettha vi bhikkhū aṇunnae viṇīe nāmae dante davie vosaṭhakāe ||*13||
saṃvidhuṇīya virūvarūve parīsahovasagge ajjhappajogasuddhādāṇe uvaṭhie ||*14||
ṭhiappā saṃkhāe paradattabhoī bhikkhu tti vacce ||3|| ||*15||
ettha vi nigganthe ege egaviū buddhe saṃchinnasoe susaṃjae susamie ||*16||
susāmāie āyavāyapatte viū duhao vi soyapalichinne dhammaṭhī ||*17||
dhammaviū niyāgapaḍivanne samiyaṃ care dante davie vosaṭhakāe nigganthe ||*18||
tti vacce ||4|| se evam eva jāṇaha jamahaṃ bhayantāro ||*19|| tti bemi ||
|| gāhajjhayaṇaṃ sovvasamaṃ ||16||
- Rechtsinhaber*in
- GRETIL project
- Zitationsvorschlag für dieses Objekt
- TextGrid Repository (2025). prakrit. Sūyagaḍa. Sūyagaḍa. GRETIL. GRETIL project. https://hdl.handle.net/21.11113/0000-0016-84D7-0